Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 442
________________ आगम (४४) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया अजानवाथधिकार: प्रत सूत्रांक [४७]] श्रीमलय-1द्रासन्ध्यायां तमःसन्ततिरिवाइष्टपर्यन्ता ध्यानध्यमापादयन्ती प्रसरत्यनयस्था, अथ मन्येथा वार्द्धयादिको जन्तुःसर्वोऽपि खरूपेणाज्ञस्ततः स प्रेरित एव खकर्मणि प्रवर्तते भगवास्त्वीश्वरः सकलपदार्थज्ञाता ततो नासौ खकर्मण्यन्यं स्वनन्दीवृत्तिः प्रेरकमपेक्षते तेन नानवस्था, तदप्यसत् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-सकलपदार्थयथाऽवस्थितस्वरूपज्ञा॥२१९|| तृत्वे सिद्धे सत्यन्याप्रेरितत्वसिद्धिः अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणतः सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्या प्यसिद्धिः, अपिच-यघसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्यं जनमसद्व्यवहारे प्रवर्तयति ?, मध्यस्था हि विवेकिनः सद्व्यवहार एवं प्रवर्तयन्ति, नासद्व्यवहारे, स तु विपर्वयमपि करोति, ततः कथमसौ सर्वज्ञो वीतरागो पा', अयोध्येत-सद्व्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वज्ञो वीतरागश्च, यस्त्वधर्मकारी जनसमूहस्तं फलमसदमुभाषचति येन स तस्मादधर्माद् व्यावतते, तह उचितफलदायित्वाद्विवेकवानेष भगवानिति न कश्चिदोपः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथम स एव प्रवर्सयति नान्यो, न च स्वयं प्रवर्तते, तस्माज्ञत्वेन पापे धर्मे या स्वयंप्रवृत्तेरयोगात्, ततः पूर्व पापे प्रवर्य तत्फलमनुभान्य पश्चाद्धम्र्मे प्रवर्त्तयतीति केयमीश्वरस्य प्रेक्षापूर्वकारिता ?, अथ पाषेऽपि प्रथमं प्रपतयति तत्कर्माधिष्ठित एव, तथाहि-तदेव तेन जन्तुना कृतं कर्म यदशात्ताप एव प्रवर्तते, ईश्वरोऽपि च भगवान् सर्वज्ञस्तथारूपं तस्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, मनु सदपि कर्म तेनैव कारित, सतस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्व दीप अनुक्रम [१४०] ॥२१॥ ~441~

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514