Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 466
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: उदकबोधः प्रत सूत्रांक थीसूत्रक तानचूर्णिः ॥४६॥ ||६९ ८२|| दीप || किं पुरा संमतं उदाहु णापि, अथवा पुच्छिअंति तुम्भपि किं दार्शन्तिकोऽर्थों दष्टान्तेन साध्यते !, न तु प्रतिज्ञामात्रेण, देवसिद्धिः10 आशामात्रादिति चेत सर्वस्य सर्वसिद्धिरिति परिशेपात दृष्टान्तसिद्धिरिति, तत्र दृशान्तः, इह खलु परियागा.चरगादयः परिया| इयाओ तेमि चेव यथाखं प्रवजिताः स्त्रियः, यथा चरिका-भिक्षुणीत्यादि, अण्ण उत्यियाई तित्थायतणाई, ते चेव पासंडिया चरि-IN गादयः ते पुण केइ चरगेसु चेत्र वचंति, केड अणणे चरगतब्बणियादि वुत्ता जेसु पचक्खाति सापओ,जे य पचक्खायंता सावगा आगारिणो परियाइगा य, इदाणिज बुत्तं णस्थि ण से केई परियाए जेण समणोवामगरम.एगपाणाएवि 'दंडे णिक्खित्ते सब-10 | पाणे हिंसादंडे अणिक्खिने, तस्थ बुत्ते ते' दुविधा सावंगा सामिग्गहा य निरभिग्गहा य साभिग्गहे पहुच बुञ्चति भगवं च 'णं | (सूत्रं ८०), भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थफराः, संतेगइया समणोबासगा जेसिं च णं.णो खलु वयं पब्यदत्तए, वय णं चाउद्दसट्टमुद्दिट्ट पडिपुण्णति चतुर्विधं धूलगं पाणाइपातं पचक्खाइस्सामो जाय थूलगं परिग्गह, सो चतुर्विधं पोसहितो, |णियमा सामाइयकड़ो चेव होति-सामाइयकड़ीय भणति-मा खलु ममट्ठाए किंचि रधणपयणण्हाणुम्मदगविलेवणादि करे । | महेलियं अण्णं भणति-कारवेद, होति इस्सरो महेलियं दोसीणमहाणसियाण वा संदेसं.देति, तत्थ विपस्सामोत्ति, एवं अगारिसं| देसए दायवे, अथवा यदन्यत् सामाइयकडेण कर्नव्यं तथापि पचक्खाणं करिस्सामो ते, अमोजत्ति अपेयत्ति आहारपोसहो गहितो, असिणाईतिचि सरीरसकारपोसहो, आसंदपलियं० दब्भसंथारगतो पोसहो चेव, सातासोक्वाणुबन्धो य सुसिरं च, जे पुण ते वहा पोसहिया चेव दंडणिक्खेवो, एवं सवपोसहेवि, जेण वातादिएण वग्वादीण वा कुड्डपडणेण वा ते केवि वत्तव्या संमं कालगता, न घालमरणेनेत्यर्थः, नागार्जुनीयास्तु सामाइयकडेऽहिकाउं सर्वपाणातिवातं पञ्चक्खाइक्खिस्सामो तदिवसं, उक्तं | -||४६१॥ अनुक्रम [७९३८०६] INSTAINABामाला [465]

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472