Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक -1, नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
हस्तिमुच्यादि
प्रत सूत्रांक
श्रीवत्रकताङ्गचूर्णिः ॥४४६॥
||६६९७२३|| दीप अनुक्रम [७३८७९२]]
वहिं कलभेहिं हत्थीहि य २ यहहिं उज्झारएहि जाब सच्छंदसुहं विहरेजा, एवं चिंतितमेच एव तडतडस्स बंधणाई छिण्णाई, छिपाधणो ऊसितहत्थो भगवंतमाकरिपितेण संपत्थितो, पच्छा लोएण भीतेण कलकलो कओ, हो हो अहो! आर्द्रकराजपुत्रो इमिणा दुट्ठहत्थिणा मारिजतित्तिकाऊण, इच्छेवं भाणिऊण भयसंभंतो सवओ समंता विष्पलाइतो, तते णं सो वणहत्थी भत्तिसंभमोणवग्गहस्थो णिञ्चलकण्णकओलो विषयणउत्तिमंगो धरणितलणिम्मितगजदंतो आईकराजपुत्रस्य पादेसु णिवडितो, मनसा चेव इणमववीत्-'भद्रं ते भो आईकरायरिसि यथाऽभिलपितान् मनोरथान प्राप्नुहि, बंधनाद्विप्रमुक्त' इत्येवं मनसा उक्त्वा यथेष्टं वनं प्राप्तवान् , तत्सुमहान्तं प्रभाव राष्ट्र लोकस्यातीव तपस्सु सविस्मया भक्तिभूव, एताए एव वेलाए सेणिओ राया भट्टारक| पादसमीयं बंदिउं पत्थितो किमेयंति पुच्छति, गहियत्थेहि य से महामतेहि य मिचेहि य पउरेहि य कथितं, जहा सो सब्बलक्खणसंपण्णो आरणो हत्थी चारिं पाणियं च अणमिलसमाणो आर्द्रकस्य रायरिसिस्स तवप्पभावेण बंधणाई छिदिऊण अद्दयं रायरिसिं चंदिऊण पलाओ, पच्छा सो सो णियराया तं सोऊण जणकलकलं अविम्हयं अदरायपुत्तं बंदिऊण णमंसित्ता एवं वदासीअहो भगवं दुफराणि तपांसि महानुभावानि च, कथं ?, तपसा तप्यते पापं, तप्तं च प्रविलीयते । देवलोकोपमानानि, भुजंत्यप्प्सरसः खियः॥१॥ विन्यस्तानि हि पुण्यानि, येषां तपः फलं ततः ॥'सेणिओ ब्रवीति, पणु भगवत एव दुष्कराणां तपमा प्रभावादसौ वनहस्ती आयसानि शृङ्गलबन्धनानि शस्त्रपि तीक्ष्णैर्दुच्छेद्यानि छिच्चा यथेष्टं वनं प्रयातः, इत्यहो दुकर, आर्द्रक उवाच-"ण दुकरं वा पारपासमोयणं, गयस्स मत्तस्स वणम्मि रायं । जहा उ चत्तायलिएण तंतुणा, सुदुकर मे पडिहाइ मोयणं ॥१॥" इत्येवमुक्त्वा भगवत्समीपं प्राप्याकः ताणि पंच सिस्ससताणि भगवतः शिष्यतया प्रददौ, भगवानपि च तान् प्रव्राज्य
॥४४६॥
[450]

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472