Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 502
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [५९]/गाथा ||८६-९०|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९] श्रीमलय- अक्खर स्त्री सम्म साइ खलु सपजवसि च । गमिअं अंगपविट्रं सत्तवि एए सपडिव- 15 श्रुतमेदाः गिरीया क्खा ॥ ८६ ॥ आगमसत्थग्ग्गहणं जंबुद्धिगुणेहि अट्टहिं दिटुं । विति सुअनाणलंभं तं पुठववि श्रुतलाभ: नन्दीवृत्ति: बुद्धिगुणो सारया धीरा ॥ ८७ ॥ सुस्सूसइ १ पडिपुच्छइ २. सुणेइ ३ गिण्हइ अ ४ ईहए याऽवि ५। अनुयोगश्च ॥२४९॥ तत्तो. अपोहए वा ६ धारे ७ करेड़ वा सम्म ८॥८८॥ मूअं हुंकारं वा बाढकार पडिपुच्छ, सू. ५९ गा.८६-९० वीमंसा । तत्तो पसंगपारायणं च परिणिट्र सत्तमए॥.८९ ॥ सुत्तत्थो खल्लु पढमो बीओ निज्जुतिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥. ९०.॥ से तं अंगपविटुं, से तं सुअनाणं, से तं परोक्खनाणं, से तं नंदी॥ ('नंदी) समत्ता ॥ (सू० ५९) । 'अक्सरसन्नी'त्यादि, गतार्था, नपरं सप्ताप्येते पक्षाः सप्रतिपक्षाः, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदं च श्रुतज्ञानं सातिशयरवकल्पं प्रायो गुवधीनं च ततो विनेयजनानुग्रहार्थ यो यथा चास लाभस्तं तथा दर्शयति-'आगमे त्यादि, आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणारूपया. गम्यन्ते-परि ॥२४९॥ हाच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या अपधिवलादिलक्षणोऽपि भवति ततस्तववच्छेदार्थ विशेषणान्तर माह-शाने ति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्रं, आगमग्रहणेन पष्टितत्रादिकुशासव्यवच्छेदः, २५ दीप अनुक्रम [१५५ -१५७] SARERatorshinitional ~501~

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514