Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीधातामणि ॥४५४॥
त्रसभूतविचार:
सूत्राक
||६९
८२||
दीप
काराः त्रिप्रकारेवेच असेपूपपद्यन्ते, वसा अपि त्रिप्रकाराः त्रिप्रकारेवेव स्थावरेपूपपद्यन्ते, थावरा पाणा विष्पमुचमाणा केयि थावरा, थावरता य कालं किचा तसकायंसि उबवजंते ततो सावगस्स तसस्स हाणं पइणं भवति, जओ सावगेणं स्थावराणं ण पचक्खायति, तसावि केइ तसचाओ कालं किया थावरकायंसि उबवजेजा, ततो सावगस्स तं थावरद्वाणं अघत्तं भवति, जतो सावगेण तसाणं पञ्चक्खातंति, धातनीयं घात्यं वा घतं, दोभेव एताई संसारिजीवट्ठाणाई, तसट्ठाणं थावरहाणं च, तं च तसट्ठामं सावगस्स स्थूलत्वात् प्राणातिपातस्य तीवाध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच अघतं, स्थावरट्टाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां धनं, दृष्टान्तो नागरकवधनिवृत्तिवत् , यथा कश्चिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात तदा तत्कि प्रत्याख्यानं न भग्नं भवति ?, स्यात्कथं सुप्रत्याख्यापितं भवति साधोः कथं च सुप्रत्याख्यातं भवति श्रावकस्य ?, उदओ आह-तत उच्यते, तेसिं साधूर्ण पञ्चक्खायंताणं एवं पञ्चक्खायमाणाणं सुपचक्खातं होजा साागाण तेहिं साधूहि पच्चखाताणं एवं सोपथक्खात होजा, एवं ते परं पञ्चक्खावेमाणा, परशब्दो हि उभयग्राहि, पचाइखंतस्स हि पचक्खावेमाणे परो, पचक्खावेतस्सवि पच्चक्खाइओ परो, इत्युवाच, यथापि परशब्दः नातिचरन्ति स्वां स्वां प्रतिज्ञा, णण्णत्थ अभिजोएणंति, सो हि गाहावतित्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते गृहीतानुव्रतस्तु थावकः उपासको वा, तसभूतेहिं पाणेहि ति ऋजुमूत्रादारम्य सर्व एव उपरिमा णया नैयायिका ते तु वर्तमानमेवार्थ प्रतिपद्यन्ते न त्वतीतानागते इत्यतो नेवयिकनयमधिकृत्योच्यते असत्वं भूतं येषां तत्र भूता, वर्तमानमित्यर्थः, न स्वनागतं धृतघटदृष्टान्तसामर्थ्याच ते भवन्ति त्रसभूताः, ते हि त्रसभूतेहिं पच्चक्खंतस्स साधुस्स अलियवयणवेरमणं ण भग्गं भवति, पचक्खावेतस्स य सावगस्स स्थूलगषाणातिपातवेरमणं ण भग्नं भवति,
अनुक्रम
[७९३
८०६]
॥४५॥
[458]

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472