Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सभूत
विचारः
सूत्रांक
॥६९
८२||
दीप
श्रीसूत्रक- स्यात्कयरे ,स्यादन्ये प्राणा एगिदिएकपंचिदिए, तत्थ वणस्सतिकाएण दरिसणेइ, वणस्सतिकायसमारंभस्म पनक्खाणं तं आईनागाणा छेदस्वेत्यर्थः, तत्थ णाम तेग वणस्मतिभूतस्स पञ्चकखातं, किं कारणं ?, सोचि संसारी कदायि पुढविकाएसु उववञ्जति तेण तं ॥४५६॥
| पुढविकाइयं वर्धतेण तुम्भंचएणं पञ्चक्खाणं भग्गं भवति, अथ भूतशब्दमंतरेणापि वणस्सइत्ति समारंभपचक्खाणं सुज्झति, कस्स
त्रसेष्वपरितोषः, अथवा जेहिवि अण्णेहिवि पञ्चाइक्वंति तेवि ते अन्भाइक्रांति, कथं तर्हि ?, अत्र हि प्रत्याख्येया गृह्यन्ते, नतु सपथक्वंतओ पञ्चक्खावेतओ वा कथं अन्भाइक्खित्ता भवंति ?, जेण तेसु भूतशब्दः प्रयुज्यते, भूतशब्दो हि यातोऽगगतिं गत्वा
औपम्ये वा तदर्थं वा, औपम्ये तारत् सो देवलोकभूतेऽन्तेपुरे गतो, तदर्थेन सीदीभूतो परिणिचुतो, औपम्ये तावन्न घटते, किं कारणं ?, णस्थि अण्णो कोयि तसकायो, जहा देवलोके देवडी, तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं बरं, एवं ताव णस्थि कोइ अतसओ जेण तसा तसभूता बुधेञ्जा, तदर्थोऽपि न घटते, कथं ?, जात्यभेदात् यथा उदकं अभिन्नायामुदकजाती अशी सीतीभवति, शीतं वा अशीतीभवति, किमेवं त्रसस्त्रसत्वेनाविगत एवं सन् त्रसीभवति, वसीभूतश्च पुनखसीभवति? यसाचैवं तस्माद्भूतशब्दो होद एव, होढवाभ्याख्यानमित्यतो येऽपि प्रत्याख्येया तेऽपि अब्भाइक्संति, कथं ?, जो हि साधु साधुभूत भणेजा तेण सो अभक्खातो, कथं णाम सो साधु साधुभूतो पुण असाधु साधूभूतं भगतो तं साधुमभाइक्खंति, कस्सणं तं हेतु ?, कस्माद्धेतोः अभक्खा होति, जेण तसथावराणं पाणाणं अण्णोणं संक्रमणं अविरुद्धं, सत्यप्पविरोधे तसेसु उबवण्णा थावराणे तसट्ठाणं अघत्तं अघातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसूबवण्णाणं ठाण मेतं घत्तं तदपि अणट्ठाए अधत्तं, अट्ठाए पत्तं, शेष कंठथं जागरओ मए ण घातेतियोचि तं गामंपि गतं यो घातेति तेण पञ्चक्खाणं भग्गं भवति, एवं तसा मए ण पातयि
अनुक्रम [७९३
८०६]
[460]

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472