Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 416
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [9], उद्देशक [-], नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अशेपात्वादि प्रत सूत्रांक ||६३६६६८|| दीप अनुक्रम श्रीसूत्रक- अयमन्यः अवाच्यसंग्रहः प्राक्तनेनैव श्लोकेनाभिधीयते असेसं अक्वयं वावि ॥६६५।। (पत्र), अशेपं कृत्स्नं सम्पूर्ण सर्वताङ्गचूर्णिः मित्यनर्थान्तरं, न सर्वमुक्तमेव भवति, सवों ग्रामो आयात इति अवाच्यमेतत् एकान्तेन, कथं ?, जीवाजीवसमुदायो हि ग्राम: ॥४११॥ स कथं सर्व आयास्यति, अशेपो वा ओदनो त्वया मया भुक्त इत्यव्यवहारः, तत्र हि शिक्थादयः, शिक्थै फदेशावयवा ओदना, DI| गन्धक्ष विद्यत एव, यद्यपि अशेपा मिथ्या वा भुत्ता अण्णस्थ वा पक्खिता तहाचि गंधोऽस्ति, न चापद्रव्यो गन्धो भाति, एवं चेय जइ भणति-देहि देहि मुंज झुंज वा अञ्जवि अक्खयो कूरो अच्छति, न हि कृतकानां द्रव्यानां अक्षतता विद्यते तेण ण सब्धमक्खयं वत्तव्यं, ननु संमारः कथं', उक्तो हि सो सम्बकालदुक्खो, उच्यते, पण्णवणामग्गोऽयं' जेण बुचति तो सबकालदुक्खो, इहरहा सुहपि अस्थि दुक्खंपि, ननूनं सादं च वेदणिजं, सातं च नवपदार्थः, तत्थ पण्यावणं पडुच तस्थिमो पदत्थो-सुहोदय, किं पुष्णं पुब्बम्मिति पावं पच्छा मिजति, एगमेगंतेणं सर्वदुःखमुच्यमानं चवहारं नावतरति, वज्झमाणाण वझंति सर्वलोके चिरु द्वमेतत् वज्झं पाणाति मणसावि ण सम्मतं किमुत वक्तुं ?, कम्मुणा चा कर्तु, अतोन वक्ति वध्याः प्राणिनः, अथ अवज्झा, कथं न FA वाच्यं ?, नन्वेतदपि लोकविरुद्धमेव, कथं ?, अहिंसकः स्वयं न च वक्ष्यति अवध्याः प्राणा इति, उच्यते, सत्यमेतद् स्वयं क्रियते तदन्यस्थाप्यपदिश्यते, किन्तु यदि कश्चित् सिंहमृगमार्जारादीक्षुद्रजन्तुजिघांसु बयात्-भो साधो ! किमेतान् क्षुद्रजंतून घातयामि DAI उन मुंचामीति, तत्र न वक्तव्यं मुंच मुंचेति, ते हि मुक्ता अनेकानां घाताय भविष्यन्ति, एवं चौरमच्छरद्धबंधादयो न वक्तव्या| GI Sच घातयेति बा, आह च-'ग्रसत्येको मु०' अव्यापार एप साधोः, तेन व्यवहारपक्षे नावतरति, यसाच व्यवहारपक्षातिक्रान्ता एवं प्रकारा चाक् तस्मादिति वाचं ण णिसरे, एवं ताव लोगो जं भणति 'असेसं अक्खयंति वा' तंतहा ण वत्तव्यं, उच्यते किंचि [७०५ ७३७]] ॥४११॥ [415]

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472