Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
||६६९७२३|| दीप अनुक्रम
श्रीश्यक- पेल्लेति, जे य मंसं पयंता सुंठीए चुल्लीसु वा अग्गिमथेण वधए, उक्तं च-"तणकट्ठगोमयमाहणस्मिया संसेदसिदा मट्टिस्सिता) हस्तिताङ्गचूर्णि:17 " एवं सेसाण जीवाण लग्गह पाणातिवाते, सिया यथैव, स्यादेतत् सर्वमपि तं सह हस्थिवधेण जे य अण्णे य पडतो मारेति मुक्त्यादि ॥४४५|| AV एगे य डझंति, सर्वमेतं थोवमुच्यते, गिहिणोवि ते य बहुजीवे जेण मारेति, कथं ?, तेलोगं सर्व जीवेहि ओतप्रोत, सोय गिही
तिरियलरोए वसति, उडलोए अधोलोए य ण मारेंति, एवं जाव जंबुद्दीवे भरहे मगधाए सणगरे, ते छब्बिसे खेचे वा, एवं सोऽपि नाम धार्मिकः। किंच-संवत्सरे ७२२॥ वृत्तं, प्राणं हस्तिनं, श्रमणवतानि अहिंसादीनि तानि किलास्प हस्तितापसस्य श्रमण-10 व्रतानि सन्तीति श्रमणवती, तुर्विशेषणे, किंच मारयति च कस्येदं हास्यं न स्यात् ?,'आताहिते' आत्मनः अहितो य, एवं परूवंते आयरित्तं च, सो नट्ठो अण्णंपि णासेति, जहा सो दिसामूढो अण्णे य देसिए णासेति, अणारिओ दसणाओ चरित्ताओवि प्रागेव ज्ञानतः, ण तारिसं धम्मं हिंसक केवलिणो भणति करेंति वा, किं ब्रूते, बझा केवली, तेन तदुपदिष्टं हस्तितापसवतं, तदुच्यते-ण तारिसे केवलिणो भवंति करेंति बा, जे हिंसगं धम्मं पण्णवेति तिलोति, सा जेण णो तिष्णा अण्णतेसु च, सो नट्ठो | अणंपि णासेति जहा हाणिकताणि, एवं बह्मवद्भिः संसारमोचकवैदिकादीनां पक्षसिद्धिः प्रसाधिता भवतीत्यन्यथा वा का प्रत्याशा ?,
इत्येवं तॉस्तापसान् प्रतिहत्य भगवत्समवसरणमेव प्रति प्रतिष्ठते, तत्थ य आरण्णो इस्ती गवग्रहो आलाणखंभे बद्धो सण्णी, तं 12 जणसदं सुणेति, जहा एसो अद्दओ रायरिसिपुत्तो णियालाणाणि भंजिऊण तित्थगरसमीवं पइट्ठो, परतित्थिए पडिहणिऊण, लोएण | PAI HAI अमिथुन्यमाणो पुष्पंजलिहत्थएण अचिजमाणो बंदिजमाणो णिरवेक्खो हतपचस्थिपक्खो वचति, अहो धण्णो य, तं जइ अहंपि।
पतस्स पभावेणं इमाउ बंधणाओ मुन्चेज तो णं चंदिज, वंदित्ता णमंसित्ता णियगवणं पाविऊपा संजूहे णागस्स बहहिं लोट्टएहि य ४५॥
[७३८७९२]]
[449]

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472