Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 440
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८ श्रीयत्रक- सेति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः, अद्दया ते मांसासिणां हिरणुकं जीवेसु बुद्धसंज्ञिक पावं सेवंति, तदोपम-0 सांख्यताङ्गचूर्णिः जानमानाः, अथवा जाणं मंसखायणेण पावं वज्झति तं च तुम पावं अजाणमाणो, जहा एत्थ बधाणुमाणागतं घणं चिकणं पाव चौद्धनिरास: ।।४३५॥ AV बज्झति, तेण खणं ण, एवं कुशला रदंति तंमि मांसादे, सुद्धे, मांसभक्षणोपदेनएण एवं तच्छमाणे कुचंति भुक्तिमीत्यर्थः मंस-| भक्षणे, वा अथवा 'मणं ण एतं सुद्ध, कुशला जाणका मनवाना मणपि न कुवंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुझ्या 2. असञ्चा, किल कम्मणो कर्तुः, स्वादुद्दिष्टं भक्त, उच्यते-सब्वेसि ॥७०८॥ वृत्तं, पाणा पृथिव्यादयः तेसिष्णिकार्य णिक्खिप्प, दंडो मारणं, सहावजेण सावज पचनपाचनानुमोदनानि, यो वाऽन्येन प्रकारेण दंभनवाहनमारणा, दण्डं सावजं दोसं परिवजयित्ता । 'तस्संकिणो' वा, शंक ज्ञाने अज्ञाने भये च, ज्ञाने तावत्कथं जानमानः उद्दिश्य कृतदोपे तं गृहीयात् , अज्ञाने संकितो कंखो | वितिगिच्छासमावष्णो संकमाणो, भए 'आहाफम्मणं भंते ! मुंजमाणे किं पगरेंति ?, उच्यते अट्ठकम्मपगडीओ सिढिलबंधण बद्धाओ धणित०' एवंविधा संका जेसिं ते भवंति तस्संकिणो इसिणो णातपुत्चा णातस्स पुत्ता ते भूनाभिसंकाए दुगुंछमाणा | ॥७०९॥ वृत्तं, जम्हा भूतो भवति भविस्सति तम्हा 'भृते'ति, संका भये ज्ञाने अज्ञाने च पूर्वोक्ता, इह तु भए द्रष्टव्या, तच मरणभयमेव, मारेमाणेहिं इह परत्र च संकते विभ्यत इत्यर्थः, इह तावत्प्रतिवरस्य संकते बंधषधरोहदंभणाणां च, परलोए णरगादिभयस्स, उक्तं च-"जो खलु जीवं उद्दवेति एस खलु परभवे तेहिं वा अण्णेहिं वा जीवेहिं उदविञ्जति" इह लोके तु भयेण 'सब्वेसु पाणेसु'ति पाणा एगिदियादिया आयुः प्राणादि, घाइणो घातयति निक्षिप्यते, एवं समणुण्णाते, 'तम्हा ण मुंजंति' तस्माद्वाऽनुमत्याः कारणात् इहपरलोकापायदर्शनाच न मुंजंति 'तहप्पगारं' अन्यदपि जं साधु उद्दिश्यतं कृतं 'एसोऽणुधम्मो, जहा लोए ॥४३५॥ ७९२]] [439]

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472