Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 460
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्राक ||६९ ८२|| दीप श्रीसूत्रक- IROI को दृष्टान्तः, क्षीरविगतिप्रत्याख्याने दधिपानवत् , यथा क्षीरविगतिप्रत्याख्यायिनः सस्वरमपि दघि पियतः प्रत्याख्यान न वसभूतताङचूर्णि: भजते एवं त्रसभूता मया सचान हन्तव्या इति स्थावरानपि हिंसतोऽपि न प्रत्याख्यानातिचारो भवति, एवं तसभूते पचक्खाउंविचारः ॥४५५|| सावगस्स, थावरेसु त्रसत्वं नास्तीतिकृत्वा स्थावरान हिंसतोऽपि न सप्राणातिपातातिचारो भवति, एवं सति भासापरकमे-IN विजमाणे भासापरिकम्मे णाम वाग्विपयविशेषः, स्यात् को विशेषः । ननु भासाभिधानभूतशब्देन सङ्गृहीतं नित्यं यो विशेपो विजमाणो, को हि णाम अविसेसीतं पचक्खाइ ?, कोघेण, माणोऽपि कोधाणुगतो चेव धूमानियन , लोभेण सावगा जाता संता MAI अम्हं असणादी दाहिन्ति, देशो नाम उपदेशः दृष्टिा उपदेशः, अपिः पदार्थादिपु, उम्मग्गदेसणा य भवति, यतु पचखाणं | | सुज्झति, मोक्खं णयणशीलो णेयाउओ, अपियाई जाव रोयह । गौतमो भगवानाह-णो ग्वलु आउसो! (सूर्व ७५), | पेढालस्य तत्कथं न रोचति ?, उन्मार्गवर्जनवत् , को णाम सचेतणो जाणमाणो उज्जुयं खेमं आसणगमणं च पंथं मोतूण तचि वरीतेण पंथेण बच्चेजा ?, को वा जाणतो णिविसं भोअणं मोचूण सविसं भुंजेजा ?, समणा चे गाहणा तत्पुरुषः समासः, AN अथवा माहणा श्रावकः, एवं आइक्खंति जाव पण्णवेंति-थो खलु समाणे समाणा समणेहिं तुल्या समाणा अमच्छूमणैस्तुल्या इत्येवमाख्यान्ति, अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुमामिया भवति, अभूतोभावनं अभ्याख्यानं भवति, नियो | वा, संयतयत् , सो असंयतं संयतं ब्रवीति सो अभ्याख्यातो भवति, संयतं वा असंजतं भणति सोवि अभिक्खातो भवति, उक्तं हि-"जे णं भंते ! परं असंतेणे. अप्पगंपि अब्भाइक्खा०"विधि अजाणंति अम्हे पचखाणविधिजाणगा, ते समणेचि ते आयHAरिया सिस्साणं समगाणं उनदिसंति जहा सावगाण एवं पञ्चवावेआह, जेहिवि अण्णेहिं पाणेहिं जाव सहि संजमंति तेवि ॥४५५॥ अनुक्रम HESTERNMENT [७९३ ८०६] [459]

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472