Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
सांख्यगैद्धनिरास:
प्रत
सूत्रांक
||६६९७२३||
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३]
मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
P .. धीक्षक-उपहेण अडतं दर्छ भणति-अहो अयमेवं बराओ किलिट्ठो किलिस्सति, एवं तुम्भे उम्मग्गपडिनन्ना मोहं किलिस्मह, सायेनि ताङ्गचूर्णिः विस्मये, अयं शोभनो अहो सिद्धान्तो यत्राचिंतितं कर्मचयं न गच्छति, कार्यकारीसमता एवं अयं जीवाणुभागे सुविचिंत-1
Wयंता ॥७०३।। वृत्तं, कश्चैषां अनुभागस्तनुसुखनियताः दुःखोद्विगिता, तत्किमुक्तं भवति ?, एवं जीवाणुभागो सुचिओ भवति,
यदुत सर्वसचानामात्मोपमानेन न किंचि दुःखमुदपप्तदिति, अहोशब्दः सर्वत्रानुवर्तते अहो वचस्तेन गुरुगा करतल इयामलक
सर्वलोकोऽवलोकितः, ज्ञात इत्यर्थः, किमुक्तमुच्यत इत्यर्थः, इति चेत् येनाज्ञानं श्रेय इति, स्यादेप भवतां किं चिन्तितः कर्मबन्धो । भवत्याहोखिदचिंतितो मोक्षो वेति, अत उच्यते-'धारीया अन्नविधीए सोहि' मोक्ष इत्यर्थः, स्यात्करोत्यन्यो विधिर्येनार्या शोधिमिच्छन्ति, तत उच्यते, जहा छणणं, नापि संचिंतितं कर्म बयत इति सिद्धान्तः, किंतहि ?, असा प्रमत्तस्य कर्म वध्यते, अप्रमत्तस्य मुच्यते, अप्रमत्तः शुयत इत्यर्थः, एवं शोधिराहुराचार्याः, ण वियागरे ण चाकरेंति, छद अपवारणे, छज्जते तस्स
छन्नं छन्नमप्रकाशमदर्शनमनुपलब्धिरित्यनान्तरं, पदं चेष्टितं, छन्नपदेन उनजीग्नधर्मा छन्नपदोपजीवि, कथं ?, अजाणस्स बंधो Aपत्थि वहा ण विगारे, छण्णपदोपजीवि, पठ्यते गूढविजागरे छगणपदोपजीवि, छण हिंसायां छणणमेव पदं छणणपदं ततो वागरेजा, जहा अजाणंतस्स कम्मबंधो णस्थि, ते एवं श्रोतृणां निर्दयादयो दोषाः, स्यात्कि व्याकरितव्यं कथं न ?, उच्यते, जहा
छणणं न होति जीवाणं, अज्ञानते तु बंधो पत्थि उच्यमानेन प्रमादं करिष्यति, तेण छणणं अनुज्ञातं भवति, तदेप पिण्डार्थःMOI जहा छणपदोपजीवि ण छणणपदोपजीविणो वाकरेंतीति वाक्यशेपः, तहा ण वियागरेअ, अयं इदानीं आपोऽर्थः, जीवाणुभाग
अनुचिन्तयतो वियागरे अछणपदोपजीवि, एकारात्परस्य लोपे कृते छणपदोजीवि भवति, अचिंतिते कर्मवन्धो नास्ति ण च साधु
दीप अनुक्रम [७३८
७९२]]
४३३॥
[437]

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472