Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 397
________________ आगम (०२) प्रत सूत्रांक [६४-६८] दीप अनुक्रम [ ७०० ७०४] श्रीसूत्रवाङ्गचूर्णिः ॥३९२॥ “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि :) श्रुतस्कंध [२], अध्ययन [ ४ ], उद्देशक [-], निर्युक्तिः [१७९-१८० ], मूलं [६४-६८] मुनि दीपरत्नसागरेण संकलिता... आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: भवति, पडितं पञ्चकखातं पडिसेधितं निवारितमित्यर्थः, ण पडिहतपञ्चकखातपावकम्मो अपडिहतपचखातपावकम्मे य, आद पुनरुक्तं प्रागुक्तं, आता अपचक्खाणी यावि भवति, इदानीमवि अपचक्खाणगहणा पुनरुक्तं, उच्यते, तत्राप्रत्याख्यानी उक्तो, नतुकं किमस्याप्रत्याख्यानमिति १, इह तु अप्रत्याख्यातस्यैतत्कार्यानि चा पडिहतादि, यच्चाप्रत्याख्यानी न प्रत्याख्यानि तदुच्यते, किंचिद् हिंसादि पापकर्म्म तदस्याप्रत्याख्यानं अपडिहतपचक्खातं, इह खलु एप इति यः उक्तः अपचक्खाणी ण तु देसमचक्खाणी वा स एव च असंजतो अविरतो यको असंयतो अविरतो यत्तिकाउं असंजतो अविरतो या अप्पडितपञ्चकापाचकम्मे सकिरिए असंबुडे एकतदंडो एवं जाव एतदंडो सुत्तो एस वालेति वाले अवियारमणवयणकायवकेत्ति, अधिकरणेसु अपडितपञ्चकखातः सुविणमवि ण परमतित्ति केसि खमान्तिकं कर्म चयं न गच्छतीति, अस्माकं तु स्वमान्तिकं कर्म्म अविरतप्रत्ययाद्वध्यते, सो अ पुण असंजते अविरते जाव अविचारच के अध्येकं स्वममपि न पश्यति यत्र प्राणवधादिकर्म कुर्यात् तावि य से पावे कम्मे कञ्जति बध्यते इत्यर्थः स्थापनापक्षः तत्थ चोदए पण्णवर्ग एवं वदतं वयासी (सूनं ६५) कामं सद्भिः मनोवाक्काययोगैराश्रवहेतुभिः कर्म वध्यते इति युक्तमेतत् यत्पुनरुच्यते-असंतपणं मणेणं पावएणं असंत एणं, असंता विद्यमान अमनस्कत्वाद्विकलेन्द्रियाणां संज्ञिनां तु अप्रयुज्यमानेन मनसा एगिंदियाम वाया णत्थि जेसिपि अस्थि तेसिंपि अप्रयुज्यमानया वाचा कायः सर्वेषामप्यस्ति त्रिभिरपि योगैरविचार जाववकस्मत्ति, सुविणमधि अपस्ततो हिंसादि पावकम्मे णो कुञ्जति, दृष्टान्तः आकाश, यथाऽऽकाशममनस्कत्यान्निष्टत्वाच कर्मणा न वध्यते एवं तस्यापि बन्धो न युक्तः, कस्स णं तं हेतु ? कस्माद्धेतोरित्यर्थ अथ कसाद्वेतोः कर्म न वध्यते ?, उच्यते - अयोगित्वात् इह हि अष्णतरेणं अष्णतरमनस्कस्य [396] SSUES SE अप्रत्याख्यानपा ॥३९२॥

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472