Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक -1, नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीस्त्रकताजचूर्णिः
सूत्रांक
॥४२०॥
||६६९७२३||
दीप अनुक्रम [७३८७९२]]
आजीविकृतान्तः, क इति चेद् उच्यते-सीओदगं सेवउ ॥६७५।। वृत्तं, सीतमसत्थोवहतं सीतमेव जलं, वीजं जस्स, को एस भवति ?
कनिरास: सव्यो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य, अम्हे एताई पडिसेवामोति तेण असंतेति सणु कारणंआतवयम्मपरिताविता सीतोदकेण अप्पाइजामो, कन्दमूलादीणि 'आधाकम्मं च शरीरसाधारणहमेव पडिसेवामो, न चान्यकृतेन कर्मणाऽन्यो बध्यते, प्राणानुग्रहाच आधाकानुज्ञा, एवं कृतादीन्यपि अस्मानाधाय कीतानि कल्पन्ते, इत्थियाओवि आसेविअंति मनसो येन समाधिमुत्पादयन्ति, सेव्यमानास्तु उचारप्रश्रवणनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति, ततो ध्यावाद्याः शेपाः क्रियाविशेपाः खस्थचिः सुखमासेव्यते, परानुग्रहाच सेव्याः, आह हि-"सुखानि दचा सुखानि" जंपि य एतेहिं सीतोदगादिएहि इत्थीपञ्जयसाणेहि कम्मं उपचिजतित्ति यदि मन्यसे, एगंतचारीसु एगते उजाणादिसु चरंति एगंतचारी इहई आजीबकम्मे जम्हाणं आतावणमोणत्याणासणअनमनास्नानकादीहिं घोराणि एतेहि चेव एगंतवचादीहिं गुणेहिं 'खविजंति, जतिय सीतोदगादिदोसोवचितं कम्म ण सक्कामो खवितुं ततो अणेगभवसहस्ससमजितं कम्मं कथं खविस्सामो?, तेण 'अप्पेण बहुमेसेज' सीतोदगादिसेवा अणुस्सिता तदेवमादिदोसेसु अदोपदर्शित्वादेहि आगच्छ, एवं गोसालेनोक्ते आह-सीतोदगंचा तह बीअ० ॥ ६७६ ।। वृचं, इह सीतोदगं वीजायं आधायकम्मं इस्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन, तेवि हि सीतोदगादीणि सेवंति, तेन प्रकारेण तहा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा?, अथ मन्यसे समानवृत्ते वयमेव श्रमणान गृहस्थाः पंचिकात्र न भोजयितव्या जे यावि सीतोदग-101 मेव (वीओदगभोति) भिक्खू ॥६७८|| वृत्त, कोइ णम्मित्थीओ परिहरति लोकरवभीतो, बालो वृद्धो वा, न धर्मयोग्यो वा ॥४२०॥
RREID HER- -
[424]

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472