Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 403
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-1, नियुक्ति : [१७९-१८०], मूलं [६४-६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: me प्रत असंजि दृष्टान्त: सूत्रांक ताङ्गचूर्णिः ॥३९८॥ [६४-६८] ) दीप अनुक्रम निदिट्ठते ?, असण्णिदिद्रुते संज्ञीनामसंज्ञीनां मनःसद्रव्यतया तदभावाचावश्यं तीवतीव्राध्यवसायकृतो विशेषः प्रसुप्तमत्तमूञ्छितेतवदिति विज्ञेयः, जे इमे अमणिणो तंजहा-पुढविकाए या जहा छद्धा वेगतिया तसा पाणा, ते तु बेइंदिया जाव संमुच्छिमपंचिंदियतिरियक्खजोणिया, समुच्छिममणुस्सा य, जेसिं गस्थि तक्काइ वा जाव चईति वा तेषां हि मनःसद्रव्यनायाऽभावात् प्रसुसानामिव पटुविज्ञानं न भवति, तदभावे चैपो तर्कादीनि न संभवंति, तर्को मीमांसा विमर्श इत्यनान्तरं, यथा संजिनः स्थानुपुरुषविशेषाभिजा मन्दप्रकाशे स्थाणुपुरुषोचिते देशे तकर्यति किमयं स्थाणुः पुरुष? इति, एवमसंझिनां ऊर्ध्वमात्रालोचना तर्का न भवति स्थाणुः पुरुषो वेति, संज्ञानं संज्ञा पूर्व दृष्टेऽर्थे उत्तरकालमालोचना, स एवायमर्थ इति प्रत्यभिज्ञानं प्रज्ञा, भृशं ज्ञाप्रज्ञा, अव्यभिचारिणीत्यर्थः, मननं मनः मतिरित्यर्थः, सा चावग्रहादिः, वयतीति वाक् जिह्वेन्द्रियगलबिलास्तित्वाद्यपि, वाग् विद्यते। द्वीन्द्रियादीनां त्रसानां तथाप्येषां पापं हिंसादि करोमि कारयामि चेत्यध्यवसायपूर्विका न वाक् अवागेव मन्तव्या, सदसतोविशेपात , यहच्छोपलब्धेरुन्मत्तसुप्तमत्तप्रलापवत् घुणाक्षरवद्वा स्वयं पापकरणाय अण्णेहिं वा कारवेति य, यद्यपि न कास्यन्ति न कुर्वन्ति स्वयं तहवि णं बाला, सव्वेसिपि पाणाणं ४, अविरतत्वात् दिया चा रातो जाच अमित्तभूता मिच्छा णिचं पसद जाय दंडाति पाणाइवातं, ते जहा मुसावादेवि, जधाधूओ अभुवः विधुवत्वाच कम्मणो, ण मुमावाता चिरतो भवति, एतेऽवि अमामता अव्यक्ति चिकिचिकिशब्दं करेमाणा मुसाबातातो न विरता भवंति, अप्येवं संजीनां वाच्यावाच्यविशेषोऽस्ति, तेषां तु तदभारात् सर्वमेव मिच्छा भवति, अदत्तमपि तेपामिदमस्मदीयं परकियमिति विचारणाऽसम्भपात अदत्तादानं सर्व स्तेयं भवति, यद्यपि किंचि काष्ठाहारकादि ममीकुर्वन्ती तथापि तत्तेपां केन दत्तमित्यदत्तादानं भवति, मैथुनमपि मक्षिकादीनि नपुंसकं वेद वेदयंति, आहार्येषु PM [७०० ७०४] ॥३९८| [402]

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472