Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 414
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [४४]/गाथा ||८१...|| .......... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया प्रत सूत्रांक [४४] श्रीमलय-18 गणः सोऽस्थास्तीति गणी-आचार्यस्तस्य विद्या-ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदि- उत्क तिव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रव्राजनसामायिकारोपणोपस्थापनश्रुतोदेशानुज्ञागणारोपणादिशानुनन्दीवृत्तिः जाविहारक्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्तनक्षत्रयोगे यत् यत्र कर्तव्यं भवति तत्तत्र सूरिणा ॥२०॥ कर्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः, उक्तं च-"जोइसनिमित्तनाणं गणिणो पञ्चावणाइकज्जेसुं। उवजुजइ तिहिकरणाइजाणणट्ठऽन्नहा दोसो ॥१॥" ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावय॑न्ते सा गणिविद्या, तथा 'ध्यानविभक्ति'रिति ध्यानानिआध्यानादीनि तेषां विभजनं विभक्तिर्यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तान्यप्रशस्तानि च, तेषां विभजन-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः, तथाऽऽत्मनो-जीवस्थालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धिः-कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ साऽऽत्मविशुद्धिः, तथा 'वीतरागश्रुत'मिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीत- २०५॥ रागश्रुतं, तथा 'संलेखनाश्रुत'मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाथुतं, तत्रोत्सर्गत इयं द्रव्यसं-121 २४ दीप अनुक्रम [१३७] १ज्योतिषनिमित्तानं गणिनः प्रमाजमादिकार्येषु । उपयुज्यते विधिकरणादिज्ञानार्थमन्यथा दोपः ॥१॥ Pranaamaan unsony ~ 413~

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514