Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्राक
||६९
८२||
दीप
श्रीयत्रक- वान् 'विच्छिण्णविपुलभवनसयणासण(जाण) वाहणाइयो' विस्तीर्णानि आयामतो विस्तरतश्च, कानि तानि ?, भवनशयनासनानि, ताङ्गचूर्णिः विउलानि बहूनि, 'पुल महत्वे' विशेपेण पुलानि विपुलानि,कानि तानि?, यानानि वाहनानि 'यथासंख्यमनुदेशः समाना मिति॥४५॥
कृत्वा तैविस्तीर्णैः भवनशयनासनैविपुलैश्च यानवाहनैराकीर्ण उपभोग्यतः संप्राप्ता इत्यर्थः,धनं कृतं, अथवा धनग्रहणेन वैडूर्यादीनि रत्नानि परिगृह्यन्ते, धनधान्य इति च कृता, शाल्यादीनि धान्यानि बहुजातरूपरयतं कंठ्यमेतद, आयप्पोत इति आयोगो वृद्धिकाप्रयोगः (व्यापारः) इत्यर्थः, अथवा आयोगस्यैव प्रयोगः, द्वन्द्वो वा समाससंज्ञा,ताभ्यां संयुक्तं, विविधं विशिष्टं वा छडितं विच्छडितं दीयमानं भुञ्जमानं वा भुक्तशेपं च, बहुदासीदासं कण्ठ्यमेतत् , 'बहुजन' इति उत्तमाधममध्यमो जनस्तस्य जातिकलैश्वर्यवृत्तैरपरिभूतो मान्यः पूज्य इत्यर्थः, से णं लेवे समणोवासए होत्था, जाव विहरति । तस्स णं लेवस्स गाहावईस्स णालंदाए बाहिरियाए बहिता उत्तरपुरच्छिमे दिसिभागे एस्थ णं (सूत्रं ७१) लेवस्स गाहावइस्स हस्थिजामे णाम वणसंडे होत्था, किण्हे किण्हछायो, प्रायेण हि वृक्षाणां मध्यमे वयसि पनाणि किण्हाणि भवन्ति, तेसिं किण्हाण छाया किण्हछाया, फलितत्तणेण आदित्यरसिधारणात् कृष्णो भवति, बाल्यावस्थानि क्रान्तानि पर्णानि शीतलानि भवन्ति, यौवने तान्येव किसलयमतिक्रान्तानि रक्तभावा ईपद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यंते, हरितानां छाया हरितच्छाया, एत एवं कृष्णनीलहरिता वर्णा यथास्वं स्वे स्वे वर्णे अत्यर्थं युक्ततमा भवन्ति, स्निग्धाच तेण णिद्धो घणकडितडिच्छायचि अन्योऽन्यशाखाप्रशाखानुप्रवेशा घणकडितडिछाए, रम्मे महामेघ इति जलभारणामे प्राइमेघः, समूहः संघात इत्यनान्तरं, मूलान्येषां । बहूनि दूरावगाढानि च संतीति मूलवन्तः, एवं शेपाण्यपि, णिठ्ठरं यद्यपि पाण्डुरजीर्णत्वादवाङ् शुष्यंते तथाप्यच्छेद्यात् तन्निरुप
अनुक्रम
[७९३
८०६]
॥४५॥
[454]

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472