SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४३]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [४३] श्रीमलय- पाएहि उ केवलेण तुलं न होइ न परेहि। सयपरपजाएहिं तु तं तुलं केवलेणेव ॥१॥" यथा चाकारादिकं सर्वद्रव्यपर्यानन्दीवृत्तिा | यपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात् , इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते भागस्य नि सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमवसेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो ॥२०१॥हमति ज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशा गाविदः सङ्गच्छते, न शेपस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो,न तूत्कृष्ट इति स्थितम् । अपर आह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते ?, यावता यदा प्रबलश्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्थावरणं, यथाऽवध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमियादिमदेव युज्यते श्रुतमपि नानादिमदिति कथं तृतीयचतुर्थभङ्गसम्भवः, तत आह-'सबजीवाणपि' सर्वजीवानामपि णमिति वाक्यालकारे अक्षरस्य-श्रुतज्ञानस्य [श्रुतसंलुलितकेवलस्येति तु भाष्यकृत् ] श्रुतज्ञानं च मतिज्ञानायि नाभावि ततो मतिज्ञानस्यावि अनन्तभागो 'नित्योद्घाटितः' सर्वदैवानावृतः सोऽपि च-अनन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमात्र,181 तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानार्द्धनिद्रोदयभावेऽपि नाप्रियते, तथाजीवखाभाव्यात् , तथा चाह-'जइ पुण'इत्यादि, यदि पुनः सोऽपि अनन्ततमो भाग आत्रियते तेन तर्हि जीयोऽजीवत्वं प्राप्नुयात् ,जीवो हि नाम चैतन्यलक्षणस्ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभाये चैतन्यमात्रमप्याब्रियेत तर्हि जीवस्य खखभावपरित्यागादजीवतैव १ श्रुतं वपर्यायैः अनन्तभागे इत्यध्यादाई। दीप अनुक्रम [१३६] ॥२०॥ For P OW A amuraryom ~ 405~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy