Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 433
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: बौदनिगमः प्रत श्रीमत्रकवाचूणिः ॥४२८॥ सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८ मत्वा द्वाभ्यां कारणाभ्यां तुया: 'शाक्यपुत्रीया मिक्षवः, कथमिति चेत् यदेषो अपना प्रत्यक्षतोऽनेन निगृहीतः, यथासाकमिदानी श्लाघा बहुपरिवारो राजपुत्रोऽस्माकमायास्थतीति, अतः गुणशीलमुद्यानं भगवत्समीपं प्रत्यायातस्य संबहुला भूत्वा बुद्धसिद्वान्तं ग्राहयिष्यामेति पुरस्तास्थित्वा भो भो भव्य महाश्रव आर्द्रकराजपुत्र म्बागतं ते 'कुनः आगम्यते ?, क च यासीति' स भगव समीपं यामि, इत्युक्ते भिक्षुका इयमूचुः-इदमपि तावदस्म सिद्धान्तं शृणु, शुन्या च संप्रतिपद्यस्व, पण्डितवेदनीयो घरमसिद्धान्तः सूक्ष्मश्च चित्तमूलत्वाद्धर्मस, तदेव च नियंतव्यं, किं कायेन काठभूतेन वृथा तापितेन?, आह हि-'मनपुव्यंगमा' तथा चोक्तं-- 'चित्ते तायितव्ये' इत्येवं चित्तमूलो धर्मः, अधर्मोऽपि चित्तमूल एव स्यात् , कथं स धर्मश्चित्तमूलः ?, उच्यते, पिवणागपिंडी ६९४॥ वृत्तं, जइ कोइ आमन्नवेरो बेरिओ जो बालरूबाई सोयति सो तेवि मारिए(रेइ), मारेतुं चेडरूयाइपि मारेमित्ति ववसितो, सुब्बति य केइ वेरिया जे गम्भेवि विगितिति महिलाणं, मा एते बद्धमाणा सत्तुणो होहिंति, तत्थ समावत्तीए खलपिंडी पल्लंकर पोतेण ओहाडिता मन्दप्रकाशे गृहेकदेसे वा मो तेण तिब्बरामिभृतेण एम दारओचिकाऊगं सति कुंतो वा सत्ती वा तिमूल चा, एवं विधु चिंतेति-कदायि एस अमम्मविद्धो जीयो, ता तहेव मूलपोतं अग्गिम्मि पयति, एतमेव अलाउयं वावि कुमारओत्ति पयति सूले विधु अबेधुं वा, स प्रदृष्एचित्तत्वात् लिप्पति प्राणिवधेण अहणतोधिसतं 'अम्ई 'ति अम्ह सिद्धते, एवं तावदकुशलचित्तप्रामाण्यादिति, कुर्वन्नपि प्राणातिपातं प्राणघातफलेन न संयुज्यते अयमन्यः कुशलचितप्रामाण्यात, अकुर्वन्नपि प्राणातिपातं तत्फलेन संयुज्यते, यत्रायं पाठ:-अहवावि विधुण मिलक्खु सूले ।। ६९५ ।। वृन, वा विभाषादिपु, मूलक्खूत्ति अणारिया अथवा आरिएपि जे मिलक्खुकम्माणि करति, स एवं मे छोपि भूत्वा क्षुधातः पिनागपिंडीयमिति कृत्वा पुरुषमपि ७९२]] ति ॥४२८॥ [432]

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472