Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 498
________________ आगम (४४) ཎྞཾཉྩནྡྲིཝཱ ༦ + ཛཡྻཱཡྻ श्रीमलयगिरीया नन्दीवृत्तिः ॥२४७॥ “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ५८ ] / गाथा ||८५|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ****** गणिush न कयानासी कयाइ नंत्थिन कयाइ न भविस्सइ भुविं च भवइ अभविस्सइ: अ धुवे निअ सास अक्खए अव्वए अवट्टिए निचे । से समासओ चउविहे पण्णसे, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सुअमाणी उवउसे सव्वदव्वाई जाणइ पा सइ, खित्तओं णं सुअनाणी उवउत्ते सव्यं खेत्तं जाणइ पासइ, कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावओ णं सुअनाणी उवडते सव्वे भावे जाणइ पासइ (सू. ५८ ) 'इत्येतस्मिन् द्वादशाङ्गे गणिपिटके' एतत्पूर्ववदेव व्याख्येयं अनन्ता भावा-जीवादयः पदार्थाः, प्रज्ञता इत्तिः योगः, तथा अनन्ता अभावाः सर्वभाषानां पररूपेणासत्त्वात् त एवानन्ता अभाषा द्रष्टव्याः तथाहि —खपरसत्ताभावाभायात्मकंः वस्तुतत्त्वं यथर जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरव भयादिति, तथाऽनन्ता 'हेतवो' हिनोति-गमयति जिज्ञासितधर्म्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथाहि वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगम का ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिषक्षभूता अहेतवः, तेऽपि अनन्तरः, तथा अनन्तानि कारणानि घटपट (दीयां निर्वर्त्तकानि मुत्पिण्डतन्त्रवादीनि, अजनतान्यकारणानि, सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्यकारणत्वात्, तथा जीवाः प्राणिनः, अजीवाद : For Palata Use Only ~ 497~ द्वादशा इम्याआराधनाविराधनाफलं स्वरूपं च सू. ५८ .२०. ॥२४७॥ २३.

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514