SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक -1, नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीस्त्रकताजचूर्णिः सूत्रांक ॥४२०॥ ||६६९७२३|| दीप अनुक्रम [७३८७९२]] आजीविकृतान्तः, क इति चेद् उच्यते-सीओदगं सेवउ ॥६७५।। वृत्तं, सीतमसत्थोवहतं सीतमेव जलं, वीजं जस्स, को एस भवति ? कनिरास: सव्यो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य, अम्हे एताई पडिसेवामोति तेण असंतेति सणु कारणंआतवयम्मपरिताविता सीतोदकेण अप्पाइजामो, कन्दमूलादीणि 'आधाकम्मं च शरीरसाधारणहमेव पडिसेवामो, न चान्यकृतेन कर्मणाऽन्यो बध्यते, प्राणानुग्रहाच आधाकानुज्ञा, एवं कृतादीन्यपि अस्मानाधाय कीतानि कल्पन्ते, इत्थियाओवि आसेविअंति मनसो येन समाधिमुत्पादयन्ति, सेव्यमानास्तु उचारप्रश्रवणनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति, ततो ध्यावाद्याः शेपाः क्रियाविशेपाः खस्थचिः सुखमासेव्यते, परानुग्रहाच सेव्याः, आह हि-"सुखानि दचा सुखानि" जंपि य एतेहिं सीतोदगादिएहि इत्थीपञ्जयसाणेहि कम्मं उपचिजतित्ति यदि मन्यसे, एगंतचारीसु एगते उजाणादिसु चरंति एगंतचारी इहई आजीबकम्मे जम्हाणं आतावणमोणत्याणासणअनमनास्नानकादीहिं घोराणि एतेहि चेव एगंतवचादीहिं गुणेहिं 'खविजंति, जतिय सीतोदगादिदोसोवचितं कम्म ण सक्कामो खवितुं ततो अणेगभवसहस्ससमजितं कम्मं कथं खविस्सामो?, तेण 'अप्पेण बहुमेसेज' सीतोदगादिसेवा अणुस्सिता तदेवमादिदोसेसु अदोपदर्शित्वादेहि आगच्छ, एवं गोसालेनोक्ते आह-सीतोदगंचा तह बीअ० ॥ ६७६ ।। वृचं, इह सीतोदगं वीजायं आधायकम्मं इस्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन, तेवि हि सीतोदगादीणि सेवंति, तेन प्रकारेण तहा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा?, अथ मन्यसे समानवृत्ते वयमेव श्रमणान गृहस्थाः पंचिकात्र न भोजयितव्या जे यावि सीतोदग-101 मेव (वीओदगभोति) भिक्खू ॥६७८|| वृत्त, कोइ णम्मित्थीओ परिहरति लोकरवभीतो, बालो वृद्धो वा, न धर्मयोग्यो वा ॥४२०॥ RREID HER- - [424]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy