Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 408
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥४०३॥ ||६३६६६८|| दीप अनुक्रम श्रीसूत्रक- अज्झन्थचियस्सत्ति तेण अणायारसुतं णामेण होति अज्झयणं, सो पुण पाविओ इह अणा चारो वणिजति, गतो णामणि'फण्यो। अनाद्यादि ताङ्गणिः सूत्तालाबगणिफण्णे-बंभचेरं आदाय (सूत्रं ६३६),(वृत्ती शीलाङ्कीयायां आदाय बंभवेर) गृहीत्वा आचारोति वाऽऽचरणंति वा संवरोति वा संजमोत्ति वा भचेरंति वा एगहुँ, 'आसुपन्ने आसु प्रज्ञा यस्य भवति म आसुप्रज्ञो, केरली तीर्थकर एक तस्य Pा वक्तव्यन्यापारः 'तीर्थप्रवर्तनफलं यत्प्रोक्तं.' अन्ये तु केवलिनो धर्मोपदेशं प्रति भजनीयाः 'इमं वई' तं इमां वक्ष्यमाणां वाचं क H] उक्तयां कतरां वा ? यस्मिन् धर्मे 'अणाचारे' अणाचारेज, अस्सि ताबके धर्मेऽनाचारः अकर्तव्यमित्यर्थः, अनाचारवती च न | IN याद कदाचिदिति, अहनि रात्रौ च सर्वावस्थासु, ते तु यथा लौकिका 'न नर्मयुक्तं वचनं हिनन्ति' तन्न, सम्यग्दर्शनज्ञानचारिPaवाणि मोक्षमार्गः सम्यग्दर्शनाचार एवादावुच्यते अनादीयं परिन्नाय ।। ६३७ ।। नास्य आदिविद्यत इत्य नादि अनवदग्गमि त्यपर्यवसानं चास्ति, तदनित्यमिति परतंत्री बने, सदकारणवन्नित्यमिति, सांख्यानामप्यहेतु सनित्यं, तदेवमनाद्यविपर्यवसानं च शाश्वतं चैकेपां, शाक्याः पुनस्तद्विपरीतां ब्रूते -सर्वमदिमवदग्गं च घटबदशाश्वतमित्यर्थः, तदेवं परतत्रा के चित्शाश्वतबादिन । ME | इत्यर्थः, 'सासयमसासए वा इति दिहिं न धारए' इत्येवं दृष्टिं दर्शनं न धारयेत् हृदि मनसि, दोपः, कनालम्बेन चैतत् , एतेहिं दोहिं ठाणेहिं (सूत्रं ६३८), विविधो विशिष्टो वा अवहारो व्यवहारः अनुपदेशः अननुमागेः, अनित्यादिव्यवहार इत्यनर्थान्तर, कथं १, एकान्तेन च शाश्वतवादिनो न व्यवहारिणः, ते तु हि सर्वे सर्वत्र सर्वथा सर्वकालं च नित्यमित्येके अवते, तेषां संसाराभावात् तदभावे प्रागेव मोक्षाभावः, अशाश्वतवादिनामपि सर्वेषां सर्वत्र सर्वकालं चानित्यमिति ब्रुवतां क्षणभङ्गित्वात्संसाराभावस्तदभावे च प्रागेव मोक्षाभावः, वन्धमोक्षार्थश्चायं प्रयासः, किंचान्यत्-सुहृदुक्खसंपयोगो एगंतुच्छेतम्मि य, यस्य चैतौ Tre ||४०३॥ [७०५७३७] [407]

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472