SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक -1, नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: A प्रत मांख्य.. बौद्धनिरासः सूत्रांक धीक- ताङ्गचूर्णिः ॥४३४॥ Aurat ||६६९७२३|| दीप अनुक्रम [७३८ वियागरे, अछणपदोपजीवि 'एसोऽणुधम्मो' अनु पश्चाद्भावेऽनुधर्मस्तीर्थकराचीर्णोऽयमुपचर्यते इति अनुधर्मस्तीर्थकरानुम्मिणः साधय इहेति, इह प्रवचने संजयाणं एवं सील, न घटते भवतां, जोऽवि अतुझं अशीलमंताणं देति सोऽवि अप्येवं वध्यते, ण मुच्यते, जं भणसि-सिणातगाणं तु दुवे सहस्से ॥ ७०४ ।। वृत्त, सिणातगा सुद्धा द्वादशधूनगुणचारिणो भिक्षवः, जेवि दोऽवि सहस्से मुंजावेति सोवि ताव मुचति, किं पुण जो एक वा दो वा तिण्णी वा, एते णिचं दिणे दिणे असंजता लोहितापाणि सधघातीत्युक्तं भवति, गर्हा-निन्दा इत्यर्थः, ज्ञानाचार्याणां धर्मः अजः, जइ लोके भिक्षुकाणां च गरहितो धर्मः अजाणमाणाणं, इह हिंसानुज्ञानात् अपात्रदायकत्तिकाउं गरहितो, सावधं छकायवघेण, अजयाण अपात्रेपु व दिञ्जमाणं, कर्मबन्धाय भवति, इतच तुम्भे य अपात्राणि दक्षिणाया इत्यर्थः, जेण मंसं खायह तह णस्थि एत्थ दोसो, अह्वा शीलं तुझं दुसितं दाणंपि ण जुजति, इतश्च शीलं नास्ति, ज भणह-थूल उरभं० ॥७०५।। वृत्त, "थूलो ति महाकायो उपचितमांसह लोके शाक्यधर्म एव मारेह, यथा शाक्या उद्दिसितुं भिक्षुसंघ प्रकल्पयंतः, केण साघेति ?, तं लोणतेलपिप्पल्यादीनि वेपणाणि गृहीतानि हिंगुकुच्छंभरादीनि वाऽन्यानि, तमेवमादीहिं वेसणेहि भिक्खुट्टाए पकरेंति । तं भुंजमाणा पिशितमिति ॥७०६ ॥ वृत्त, मांसं प्रभूतमाकण्ठाय बहुप्रकार वा, अप्येवं दिणे दिणे पोष लिप्पामो वयं, करसात् ?, त्रिकरणशु दुखात, इषमसाक, अहं खु बुद्धः । तेन प्रमाणमित्यतस्तत्प्रामाण्याद्भपामः, तदुच्यते-'इन्चेवमासु, अणजबु द्वो वा अण्णे वजे केइ एवमक्खातवन्तः साम्प्रतं आइक्खंति वा मांसदोपमिति, सर्वे ते अणारिया बाला मूढा रसेसु, रसशब्दो वा सुखे भवति, सुहेसु विसएसु, सुहे गिद्वा। जे यावि भुजति ।।७०७|| वृत्तं, जे य बुद्धा वा अबुद्रा वा पुत्रमासोपमं मांसं प्रदोपंतिकाउं भुंति, चशब्दादुपदिशन्ते मांसमदोपमिति, ७९२]] ।।४३४॥ [438]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy