Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 464
________________ आगम (०२) प्रत सूत्रांक ||६९ ८२|| दीप अनुक्रम [७९३ ८०६ ] श्रीसूत्रताङ्गन्चूर्णिः ॥ ४५९॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्ति:+चूर्णिः) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्तिः [ २०१-२०५ ], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - अपलिक्खीणे दो आदेसा, ते ततो आउयं विप्पजद्दित्ता, लोगोति, ते तसा ते पाणावि, अपि पदार्थादिषु, पाणावि भूता जाव सत्तावि, एवं ताणं चत्तारि णामाणि अविशिष्टानि तसेसु वदंति इदं तु विशिष्टं तसा बुचंति, महांकायिति, प्रधानेनाधिगतं तीर्थ| करवैक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैक्रियं प्रतीत्य, योजनशतसहस्रं, चिरद्वितीयं तेत्तीसं सागरोवमाई ॥ सवायं उद भगवं गोतमं (सूत्रं ७८), आउसंतो ! गोतमा ! छिण्णं सो कोयि जाव सव्यपाणेहिं स दंडो णिक्खित्तो स्थात्, को हेतुः ?, उच्यते- 'संसारिया खलु' खलु विशेषणे, संसारिया एव संसरति, ण तु सिद्धा इत्यर्थः, अविरुद्धः संक्रम इतिकृत्वा, सच्वेचि तसा थावरकाए उबवण्णा, तेसिं च सव्वेसिं पाणाणं स्थावरेश्ववण्णाणं ठाणमेयं घतं, जं तसपाणा एव सच्चे तसथावरा होजा, थावरा वा तसा होअधि, ततो सावओ कतरे ते तसा जेसु संजतो होला ?, सवायं भगवं गोतमे उदयं पेढालपुतं असा वक्तव्यं, किं | उत्तरमत्र : निमित्ताभावे नैमित्तिकाभाव इतिकृत्वा प्रदीपप्रकाशवत्, तावकं प्रवादं अनुसृत्य वादोऽनुप्रवादः, अनुसृत्य योऽन्यः प्रवादः, जहा 'पुढवी आउजलेण य अग्गिंधणेणं तणेण य भूइटुं । कजं जणो करेति अत्थत्थी धम्मकामे य || १ || एवं उबवतीए णज्जति, जइ सब्वे थावरा वसेसु उबवजेजा जेसु य सावरण णिक्खित्तो दंडो, पच्छा सावगस्स तेसु थावरेसु तसीभूते ठाणमेतं अधत्तं, कतरेसु थावरेसु १, जैसु सावओ दंडं णिक्खिवति, ज्ञापकं प्रियमाणावि हु उदयं रुचेति, उदगं अप्काएव पुण्णाए, अथवा अपगंतव्ययं संसारिणो पाणा तसा थावरेसु उववजंति, थावरावि तसेसु, एवं अम्हं यत्तव्वे तुम्हेवि अणुवदद्द, जइ एवं सम्मं मुह से एगतिया, ण सव्वेसिं, थावराणं तसेसूववण्णाणं ठाणमेयं अघतं, ते पाणावि दुर्धति ते अप्पतरा ते बहुतरा जाव णो आउए । इह खलु संतेगतिया मणुस्सा (सूत्रं ७९), संखेजवासाउया कम्मभूमगा आयरिया असावगा, दंसण [463] त्रसभूतविचार: ||४५९॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472