Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 452
________________ आगम (०२) प्रत सूत्रांक ||६६९ ७२३|| दीप अनुक्रम [७३८७९२] श्रीसूत्रताङ्गचूर्णिः १.४४७॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ १८४-२०० ], मूलं [गाथा ६६९-७२३ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: तस्यैव तान् शिष्याननुज्ञातवान् । बुद्धस्स आणाऍ इमं समाधिं ॥ ७२३॥ वृत्तं, कतो स बुद्धो १, ननु भगवानेव वर्द्धमानः, आह-अजवि सो ताब भट्टारगंण पेच्छति तो कहं तस्स आणाए बुद्धो वट्टति १, उच्यते ननूपदिष्टानि महाध्ययनानि, अनागतं | चेव तेण भहारकेण णातं जहा आर्द्रको नाम तत्समीपं एंतो अण्णउत्थिए हंतुं विहरिस्सति, बुत्तो य समाणो एतानि परिसाणि | उत्तराणि दाहितिचि तेण भगवता भासितं, गणधरेहिं तु सुत्तीकतं, उक्तं च “अगागतो भासियाणि" कायेति अतिकंतं एवमिणं, अथवा प्रत्येकबुद्धो सो तेण पुच्वं एते अत्था आगमिता, तेण तेसिं अण्णउत्थियाणं तमुत्तरं देह, इच्चेवमेसा भगवतो पुव्यतित्थ| गराणं च समाधी बुतो, एत्तो तिविधो दंसगादि, तत्थ विसेसेण दंसणसमाघिणा अधिगारो बुचति, जेग मिच्छदिट्ठीसु पडिहतेसु | संमचं थिरीहोति, सति य संमचे णाणचरिताईपि होंति, अस्स समाधौ त्रिविधेऽपि सुदु स्थित्वा वा, तिविधेपि मणता वयसा कायसा, मणसा तावत् ण मिच्छदिट्ठीए समणुष्णाति तिष्णि तिसङ्काणि पात्रादियमताणि, जेसिं एतेसिं पंचण्डं गहणेण सव्वेसिंपि ग्रहणं कृतं भवति, ते सच्चे असम्भावत्थिते मण्णति, वायाएवि पडिइणति, कायेगवि तेसिं अम्मुट्टागाति वा अहो सन्मार्गाव | स्थिताः यूयमिति हस्तपरिवर्त्तनादिभिः क्षेपैस्ताभिरासत्करोति, एवं अण्णाईपि साङ्ख्यवैशेपिकवौद्धादीनि तिविषेण करणेण गच्छति गरहति, इच्चैतानि तिष्णि तिमद्वाणि कुप्पात्रयणाणि य सताणि मिच्छादंसणसमुदं तरित्ता, मिच्छादंसणस मुद्दओहमिति जलं, मिच्छादंसणे हि तस्मिन् मिथ्यादर्शनसमुद्भवो भवतीति कारणे कार्यवदुपचारो, महाभावो महावासौ भावो, यश्च महाभवौचः महंतो वा भवौधो यथा मिथ्यादर्शनोघन्तरित्ता संमत्ते द्वाति एवं अन्नाणौधं भवकारणंतिकाऊण तं तरति, अचरितोषं संवरणावारूढो तरिअ आदाणवति, आदीयत इत्यादानं एतान्येव ज्ञानदरिसणचारित्राणि आदानं, मुमुक्षोः कम्मं उदीरेजा कथयेत्यादि, उक्तं - "अट्ठिते [451] बुद्धाज्ञावत्ता 1188011

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472