SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [४४]/गाथा ||८१...|| .......... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया प्रत सूत्रांक [४४] श्रीमलय-18 गणः सोऽस्थास्तीति गणी-आचार्यस्तस्य विद्या-ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदि- उत्क तिव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रव्राजनसामायिकारोपणोपस्थापनश्रुतोदेशानुज्ञागणारोपणादिशानुनन्दीवृत्तिः जाविहारक्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्तनक्षत्रयोगे यत् यत्र कर्तव्यं भवति तत्तत्र सूरिणा ॥२०॥ कर्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः, उक्तं च-"जोइसनिमित्तनाणं गणिणो पञ्चावणाइकज्जेसुं। उवजुजइ तिहिकरणाइजाणणट्ठऽन्नहा दोसो ॥१॥" ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावय॑न्ते सा गणिविद्या, तथा 'ध्यानविभक्ति'रिति ध्यानानिआध्यानादीनि तेषां विभजनं विभक्तिर्यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः, तथा मरणानि-प्राणत्यागलक्षणानि, तानि च द्विधा-प्रशस्तान्यप्रशस्तानि च, तेषां विभजन-पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः, तथाऽऽत्मनो-जीवस्थालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धिः-कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ साऽऽत्मविशुद्धिः, तथा 'वीतरागश्रुत'मिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीत- २०५॥ रागश्रुतं, तथा 'संलेखनाश्रुत'मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाथुतं, तत्रोत्सर्गत इयं द्रव्यसं-121 २४ दीप अनुक्रम [१३७] १ज्योतिषनिमित्तानं गणिनः प्रमाजमादिकार्येषु । उपयुज्यते विधिकरणादिज्ञानार्थमन्यथा दोपः ॥१॥ Pranaamaan unsony ~ 413~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy