Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 441
________________ आगम (०२) प्रत सूत्रांक ||६६९ ७२३|| दीप अनुक्रम [७३८ ७९२] २ श्रीसूत्रकनागपूर्णिः ||४३६|| “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [ - ], निर्युक्ति: [१८४-२०० ], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अणुराणो धम्मो, उक्तं च-" यद्यदाचरते श्रेष्ठः " तथा "देशे २ दारुणो वा सिवो वा " एवमिहापि, अनु पथाद्भावेतिकृत्वा तीर्थंकरगणधरेहिं वर्जितमुद्देशितं, तदनु तच्छिष्याः अपि परिहरति, अथवा अणुः सूक्ष्म इत्यर्थः, सूक्ष्मो धर्मो भगवता प्रणीतः स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमित्र तदनुतापेन, संयताः साधवो, णिग्गंथधम्माण ( धम्मंमि ) ॥ ७१० ॥ वृत्तं, णिग्गंथस्स धम्म एवं येषां धर्मः तेण भवंति णिग्गंधधम्मणो, अथवा णिग्गंथो भगवानेव, गंथा अतीता अता, चेअणभूतेण णिग्गंथेण तुल्लो जेसिं ते भवंति णिग्गंधधम्माणः, तत्सहधर्माणः इत्यर्थः इमो इति प्रत्यक्षीकारणे, समाअधिः समाधिः मनःसमाधानमित्यर्थः अथवा मणस्स हि इहेव समाधी भवति, द्वन्द्वाभावात् परमसमाधी य मोक्षो, ये पुनः पचनपाचनरता आरम्भप्रवृत्ता तेषामनेकाग्रीभावः कृतः समाधिः १, उक्तं हि - "स्नानाचा देहसंस्काराः” समणे भगवं महावीरे इति खलु से भगवं महावीरे समन्तात् ग्रामोति, मोक्षमित्यर्थः, इहार्चनं श्लोकं च प्राप्नोति, श्लाघा कथने, श्लोको नाम श्लाघा, कथं श्लाघ्यते १, इहैव तावत् उराला किचिवण्णसहसिलोगा परिवुअंति इति खलु समणे ३, परत्तंमि सिद्धे बुद्धे, तहा वा "गवि अत्थि माणुसार्ण" परत्र च श्लोकं प्राप्नोति, श्लाघामित्यर्थः, यस्तु अबुद्धोऽशीलगुणोपेतः पचनपाचनाद्यारम्भप्रवृत्तः साताबहुलस्नानादिशरीरसंस्कारग्रामादिपरिग्रहे व्याप्रियमाणोऽसमाधियुक्तः इहेति निन्यो भवति यथा "ग्रामक्षेत्र गृहादीनां " तथाऽऽहु:- "यथाऽपरे संकथिका " भावसुधास्तु तच्छिष्या श्लाघ्या भवन्ति "नैवास्ति राजराजस्य तत्सु०" स एवं तान् शाक्यान् सप्रपंचं निहत्य भगचतामेव प्रतिपत्तिमान् ऊर्द्धज्वलद्भिर्धिग्जातिभिः परिवार्यापदिश्यते भो आर्द्रक राजपुत्र ! मा तावद्गच्छ, तावदसाकं वेदसिद्धान्तं शृणु तथा आदिसर्गे किल विष्णोर्नाभ्यां समुत्पन्नं पद्मं नैककेसराकुलं, तस्मिन् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् स मुखतो [440] 20 सांख्यचौद्ध निरासः ॥४३६ ॥

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472