Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-, नियुक्ति: [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीसमक- ताङ्गचूर्णिः ॥४५३|
सूत्रांक
||६९
८२
दीप अनुक्रम
भणति-एक ते जेट्टपुत्तं मुशामि, सो भणति-सब्वे मुबह, इतरो भणति-जेहपुतं ते मुश्रामि, इतरे ण मुआमिचिकटूटु, तं मोतुं सभूतसेसा विरसमाणस घातेति, एवं साधूवि सावंग भणति-छम जीवणिकाएसु णिक्खिप्प दंडं, सोगेन्छति, इत्यतः चोरग्रहण-17 विचारः मोक्खणट्ठताए साधुणा सेमा काया अणुण्णाता ण भवंति, स्यात् कथं चोरास्ते स्वगृहे तिष्ठन्तः, उच्यते, राज्ञा न तेषां अनु- IN जातस्तस्यां रात्रौ नगरे वास इत्यतः, अथवा सेत्ति पुत्ता रण्णा कम्हि य आयोए णिउचा, तेहिं फिर किंचि तस्थ अविहतं, क्वापि तदेव जाइजमाणो राया चिराणुगतोचिकाऊण एकं विमति, उदए आह-तसेहिं येईदियादीहि गिधयति धकारस्य इखत्वे कृते निधय भवति, निक्षिप्येत्यर्थः, एवं तेसिं साधूर्ण पनवंताणं सबगतिग्राहित्यात सानां दुपगक्खातं भवति, तथा च-न जातित्रसः कश्चिजीवोऽस्ति, सानां सर्वकालत्वात् , तथा प्रत्याचक्षाणानां श्राराणामध्यसर्वकालत्वादेव प्रसाणां दुपच
खातं भवति, एवं ते परमं पञ्चक्खावेति-माणंति, पर इति, साधूनां तावत्परः श्रावकः, अतिचरंति सयं पतिणं, अतीत्य चरंति अतीत्य वर्तन्त इत्यर्थः, कतर, पतिणं च यथा वयं तसेभ्यो विरता इत्यर्थः, यदि हि अत्यन्तत्रमाः स्युः सकाये मोत्तुं अण्णास्थ, अण्णत्थ ण उयवजेज इत्यर्थः, श्रावकानामतिचारेयुः खां प्रतिक्षा, जम्हा य ते साधुणो जाणंति णस्थि कोयि अचंततसाति, सो हि य पचक्खावेन्ता घिजादिता भवंति श्रावकाः, मृपावादवादित्वाचातिचरन्ति, खां मृपानादवेरमणप्रतिज्ञा, थावकस्यापि साधू पच्चक्खंतिओ परो तेण परेण अप्पणो पञ्चक्खावेमाणा असर्वकालत्वात् त्रसानां अतिचरंति स्वां प्रतिज्ञां, य था वयं सेभ्यो विरता इति, अप्पाणं साधुं च पञ्चक्वायतयं विसंवादयन्ति 'कस्स गं तं हेतुति कस्माद्धेतोरित्युक्तं भवति, संसारित्वात्सजीवानामिति हेतुः खल्विति विशेषणे, किं विशिनष्टि ?, न कश्चित्संसारी जीयोऽस्ति हि तासु तासु गतिसु न संसरति, थावरावि विप्र- 11४५३॥
[७९३
८०६]
NSURA
[457]

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472