SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८ श्रीयत्रक- सेति ते पावमजाणमाणा, हिंसादी उपार्जयन्तीत्यर्थः, अद्दया ते मांसासिणां हिरणुकं जीवेसु बुद्धसंज्ञिक पावं सेवंति, तदोपम-0 सांख्यताङ्गचूर्णिः जानमानाः, अथवा जाणं मंसखायणेण पावं वज्झति तं च तुम पावं अजाणमाणो, जहा एत्थ बधाणुमाणागतं घणं चिकणं पाव चौद्धनिरास: ।।४३५॥ AV बज्झति, तेण खणं ण, एवं कुशला रदंति तंमि मांसादे, सुद्धे, मांसभक्षणोपदेनएण एवं तच्छमाणे कुचंति भुक्तिमीत्यर्थः मंस-| भक्षणे, वा अथवा 'मणं ण एतं सुद्ध, कुशला जाणका मनवाना मणपि न कुवंति ज्ञातपुत्रीया, वतीति एसा मंसमदोसंति बुझ्या 2. असञ्चा, किल कम्मणो कर्तुः, स्वादुद्दिष्टं भक्त, उच्यते-सब्वेसि ॥७०८॥ वृत्तं, पाणा पृथिव्यादयः तेसिष्णिकार्य णिक्खिप्प, दंडो मारणं, सहावजेण सावज पचनपाचनानुमोदनानि, यो वाऽन्येन प्रकारेण दंभनवाहनमारणा, दण्डं सावजं दोसं परिवजयित्ता । 'तस्संकिणो' वा, शंक ज्ञाने अज्ञाने भये च, ज्ञाने तावत्कथं जानमानः उद्दिश्य कृतदोपे तं गृहीयात् , अज्ञाने संकितो कंखो | वितिगिच्छासमावष्णो संकमाणो, भए 'आहाफम्मणं भंते ! मुंजमाणे किं पगरेंति ?, उच्यते अट्ठकम्मपगडीओ सिढिलबंधण बद्धाओ धणित०' एवंविधा संका जेसिं ते भवंति तस्संकिणो इसिणो णातपुत्चा णातस्स पुत्ता ते भूनाभिसंकाए दुगुंछमाणा | ॥७०९॥ वृत्तं, जम्हा भूतो भवति भविस्सति तम्हा 'भृते'ति, संका भये ज्ञाने अज्ञाने च पूर्वोक्ता, इह तु भए द्रष्टव्या, तच मरणभयमेव, मारेमाणेहिं इह परत्र च संकते विभ्यत इत्यर्थः, इह तावत्प्रतिवरस्य संकते बंधषधरोहदंभणाणां च, परलोए णरगादिभयस्स, उक्तं च-"जो खलु जीवं उद्दवेति एस खलु परभवे तेहिं वा अण्णेहिं वा जीवेहिं उदविञ्जति" इह लोके तु भयेण 'सब्वेसु पाणेसु'ति पाणा एगिदियादिया आयुः प्राणादि, घाइणो घातयति निक्षिप्यते, एवं समणुण्णाते, 'तम्हा ण मुंजंति' तस्माद्वाऽनुमत्याः कारणात् इहपरलोकापायदर्शनाच न मुंजंति 'तहप्पगारं' अन्यदपि जं साधु उद्दिश्यतं कृतं 'एसोऽणुधम्मो, जहा लोए ॥४३५॥ ७९२]] [439]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy