Page #1
--------------------------------------------------------------------------
________________ ACAS [IfilIkI [ltID]/[I अनंतलब्धिनिधानाय गौतमगणभृते नमोनमः । गई साल भादरवा सुदि चोथ रविवारे अने आ साल भादरवा सुदि चोथ गुरूवारे संवत्सरी पर्वनुं आराधन करनारा शास्त्र अने परंपरा प्रमाणे वर्तनारा छे ते बाबत ISIN][ईल्लीलीडि शास्त्रीय पुरावा - D][ 3 ]]]] जेनी अंदर पर्वतिथिनी क्षय वृद्धि बाबत सुंदर प्रकाश पाडतुं साहित्य छे. साचुं ए महारूं माननारा हशे तेओ शासना पुरावा वगरनी पवृक्षय ) " भेळसेळ अने ओखानी हठ छोडी साचा मा आवी रपाराधक थशे ) D[JI[ळिल्]IIIIIIIMIL BI[LI[ ति[IS. वीर संवत 2463 - प्रकाशक :- संवत 1933 मालवादेशान्तर्गतरत्नपुरीय श्रावण शुकला प्रतिपतुं मषभदेवजी केशरी मलजी जैन श्वेतांबर संस्था श्रीजेनभास्करोदय प्रेसमां मेनेजर बालचंद हीरालाले प्रकाशक माटे छाप्युं. CA जामनगर 6
Page #2
--------------------------------------------------------------------------
________________ [2] आगळ उपर जणावेल प्रतमां तिथि बाबतमां एकसरखा पाठो लगभग छे तेथी तनु हापातर आप्युं नथी पण पुनमनी क्षयवृद्धिए तेरसनी क्षयवृद्धि तथा भादरवा सुद पांचमनी क्षयवृद्धिए भादरवा सुद 3 नी क्षयवृद्धिनी तारवणुं नीचे प्रमाणे छे. आ पुस्तकमां छपायेल पुरावा संबंधी नोंध अने तारवणु. नां. 1 आ प्रत सां. 1792नी सालनी छे. आ प्रत उपाध्याय श्रीविनयविजयजी महाराजना शिष्य पंडित रूपविजयजीए लखेली हती, तेथी उपर श्रीरामविजयजीए सां. 1792नी सालमां जेठ शुदि सातमे बुधवारे थरादमां लखेली छे. 1 पर्वतिथिना क्षये पूर्वतिथिनो क्षय थाय. 2 पर्वतिथिनी वृद्धिए पूर्वतिथि बेवडाय. 3 पुनम अमावास्याना क्षये तेरसनो क्षय थाय. 4 पुनम अमावास्यानी वृद्धिए तेरसनी वृद्धि थाय. 5 भादरवा सुदि 5 नी क्षयतृद्धिए त्रीजनी क्षयनी वृद्धि थाय. 6 जैनशास्त्रानुसारे पर्वतिथि(आराधना)वधे घटे नहि. 7 विशेषजिज्ञासुने देवन्द्रसूरिकृत यतिदिनकृत्यसामाचारी जेवानी भलामण. 8 पंचकवृद्धिनी अपेक्षाए दिवसो pa0 अने 70 गया छे. बाकी संवछरीनी अ पेक्षाए मासी अने संवछरीनुं अंतर लेवुं अने तेथी संवछरीनी रात आगलना वर्षमां आवे. नां, 2 आ प्रतनुं नाम तपागच्छनी पर्युषण सामाचारी छे, तेमां एक कुलमानसूरिजीत आलापक छे, निथिहानिस्कृद्धिप्रश्नोत्तर छे. अने पछी आ लखाण छे, त्यारबाद अधिकमासनी पर्युषण सामाचारी छे. आ मत महोपाध्याय श्रीदेवविजयजीना शिष्य मुनि जंबुविजयजीए लखेली छे. पर्वतिथिओ कई कई? पुनम अमावास्यानी क्षयक्तिए तेरसनी क्षयद्धि करवी, ते क्षयद्धि करवानी रीत. एवी ज रीते भादरवा सुद पांचमनी क्षयतृद्धिए त्रीजनी क्षयकृद्धि करवानो आदेश.
Page #3
--------------------------------------------------------------------------
________________ [3] पूर्वसूरिकृति सामाचारीनी भलामण अने साक्षी. नां. 3 आ प्रत श्री देववाचकजीए पूर्वसामाचारीमांथी लखी, तेना उपरथी 563 मां खंभातमां तेमना शिष्य यशेविजयजीए लखी. पछी ते विनयविजयजी महापाध्यायना शिष्य पं. मेहनविजयजीए सुरतमां लखी छे. पर्व तिथि क्षयतृद्धि संबंधी मेरूविजयजीनी सामाचारी जेवानी भलामण. पंचमीना क्षये अने वृद्धिए तृतीयाना क्षय अने दृद्धिने आदेश. पुनम-अमावास्यानी क्षय-तृद्धिए तेरसनी क्षयग्राद्ध करवी. पर्वतिथिनी क्षय-वृद्धि न थाय तथा पर्वतिथिओ कई कई? सामाचारीनो पुरावे. नां. 4 आ प्रतनुं नाम पर्वतिथिनिर्णय छे. तेना अंते तपागच्छीय रूपविज्यजीए आ प्रत 773 ना वईशाख वदी एथे लखेली हती, तेमां प्रान्त आ लखाण हतुं. पुनमआदिनी क्षय वृद्धिए तेरस आदिनी क्षयकृद्धि बराबर छे. भादरवा सुदि पांचमना क्षये त्रीजनो क्षय परंपरागत छे अने शास्त्रीय छे. तपागच्छनी सामाचारी आ प्रमाणे ज छे. आ प्रत A. विजयदर्शनसूरिजी महाराजनी पासेथी आवी छे. नां. 5 सं. 1792नी प्रतमां (नं. 2 वाळी प्रतमां) अंत्यभागे जे भलामण करी छे के विशेषजिज्ञासुए देवेन्द्रसूरिकृति सामाचारी जेवी ते यतिदिनकृत्यसामाचारीनी आ प्रत छे, तेनां पानां 230 छे, तेमां पत्र 37, 38, 3H में धर्माधिकार नामे विभाग छे तेनी अंदर आ तिथि संबंधी निश्चय करवामां आव्यो छे, तेनो उतारे छे. जनटीपणाने हिसाबे पर्वतिथिनी क्षयवृद्धि न थाय. भादरवा सुदि पांचमनी क्षयद्धिए त्रीजनी क्षयकृद्धि करवानी आज्ञा अने शास्त्राथथी सिद्ध करेल त्रीजनो ज क्षय पूनमआदि पर्वतिथिनी क्षयतृद्धिए तेरस आदिनी क्षयरद्धि शास्त्रोत छे. परंपरागत che
Page #4
--------------------------------------------------------------------------
________________ [4] भाद्रसुदि पांचमनी क्षय वृद्धि ए त्रीजनी यकृद्धि करवानी रीत. नां. 6 आ पानुं वडस्माना भंडारमानुं छे. ते A. विजयसूरिजी महाराज तरफथी मळेल छे, ते श्री दीपविजयजीनो पत्र छे. सं. 1871 नुं लखेल छे. श्रीदेवसूरगच्छवाळा पहेलेथी ज पुनमनी यद्धिए तेरसनी क्षय वृद्धि करताज हता. अने ए देवसूरगच्छ अने आणसूरगच्छनो मतभेद छे. नां 7 आ लखाण 16 मी सदीनुं छे. आ विजयौदयसूरिजी महाराज. A, विजय नीतिसूरिजी महाराज पं. लाभविजयजी गणु आदि पासेनी प्रत उपरथी उतारेल छे पूनमना क्षये तेरसनो क्षय थाय, संवत्सरीमहापर्व पांचमना एक ज दिवस पहेलां थाय. भादरवा सुदि चतुथी वृद्धिए पहेली न लेवी, बीजीज आराधवी. नां. 8 आ प्रत 1577 मां तपागच्छीय देववाचकजीना शिष्य यशविजयजीए लखी छे तेना उपरथी मुनिश्री रूपविजयजी अने मुनिरामविजयजीए लखेल छे. जेवी रीते पूनमना क्षये तेरसनो क्षय कराय तेवी रीते पूनमनी वृद्धिए तेरसने वृद्धि करवी एवी पूर्वाचार्यनी सामाचारीमां कह्युं छे गये वर्षे(2576)श्रीआणंदविमलसूरि महाराजे पण श्रावण सुद पुनमनी दृद्धिए तेरसनी वृद्धि करी हती अने अमेने आज्ञा आपी हती एम ते प्रतना लेखकनुं कहेवुं छे नां, 9 आ संवादमां पण पतिथिना क्षये पूर्वतिथिने क्षय करवानुं जणावे छे. आ प्रत मेरूविजयजीना समयमां लखायेली छे. ना. 10 आ लखाणमां चौदश वधे ते पहेली चौदशनी बीजी तेरस करवी अने बीजी चौदशे चौदश खडी राखवी अने तेनुं आराधन करवानुं जणाव्युं छे. तेमज पर्युषणानी पांचम वधे त्यारे बे चोथ करी बीजी एथे संवछरीनुं विधान छे. एवे ठेकाणे सूर्योदयनी जरूर नथी एम पण जणाव्युं che. - 23-~<<
Page #5
--------------------------------------------------------------------------
________________ che. A वर्षे श्री संवत्सरी महापर्व गुरूवारेज आराधाय ए संबंधी तेमज पर्वतिथिओनी हानिवृद्धि संबंधी आ रास्त्रीय पुरावा , पाक्षिकविचारनी सं. 1792नी प्रतमां अंत्ये तिथिहानि वृद्धिने विचार आ प्रमाणे छे :- यदि च तासु पर्वतिथिषु वृद्धिहानी तदा किं कार्य ?, तदेवाह-प्रथमतो जैनागमानुसारेण एकाऽपि पर्वतिथिन हीयते न च वर्द्धते, लौकिकाभिप्रायेण ( यदा ) आयाति तदापि गीतार्थास्तदभिप्रायं त्यक्त्वा स्वागमानुसारेण पर्वतिथेईद्धिं क्षयं च न कुर्वति,कथं?, क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा' इति वचनात् , तथा 'आसाढे कत्तिय फग्गुणमासे (जै) खओ पुन्निमा होइ । ता संखओ तेरसीए भणिओ जिन्न्व्रिण्देहि॥1॥वीया पंचमी अट्टमी एक्कारसी य चाउदसी य । ता संखओ पुवतिही अमावासाएवि तेरसी ॥ 2 ॥ तथा आगमः-जम्हा पुन्निमाखए तेरसीखो तम्हा पुनिमावुड्ढीएवि तेरसीवुड्ढी जायै ई वयणं पुचमूरीहिं भणियं' इति वचनात्, तथा च जह पनवनिहीखो तह कायवो पुन्धतिहीए एवमागमवयणं कहियं तेलुकनाहेहिं ॥ 1 ॥ चउमासीय वरिसे वुड्ढी भवे जा(सा)पुवतिहीए ठाविआणं पुचदिणे मिलिया दोऽवि तत्थ दिणे,तथा अट्टमी चाउद्दसी पुन्निमा उद्दिठा य पव्वतिही, एसु खओ न हविज्जइ, ई वयणाभो इति व्च्नात्। आयरियावि एवमेव भण्णन्ति जम्हा पुन्निमाखए तेरसीखो एवमेव वुड्ढीएऽवि जायै इच्चाइ, यदि अष्टमीचतुर्दशी पूर्णमासीअमावास्यादिपर्वतिथिषु अयं (गतामु) सत्सु तत्पूर्वायास्तिथेः क्षयो युक्तः, तथा पूर्णमास्यमावास्योः क्षये चतुर्दश्या एव क्षया युक्तियुक्तः परं त्रयोदश्याः क्षयस्तु न युक्तियुक्तः, तृतीयस्थानस्थितत्वात, सत्यं, परं चतुर्दश्याः पर्वदिनत्वेन मूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ अंगीकरणात् तस्याः क्षयो न भवत्येव, एवमेवाष्टमीपूणिमामावास्यादिपर्वतिथीनां क्षयोऽपि न भवति, अतः कारणात् गीतास्त्रियोदश्या एव क्षयं कुर्वन्ति, तदनुसारेणास्माभिरपि क्रियते, एवं भाद्रपदशुक्लपंचम्या अपि क्षयसद्भावे तृतीयायाः क्षयः क्रियते कार्यते च, अत एव त्रयोदश्या क्षय एव युक्तियुक्तः, तदिन एव साधवः सर्वचैत्यानि सर्वसाधून (वन्दन्ते) पाक्षिकतपः प्रतिक्रमणं क्रियन्ते(कुर्वन्ति)न तु पूर्णमास्याः, पूर्णिमास्यास्तपस्तु तदा क्रियते यदि तदिने क्षयो न भवेत,तांदनकृत
Page #6
--------------------------------------------------------------------------
________________ [ 2 ] नियमो भवति स करोतु, परं प्रतिक्रमणं तु चतुर्दश्यामेव करोति, पूर्णमास्यास्तु दैवसिकं करोतीति, यदि एवमपि तब न रोचते तर्हि हीनायां पूर्णमास्यां चतुर्दश्या घटिका आकर्ण्य पूर्णमास्यां निक्षेपः कार्यः, ततो जाता परिपूर्णा पूर्णिमा, हीना चतुर्दशी, तस्याः क्षयाभावात् त्रयोदश्या घटिकायाथतुर्दश्यां निक्षेपः कार्यः, ततः जाता परिपूर्णा चतुर्दशी, क्षीणा च त्रयोदशी जाता, अत एव तृतीयस्थानवर्तिन्या अपर्वरूपायात्रयोदश्याः क्षयो युज्यते इति, यदि च पूर्णमास्या वृद्धौ (द्धिः) किं कार्य पूर्वोक्तं ?, तद्वत् कार्य, द्वे चैव त्रयोदश्यौ कार्ये, कथमेवं?, सत्यं, परं चिरंतनसूरिभिः एवं क्रियते कार्यते च कथं ?, पूर्णिमास्यामावास्यो कदापि जैनागमाभिप्रायेण न वर्धिते, परंतु लौकिकशास्त्राभिप्रायेण तु ता दृश्यते, परं असूनृतत्वेन तद्विषयो नांगीकृतः, कथं ?, आगमेन सह विरोधातु, विरोधञ्चायं-वृद्धौ उत्तरा तिथिः कार्येति वचनात् एकैव उदयवती पूर्णिमा गृह्यते, सातू द्वितीयैव,न तु आद्या, आद्या तु सामान्या अपर्वरूपा च अत एव तस्या वृद्धेत्रयोदश्यामेव न्यासः क्रियते,, स्थाप्यते इत्यर्थः, एवमपि तव न रोचते तवं कुरु वर्द्धिताया आद्यपूर्णमास्या घटिका चतुर्दश्यां स्थाप्या, स्थापितत्वेन च वर्द्धिता चतुर्दशी, साप्यागमाभिप्रायेण द्वे न भवेतां, अत एव तस्या आद्याया - चतुर्दश्या घटिकाया त्रयोदश्यां संयोजना कार्या, एवं रीत्याऽपि आगमशैल्यापि अपर्वरूपा त्रयोदश्येव वर्धिता भवति, यद्येवमपि तत्र न रोचते तर्हि प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज इति, एवममुना प्रकारेणैव भाद्रपद शुक्लपचम्याः क्षये वृद्धौ च तृतीयस्थानवर्तिनः तृतीयायाः क्षयं वृद्धिं च कुरु मा कदाग्रहग्रथिलो भव, आद्य पंचमीं चतुर्थीस्थाने संस्थापय, द्वे चतुर्थ्यां कृत्वा आद्यां चतुर्थी परित्यज्य द्वितीयां भज इति। तुष्यन्तु सज्जना इति न्या येनेत्यलं चर्चया । / पूर्णमासी तु मासे पूर्णे भवति ततो 2 मास आयाति, पाक्षिकादिक्रिया तु चतुर्दश्यामेव कथं क्रियते ?, सत्यं, पूर्णिमांतर्गता, पाक्षिकादितपःप्रभृतिप्रतिक्रमणादिः सर्वक्रिया गीतार्थइचतुर्दश्यां नीता, ततस्तदिने एव पाक्षिकमतिक्रमणादि सर्वे क्रियते, परं पूर्णिमा तिथित्वेन नापहृता, किन्तु पूर्वोक्तक्रिया त्वपहृता, सापि पर्वतिथित्वेन प्रतिपादिताऽस्ति, अत एव 'सावणवहुलपक्ख' इति सिद्धांतवचनानुसारेण श्रावणकृष्णप्रतिपद आरभ्य पंचाशदिने पर्युषणा कार्या, दिनगणना स्वयं-श्रावण कृष्णप्रतिपदेकं पञ्चमीपर्यंत दिनपंचकं 1 / 2 / 3 / 4 / 5 एवं पष्ठ्या दशमी 6 / 7 / 8 / 9 / 10 / एवमेकादश्या अमावास्यापर्यंत 11 / 12 / 13 / 14 / 15 / एवमेव दशभिः पंचकैः पर्युषणा कार्या, आह च श्रीकल्पसूत्रसामाचार्यां 'वासाणं सवीसैराए मासे इकते पज्जोसवई' तथा ' वासाणं सवीसैराए मासे वक्ते सत्तरीराइदिएहि सेसेर्हिति समवायांगे, तथा 'पक्खस्स अर्द्ध अमी मासस्सद्धं तु पक्खि होइ । सोलसदिणे न पक्खि नणु कायन्त्रं तु कैयावि ॥ 1 ॥ पक्खिपडिकमणाओ सहियपहरम्मि अमी होइ । तत्थेव पञ्चकवाणं करेंति जिण (चंद ) व्यणाओ ॥ 2 ॥ जहिआओ अमीओ लगाओ देवि पक्खसंगीसु । सहिपहरम्मि निच्चं करेंति पक्खियपडि कमणं ॥ 3 ॥ पन्नरम्मि य
Page #7
--------------------------------------------------------------------------
________________ [3] divase कायव्वं पक्खियं तु नियमेण । चउद्दसीसहियं कैयावि न हु तेरस सोलसे दिवसे ॥ 4 ॥ अट्ठमीतिहीइ सहियं कायचा अट्टमी उ पायेणं । अहवा सत्तमि नेयं नवमे छठे न कियावि॥5॥आसाद्ध्भ्ल्प्क्खे भदवए कत्तिए या पोसे य फग्गुण वसाहेसु य नायव्वा ओमरत्ताओ ॥ 6 ॥ तथा पाक्षिकक्षामणे अपि चारमासाणं अट्ट पक्खाणं एकसो वीस राइंदियाणं' तथा सांवत्सरिकक्षामणे 'बार सण्डं मासाणं चउवीस पक्खाणं त्रणसो सायठ राइंदियाणं' इत्यादि, सार्धसप्ताहोरात्रैमासस्यैकः पादः, पंचदशाहोरात्रैरर्धमासो भवति, एवं त्रिंशदहोरात्रैर्मासः पूर्णमासो भवतीत्यादि । एवं ऋतुअयनसंवत्सरे त्रिशताधिकपष्टयहोरात्रा भवंति 360, अत एव मासांते पूर्णिमा, तदनंतरमाद्यमासस्य प्रथमदिवसो भवतीति । एवमेव भाद्रपदशुक्रपंचम्यंतर्गतसांवत्सरिकसंबंधिनी क्रिया सापि चतुर्थी नीता, परं पंचमी पर्वतिथित्वेन रक्षिता, ततः षष्ठीत आरभ्य दशम्यंत 6 / 7 / 8 / 9 10 इत्येकं पंचकं 11 / 12 / 13 / 14 / 15 / इति द्वितीयं 1 / 2 / 3 / 4 / 5 / तृतीयं 6 / 7 / 8 / 9 / 10 / चतुर्थं, अनया रीत्या कार्तिकपूर्णमास्यां चतुर्दशं पंचकमायाति इति योध्यं, अतः परं विशेषजिज्ञामुभिवृद्धदेवेन्द्रमरिकृता सामाचारी विलोकनीया, तत्रापि पाक्षिकपतिक्रमणकरणं चतुर्दश्यामेव कथितं, पूर्णमास्यान्तु दैवसिमिति सिद्धं, विशेषचर्चयाऽलं । इति तिथिवादे मप्रमाणे चतुर्दश्यामेव पाक्षिकपतिक्रमणं कर्तव्यमिति महोपाध्यायश्रीविनयविजयगणिशिष्य. पंडितरूपविजयजीगणिना लिखितमासीत्, तदुपरिष्टात् मया रामविजयेन, विक्रम संवत् 1792 ज्येष्ठ शुक्लसप्तम्यां बुधवासरे श्रीथरादनगरे अमरचन्द्रात्मजेन नरभेरामेण लिखितं, शुभं भवतु श्रीश्रमणसंघस्य. (एप तिथिविचार आचीर्णचतुर्दशीवादिविहितो वाचनोपयुक्तां शुद्धिं विधाय मुद्रितः, एवमग्रेतना अपि पाठाः प्रतिभागाश्च, कृत्रिमत्वभ्रान्त्य पाकृतये यथावच्छुद्धिमकृत्वा यथादर्श मुद्रित एष ग्रन्थांशसंचयः,भविष्यत्येतावतैव विदुषां विनिश्चयो यदुत पूर्णिमामावास्ययोः क्षये वृद्धौ च त्रयोदश्या एन आयो वृद्धिश्च युक्ता, तथैव च भादपदस्थ शुक्लपंचम्याः क्षये वृद्धौ च शुक्लतृतीयायाः क्षयो सृद्धिश्च युक्ता, परंपरागता च सा रीतिः, नाचोनेति ) / तपगच्छनी पर्युषण सामाचारीनी प्रतमां लखेल तिथिहानि वृद्धिनो विचार :तथा च श्रादविधौ-ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः, पर्वाणि चैवमूचुःअट्ठमी च उद्दसी पुन्निमा य तहय अमावासा] हवै पव्वं । मासम्मि य पवछ तिन्नि अ पवाई एक्खम्मि ॥ 1 ॥ तथा बीया पंचमी अहमी एक्कारसी चाउदसी पण तिहीओ । एभा सुतिहीओ गोयमगणहारिणा भणिआ ॥ 2 ॥ बीया दुविहे धम्मे पंचमी नाणेसु अमी कम्मे । एगारसी अंगाणं
Page #8
--------------------------------------------------------------------------
________________ [ 4 ] चौदसी चौदपुव्वाणं ॥ 3 ॥ एवं पंचपत्र पूर्णिमामावासाभ्यां सह षट्पच च प्रतिपक्षमुत्कृष्टा स्यात्, तथा च गाथाः पूर्वमूरिभिः प्रणीता "आसाढकत्तियफग्गुणमासे खओ पुनिमा ( इ jar3a) होइ । ता संखओ तेरसीए भणिओ उ जिणवरिं देहि ॥ 1 ॥बीया पंचमी अङ्कुमी एक्कारसी चौदसी य तासिं खए । खओ पुब्वतिहीओ (i) अमावासाऽवि तेरसी ॥ 2 ॥ पक्खस्स अर्द्ध अट्टमी माझं अद्धाओ पक्खिअं होड |(tersme solasame divase na huti pakkhiye कयावि) ॥ 3 ॥ आसाढबहुलपक्खे भद्दत्रये कत्तिए य पोसे य । फग्गुण वैसाहेसु य नायव्वा ओमरत्ताओ ॥ 4 ॥ जै पन्चतिहीखओ तह काय पुवतिहीए । एवमागमत्रयणं कहिये तेलुकना हेहिं ॥ 5 चमासी वरिसे बुड्ढी भवे जा (सा) पव्वतिही ए ठावियाणं पुन्वदिणे मिलिया दोऽविय तत्थ दिणे, पुव्त्राए तिहीयाए ठाविऊण जहाकमेणं पच्छा आराहणीया सूरुदयवेला संपत्ते ॥ पन्नरसंमि य दिवसे कायव्वं पक्खियं तु पाएणं । चौदसी सहियं काइवि न हु तेरस सोळसे दिवसे ॥ 8 ॥ अहमीतिही सहिआ कायन्त्रा अट्ठमी उपायेणं । अहवा सत्तमिनेयं नवमे छट्ठे न कायव्या ॥ 9 ॥ पक्खियपडिकमणाओ सहियपहरम्मि अट्टमी होइ । तत्थेव पच्चखाणं करेंति पच्वेसु जिणवणा ॥10॥ jar3अया उ अट्ठमी लग्गा तिडिआओ हुति पञ्चसंसु । संधिपुरम्य नेया करंति पक्खियपडिकमणं । / 11 / / अस्थि (य) तम्मि य गन्धो तत्रसेण सा उण जाय, एवं पुत्रमूरीहिं भणिअं एत्थ न संदेहो ॥ 12 ॥ पक्खते तह मासंते जा भवे पुन्निमा बुड्ढी । तो तेरसीए भणिओ करिज्ज जिण ( चंद ) आणाए । / 13 / / इत्यादिगाथा कदम्बकैरपि पूर्णिमामावास्योः क्षये क्षयस्त्रयोदश्या भवतीति तव चेतसि चेद् विचारो नायातस्तथापि शृणु, क्षये पूर्वा तिथिः कार्या इति पर्वतिथेः क्षये पूर्वा याडपर्व - तिथिस्तस्या एव क्षयः कार्यः, यदि पूर्णिमामावास्ययोः क्षयो भवति तदाऽनया रीत्या त्रयोदश्याः क्षयः कार्यःसा चैवं पूर्णमास्यादिक्षये चतुर्दश्या घटिका अपसार्या, तदा च चतुर्दशी होनाजाता, सापि पर्वतिथित्वेन तस्याश्चतुर्दश्या क्षया न भवत्येव, अतस्तस्यां त्रयोदश्या घटिका संयोज्या, जाता त्रयोदशीरिक्ता, सा त्वपर्च्चतिथिः, तस्या एव क्षयः कार्य इति, इत्येवं वृद्धावप्यवसेयं, तथाहि यदा वर्द्धितपूर्णमास्या घटिका चतुर्दश्यां निक्षिप्ता तदा चतुर्दशी वर्द्धिता. साद्वित्वं नेच्छति, साऽप्येकैव क्रियते, एवं वर्द्धितचतुर्दश्या घटिका त्रयोदश्यां प्रक्षिप्ता, जाता त्रयोदश्या वृद्धिः, सापर्वत्वेन द्वे त्रयोदश्यौ क्रियेते गोतार्थैः, यदुक्तं सिद्धांतसागरे ऽजम्हा पुनिमाखए तेरसीख तम्हा पुनमबुड्ढी एवि जाय. ई वयणं पूव्त्रसूरीहिं भणियं ॥ इति सामाचार्या, तथा च 'अमी चाउदसी पुणिमा उद्दिपन्चतिही, तामु खत्री न हवै, ई वगणाओ' इति वचनात् आयरियावि एवमेव भणंति, तंजा. 'आसाढ कत्तिय फग्गुणमासे खओ पुन्निमा होइ तासं खओ तेरसी (e इह ) भणिओ जिनवरिंदेहिं ॥ 1 ॥ एवं सर्वपूर्णिमामावास्यास्वपि त्रयोदश्या एव क्षयः कार्य इति । द्वितीयापंचमम्यष्टम्येकादशीषु पर्वतिथिषु चतुर्दश्याः क्षयस्तत्पूर्वदिने कार्य इति, एवं भाद्रपद शुक्लपंचम्याः क्षये तृतीयायाः क्षयः, वृद्धौ चापि तृतीयाया एव वृद्धिः कार्या, पूर्णिमावृद्धि
Page #9
--------------------------------------------------------------------------
________________ [5] वदिति । तथाहि-यतः पूर्णिमाभिवृद्धौ त्रयोदशीवृद्धिर्जायते तथा(o)भाद्रशुक्लपंचमी वृद्धौ तृतीयावृद्धिर्जायते,नतु अन्यतिथिद्धिः, ननु पंचमी चतुर्थ्यां संक्रमिता तदा भवद्भिः हे चतुर्थी कथं न क्रियेते?, तृतीयस्थानवर्तिनी तृतीया कथं वर्द्धिता इति त्वं पृच्छमि शृणु तत्रोतरं, जैन टिप्पन के तावत्पतिथीनां वृद्विरेव न भवति, तत्परमार्थतस्ततीया एव वर्धिता, नच चतुर्थी भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्वात् , तस्मात् मिद्धं पंचमीवृद्धौ तृतीयावृद्धिरिति, चेत् पंचमीवृद्धौ तृतीयावृद्धिश्च तव न रोचते तदा चतुर्थीवृद्धिं कृत्वा प्रथमां परित्यज्य द्वितीयां चतुर्थी भज इति पर्युषणापर्वण्यां तिथिविचारनामा सामाचारी समाप्ता इति ॥ श्री महोपाध्यायदेवविजयगणिशिष्यपं0 जम्बूविजयेन मूत्रानुसारेण गुरूपदेशेन च लिखिता सुरतवंदरे इति । इति श्रीमहोपाध्यायदेवविजयविरचितसामाचार्यां पर्वतिथौ पर्युषणासामाचारी समाप्ता ॥ नां. 3 श्री देववाचकने 1563 नी सालने पर्वतिथिनिर्णय. तथा चाह देववाचकोपाध्यायः, गाहा-आसाढ कत्तियफग्गुण मासं खओ पुण्णिमा होइ। ता संखो तेरसि भणियो जिन्न्व्रिण्देहि॥1॥जि पचतिहीखओ तह कायब्बो पुब्ब्तिहीए। एव मागमवयणं कहियं तेलुकनाणीहि चाउम्मासियवरिसे वुड्ढी भवे जा पव्वतिहीए ठवियाण पुत्रदिणे मिल्लिया दोविय तत्थेव तहिणे । इति पाठांतरे । / 3 / / पुवाए तिहीयाए ठाविऊग जहा कमेणं । पच्छा आराहणिया मुरुदयवेला संपत्ते ॥ 4 ॥ तथा च पंडितमेरुविजयगणिभिः प्रोक्तं सामाचार्यां, तथाहि-अन्नदा पन्जोसवणाय दिवसे आसन्ने आगए अन्जकालयेण सातवाहणो भणियो-भद्दव यजुण्हस्स पंचमीए पज्जोसवणा" चूणी, अत्र च पंचमीक्षय तृतीयाक्षयः kRr3ही सैवाद्यपंचम्यपर्वरूपेण गणिता तृतीयायां प्रस्थापिता,, तदनंतरं चतुर्थी, पश्चात् पंचमी चाराध्या इत्यर्थः, एवं सर्वपर्वतिथौ पौर्णमास्यावदवस.तव्यमिति, तथा च अट्टमी चाउदसी पुणिमा उद्दिठ्ठा य, पव्वतिहीसु खओ न दविजइ, ई वयणाओ इति वचनात्,आयरियावि एवमेव भणन्ति, अतः एवोक्तम् सामाचार्यां बीया पंचमी अट्टमी एगारसी च च उद्दसी ता संखओ पुवतिहिओ अमावासाएवि तेरसी, तथा च "जम्हा पुणिमाखए तेरमीखओ तम्हा पुण्णिमावुडढीएवि तेरसीवुड्ढी जायै ई वयणं पुनरीहि भणियं" इति सामाचार्या, अण्णथा चाउद्दसी पुण्णिमाणं छठतवो कहं करिजही?, जै पुण्णिमावुडही तो आइल्ला अपव्वरूवा अतो तेरसीए तुमं आणिजा, तत्थ दिणे तेरसी करिज्जा, तयनंतरं च उद्दसी, पक्षिय
Page #10
--------------------------------------------------------------------------
________________ तवं चेइयसाहुवेदणं च पक्खियपडिकमणाइ सव्वं कुणंतु गीयत्था, एवमेव अम्हंपि करेमु इच्चाइ, एवमेव पज्जोसवणाएवि, तयनंतरं अवराविआयाया सा चाराहणीया, सा तिही पव्वतिही तया कहिया जिणेहि, अत एव प्रथमां परित्यज्य द्वितीयां पूर्णिमां भज इति पूज्यैः तात्पर्यार्थ उक्तः इति पूर्वाचायप्रणीतसामाचारीतः श्रीदेववाचकेनोच्यते, क्षये पर्वतिथिनिर्णयः पूर्वलिखित आसीत् तदुपरिष्टात् तच्छिष्येण यशोविजयेन श्रीस्तंभपुरे श्रीचिंतामणिपार्श्वनाथप्रसादात विक्रमाब्दपंचशते विधष्ट्यधिके [1563 ] पौर्णमास्यां भूमिजवारे लिखित इति प्र्व्तिथिनिर्न्न्य्ः। इयं प्रत्यन्तजीर्णत्वात् तदुपरिष्टात् महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनय[ विजय गणिशिष्यप्रवरपंडितशिरोमणिपंन्यासरूपविजयगणिशिष्यपंडितमोहनविजयगणिनाऽलेखि श्रीसुरतवंदरे । ................ ना.4 पर्वतिथिनिर्णय सं. 1773नी प्रतमां समाप्ति पछी लखेल तिथिहानिवृद्धिवियार :पर्वतिथिनिर्णयः तपागच्छीयमुनिश्री रूपविजय प्रत 1773 वैशाख वदि 4 लिखि छे इति सामाचारी स्माप्ता॥ पूर्णिमाना क्षये तेरशनो क्षय, मुदिपंचमना क्षये चोथने,संवत्सरीनी पांचमे त्रीजनो अने सामान्यपंचमीए चोथनो क्षय करवो. चौदशना क्षये तेरशनो, एकादशीना क्षये दशमनो, बीजना क्षये पडवानो क्षय करिवो, पूर्णिमानी वृद्धिए बे तेरस, चौदशनी वृद्धिए बे तेरस, आठमनी वृद्धिए बे सातम, पांचमनी वृद्धिए बे चाथ, एकादशीनी दृद्धिए बे दशम, बीजनी वृद्धिए बे पडवा करत्रा, ए प्रमाणे पूर्वाचायनी परम्परा सत्य छ,आदरवा योग छे,पर्वतिथि आधी पाछी कराय नहि. बीजी तिथिने आदरवी, बीजी चौदशे पाखिनो तप अने पाखि पडिक्कमणु करवू, चउमासी तप चौदशपुनमनो करवो, चउमासी पडिक्कमणुं पण ते दिहाडेज करवू, संवच्छरीनो तप संवच्छरीए बीजी चोथे करवो, संवच्छरी पडिक्कमणुं पण ते दिहाडेज करवू, इति तपागच्छनी समाचारी ch। नां, 5 वृद्धदेवेन्द्र सरकृतिदिनकृत्यसामाचारीमां धर्माधिकारमां ' लखेल तिथिहानिवृद्धि विचार - अमुकं तपः षष्ठाष्टमादिलक्षणं अमुकवर्षे अमुकमामे अमुकदिवसे एवं मया कर्त्तव्यं
Page #11
--------------------------------------------------------------------------
________________ [7] सांवत्सरिकचातुर्मासिकस्तपःपूर्णमास्यर्धमासीअष्टमीनाणपंचमीएकादसीद्वितीयाकल्याणकतपःप्रभृतिषु यत् तस्मिन् वर्षे मासे तिथौ चैत्र करोति, नान्यथा, जैनागमाभिप्रायेण तु एकाऽपि पर्वतिथिः क्षीयतेवधं ते न च । लौकिकटिप्पनाभिप्रायेण तु त्रुटिता क्षीणा पतिता, वद्धिताऽधिकाऽपि भवति तदा किं कार्यमिति शिष्यो गुरुं प्रति पप्रच्छ, गुरुस्तं प्रत्याह-पर्युषणायां भाद्रशुक्लपंचम्याः क्षयो वृद्धिश्च टिप्पनानुसारेण यदि भवेत् तदा यथा पूर्णिमास्याः क्षये त्रयोदश्या एव गीतार्थःक्षयः क्रियते । यदाहुः-आसाढकत्तियफग्गुणमासे खओ पुनिमा होइ ता संग्व ओ तेरसि भणिओ जिणवरिंदेहिं ॥ 1 ॥ एवमेव न्यायेन भाद्रपदशुक्लपचम्याः क्षये तृतीयायाः क्षयः क्रियते, पुनरपि स एव शिष्यो गुरुं पृच्छति-को हेतुरत्र यत्पूर्णमास्याः क्षये त्रयोदश्याः क्षयो गीतार्थः क्रियते ?, गुरुस्तं प्रत्याह-अत्र विधौ त्वं सावधानीभूय शृणु-चतुर्दश्याः पर्वतिथित्वेन क्षयः न क्रियते, अत एव अपर्वरूपायास्त्रयोदश्याः क्षयो युक्तियुक्त इति । पुनरपि पृच्छति-पूर्णिमातस्तृतीयस्थानवार्तनी त्रयोदशी कथं क्षीयते ?, तत्रापि शणु कारणं-पूर्णिमायाः क्षय एव न भवति, तदंतर्गताया घटिकायाः सर्वथाऽभावो लौकिक टिप्पनके दृश्यते, तत्सत्यं, पूर्णिमायां चतुर्दश्या घटिका कालमपेक्ष्य स्थापितेत्यर्थः, ततो जाता चतुर्दशी रिक्ता, तस्याः क्षयः केनाऽपि पूर्वधरेण न कृत इति श्रूयते पर्वतिथित्वेनेति, उक्तं च सिद्धांतसागरे-अट्ठमीचाउद्दसीपुन्निमा उद्दिट्टा य पव्वतिही एमु खो न हविजइ, एत्य यकरण्डे (यगारठाणे) चकारो भाणियो, अतो पज्जोसवणाइपव्वतिहिएमु एवमेव भाणियव्यं इति, अतः कारणात् अपर्वरूपायाः त्रयोदश्याः घटिका अपसार्या, अपसार्य च चतुर्दशी पूर्यते, अत एव तस्याः पूर्णिमायाः क्षये त्रयोदश्याः क्षयो युक्तियुक्तः क्रियते, एतदुक्तं श्राद्धविद्धौ-श्राद्धेन पर्वदिवसाः सर्वे विशेपेण पालनीयाः, पर्वाणि चैवमूचुः-अट्टमी च उद्दसी य पुनिमा य तह अमावसा हवै पव्वं । मासम्मि पव्वछक्कं तिनि अ पव्वाइं पक्वम्मि ॥ 1 ॥ तथा । बीया पंचमी अठमी एक्कारसी चउद्दसी य पण तिहीओ । एआ सुअतिहीओ गोयमगण हारिणा भणिआ ॥ 2 ॥ बीया दुविहे धम्मे पंचमी नाणेमु अठ्ठमी कम्मे । एगारसी अंगाणं चउद्दसी चौदपुव्वाणं ॥ 3 ॥ अत एव सदाऽपि अमावास्यापूर्णिमादिपर्वतिथयः पर्वतिथित्वेनाराध्या एव । तथा च श्रीश्राद्धदिनकृत्ये0 ॥ अथ च-चउद्दसट्टमुद्दिपुन्नमासिणीमु णं पडिपुन्नं इत्यस्य व्याख्या-चतुर्दश्यष्टम्यौ प्रतीते उदिष्टामु महाकल्याणकसंबन्धितया पुण्यतिथित्वेन प्रख्यातामु तथा पूर्णमासीषु च तिमृयु, चतुर्मासिकेष्धपोत्यर्थः इति सूत्र कृतांगद्वितीयश्रुतस्कंधवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पाराधनं चरितानुवादरूपं, पंचमश्रावकप्रतिमावाहककार्तिकश्रेष्ठिवत्, न तु विधिवादरूपं, लक्षणं चेदं--पूनरेकेन केनचित् यत् क्रियानुष्ठानमाचरितं तच्चरितानुवादः, सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः विधिवादस्तु सर्वैरप्ये केनैव रूपेणाङ्गीकृतः,स एव प्रमाणं, न तु चरितानुवाद इति । सा कारणिको, न तु निन्यो, विधिवादस्तु नित्यः कर्तव्य इति रहस्यं । तस्मात् पूर्णिमाऽमावा.
Page #12
--------------------------------------------------------------------------
________________ [8] स्योः क्षय त्रयोदश्या एव क्षयः कार्य इति वृद्धसामाचार्यां । यदुक्तम्-क्षये पूर्वा तिथि: कार्या, वृद्धी कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ 1 ॥ 'जम्हा पुन्निमाखए तेरसिखो हवै तम्हा पुन्निमावुड्ढीएवि तेरसी बुड्ढीजा ई वयणं पुव्वमूरिहिं भणियं' इति वचनात् । तथा च जै पव्वतिहिखओ तया कायब्बो पुवतिहीए, एवं आगमवयणं कहियं तेलु कनाहेहिं ॥ 2 ॥ चउमासिमवरिसे वुड्ढी भवेज्जा पव्वतिहीए ठावियाणं पुवदिण मिल्लिया दोऽविय तत्थ दिणे ॥ 3 ॥ तथा । अट्टमी चउद्दसी पुन्निमा उद्दिट्ठा य पन्चतिही, एमु खओ न हविजइ इह क्यणाओ इति वचनात, आयरियावि एवमेव भन्नति, तंजहा-आसाढे कत्तियफग्गुणमासे खओ पुन्निमाए होइ,ता संखओ तेरसीए भणिओ जिन्न्व्रिण्देहि||||| तथा द्वितीया पंचम्य म्येकादशोचतूर्दशीषु यदि क्षयो भवेत्तदा तत्पूर्वायास्तिथेः कार्यः, यदुक्तं-बीयापञ्चमी अट्टमी एकारसी च च उद्दसी तासं खओ पुवतिहीओ, अमावासाएवि तेरसि, अमावास्यापूर्णमास्योः क्षये क्षयस्तु त्रयोदश्या एव । एवमेव भाद्रपदशुक्लपंचम्याः क्षय तृतीयायाः क्षयो बोध्यः । कस्मादेवं यत् भाद्रपदशुक्लपंचमीक्षये तृतीयायाः क्षयः क्रियते इति पृच्छसि तदुत्तरमेवं, चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् चिरंतनाऽऽचार्यैरादृतत्वात्, अत एवाधुनाप्येवमेवास्माभिः क्रियते । यदमास्यायाः क्षये प्रतिपदः क्षयः करोति तन्मतमपास्तं । यदुक्तं अमावासाएवि तेरसी,न तु पडवस्स इति,सत्यमेव, पुनः शिष्यो गुरुं पृच्छति-अथ पूर्णिमाद्धौ युष्माभिः द्वे त्रयोदश्यो कथं क्रियेते?, तस्योत्तरं-द्वे चतुर्दश्यो केनापि मूरिणा न कृते, नाऽपि कारिते, अत एव पूर्णिमावृद्धौ द्वे त्रयोदश्यौ अस्माभिः क्रियेते, कथं तृतीयस्थाने स्थिता त्रयोदशी वर्द्धिता पूर्वसूरिणेति,जैनटिप्पन के तावत् पर्वतिथीनां वृद्धिरेव न भवति. ततः परमार्थतस्त्रयोदश्येव वर्द्धिता तत्सत्यं, परं तत्कारणं कथ्यतां, कारणं तु चतुर्दश्याः वृद्धिः कदापि न भवति तदेकं कारणं पूर्वोक्तं तहा पुन्निमावुड्ढीए तेरसिवुड्ढी जायैइच्चाइ, एवमपि तव न रोचते तदा वर्द्धितपूर्णिमाम्याः घटिकायाः चतुर्दश्यां निक्षेपः कार्यः, साऽपि द्विगुणिता जाता, साप्येकैव क्रियते, न तु द्वे, अतः आद्या चतुर्दशीघटिका त्रयोदश्यां निक्षिप्ता, स्थापितेत्यर्थः, अत एव पूर्वसूरिभिस्त्रयोदशी वर्द्धिता, सा च अपर्वरूपेण गणिता, द्वितीया तु पर्वरूपैव गणिता, तस्मिन्नेव दिवसे पाक्षिकप्रतिक्रपणादितपः कुर्वन्ति मुनिसत्तमाः, तदनंतर पूर्णिमा, यदि च कल्याणकवासरः पर्वतिथिश्च एकत्राऽऽयाति तदा किं कुर्वन्ति ते ? तत् मे कथयतां, सत्यं, परमं चतुर्थदिनं यावदपि तपःपूर्तिः कार्यते, पश्चाद्यथाशक्तिः, शेषं तु क्षयतिथिवद्ज्ञातव्यमिति, एवं भाद्रपदशुक्लपंचम्यां वर्द्धितायामपि वर्धितपूर्णिमावदवसेयमिति, एवमेव सत्यं, गतशंकोऽहं जातांस्तथ्यधिकारे इति धर्माधिकारे तपःकरणनिश्चये परस्योपदेशः स्वस्य करणं च मुनिश्चितं कथितं ॥
Page #13
--------------------------------------------------------------------------
________________ [4] नां. 1 - श्री देवसूरगच्छवाळा पुनमने क्षय थतो हतो त्यारे तेरसनो क्षय करताज हता ए सं. 1871 ना श्री दीपविजयजीना पत्रथी जणाय छे. आ रह्यो तेने केटलोक भाग - स्वस्त श्री भरूच सुरत कांहांनमपरगणे श्रीविजयानंदमूरिगच्छिया समस्त संप्रदाय प्रति श्रीवडोदरेथी ली. पं. दीपविजयनी वंदना । बीजु तिथि बावतः तुमारो खेपीयो आव्यो हतो ते साथे पत्र मोकल्युं ते पोहोतु हस्यै । बी। अमांस । पुंन्यम त्रुटती होइं ते उपर देवसूरजी वाला तेरस घटाडे छे, तमे पडवे घटाडों छो, ए तमारे कजीओ छे । पण बेहु एकगुरुना शिष्यवाला छे । बेहुं जण हीरप्रश्न सेनप्रश्न उपर लडो छो। अने माहे विचार करीने बोलता नथी ते प्रत्यक्ष गच्छममत्व जणाइ छे माटें विचार ....... ...... सां. 1871 आसो मुदि 1 बिना स्वारथे श्याने विग्रह जोइई, पाधरो न्याय छइ ते करजोजी. नां. 7 16 मी सदीनी अधिकमासपर्युषणविचारसामाचारीनी प्रतमां टीप्पनमां आ प्रमाणे लखाण छे - 1 पंचमीतो खयवुडढिए एगदिण अग्गो चेव कया 2 भाद्रपदशुक्लचतुयाः क्षये वृद्धौ च न आद्याऽपरा आराध्या इत्यादि 3 जहा पुनिमाखए तेरसिखओ तहा पुन्निमवुढिएवि तेरसीवुडढी जायै ई परयणं पुनमू रिहिं भणियं हति सामाचार्या, अंतर्भूता हि पंचदशी चर्तुदश्यामिति वचनात् पंचमी चतुर्थ्या. मंतर्भूतेत्यर्थः इति सामाचार्यां पंडित मेरुविजयगणिना प्रोक्त मिति विशेषार्थिना सा सामा चारी विलोकनीया इति । 4 एकदिणाग्गो चउत्थीए पज्जोसवणा इति 5 पक्खंते तह मासंते जा भवे पुन्निमा वुड्ढीए तो तेरसीए भणिओ ,करिजा जिण(चंद) आणाए 6 भाद्रपदशुक्लपंचम्या एकदिवसायंगेव चतुर्थ्यामेव 7 आस.ढकत्तियफग्गुणमासं खओ पुन्निमा होइ, ता संखओ तेरसी भणि ओ जिणव रिंदेहिं ॥ 1 ॥ जै पचतिहिखओ तह काययो पुनतिहिए एवमागमवयणं कहियं तेल्लुक नाहे हिं । चउमासी वरिसे बुड्ढी भवे जा पुनतिहिए ठावियाणं पुन्वदिणे मिलिआ दोऽविय तत्थ दणे देववाचकोपाध्यायगाहा ॥
Page #14
--------------------------------------------------------------------------
________________ [10] न. 8 आ प्रत पं. श्री लाभविजयजी गणीए त्रण ठेकाणेथी लखी छे, एक अमदावाद लालाभाइनी पेळमां लल्लुभाई धनजीभाइ शाहनी प्रत उपरथी, बीजी श्रीमान् 5. क्षांतिविजयजीगणीनी अने त्रीजी वावमां व्हेआरा मुखचंद मूलचंदनी प्रत उपरथी, परंतु लखाण एकज हावाथी अमे बा एकनाज उतारा आप्या छे. चते 1 अथ पर्वतिथिनिर्णयः ॥ पूर्वसूरिप्रणीतसामाचारीतः श्रीदेववाचकेनो कृतगाथाओ ॥ आसाढकत्तिय फग्गुणमासे खओ पुण्णिमा होइ तासंखओ तेरसी भणिओ जिणवरेदेहि ॥ 1 ॥ या पंचमी अमी एकारसी च चउद्दसीय तासंखओ पुव्वतिथिओ अमावासाएवि तेरसी ॥ 2 ॥ पक्खस्स अद्धं अमी मासं अद्धाओ पक्खियं होइ । तेरस सोलसदिवसे न पक्खियं हुति करयात्रि ॥ 3 ॥ आसाढबहुलपक्खे भवस्य कत्तिएएय पोसे य । फग्गुणत्रैसाहेसु अ नायकवा ओमरत्ताओ ॥4॥ असद्वेण गीयत्थेण जं मासियं तं तहा कायन्त्रं । चउमासियवरिसे तह कल्लाणगाइतिहीसु ॥ 5 ॥ जै पञ्चतिहि खओ तह तह । कायन्चो पुव्वतिहिए एवमागमवयणं कहियं तेलुकनाएहिं । / 6 / / चउमा सियवरिसेबुड्ढी भवे जा पञ्चतिहिए ठावियाण पुत्रदिणे मिल्लिया दोवि तत्थ दिणे । तत्येव पाठांतरे ॥ 7 ॥ पुत्राए तिहिआए ठविऊण जहकमेणं पच्छा आराहणीया सूरुदयवेल संपत्ते ॥ 8 ॥ आसाढकत्तिय फग्गुण मासाण जाण पुण्णिमा होइ ता संखओ तेरसीए भणिओ जिणवरिंदेहिं । इयं गाहा प्रत्यंतरे पण्णरसम्म दिवसे कायन्वं पक्खियं तु पाएणं । चउद्दसोसहियं कयावि न हुंति तेरस सोलसमे दिवसे ॥ 10 ॥ अमी तिहीए सहियं कायव्वा अठ्ठमी उ पाएणं । अहवा सत्तमीमेवं नवगे छट्ठे न कायव्वं ॥ 11 ॥ पक्वस्स अद्धा अडमी मासस्स अद्धाओ पक्स्वियं होइ । सोलसदिणे न पक्खियं न कथं hu~ti कवि ॥ 12 ॥ पक्खियपडिकमणाओ सहियपहरम्मि अहमी होइ । तत्थेव पच्चक्खाणं करेंति पव्वेसु जिणत्रयणं ॥ 13 ॥ जहिआओ अडमी लग्गा तिहीआओ पक्खसंधि संधिपुरमिय नेया करंति हि पक्खिपडिकमणं ॥ 14 ॥ अस्थि तम्मिय गंध तवसेण सा ऊण जायै एवं पुत्र्वसूरिहिं भणियं एत्थ न संदेहों ॥ 15 ॥ उकिटा मज्झिमा जहण्णा पव्वतिहीतिविहाणिया रिस मासि अण्णमासपडिबद्धा मानायचा ॥ 16 ॥ तथा चागमे । अहमीच उद्दमी उद्दिठापुष्णिमाइ पन्चतिही खो न हवेइ इह वयण्णाओ इति वचनात् ॥ जम्हा पुर्णिमाग्वए तेरसिखओ होइ तम्हा पुणमाबुड्ढीरवि तेरसिबुड्ढीजा ई वयणं पुत्रसरिहिं भणियं इति वृद्धसामाचार्यां । तथा चोक्तं ॥ ॥ पक्वते तह भासते जा भवे पुणिमाबुडूढिए तो तेरीए भणिया करिज जिण आणाए ॥ 17 ॥ एवं गुरूवरमेण भणिया भव्वस्स वोहाए
Page #15
--------------------------------------------------------------------------
________________ [11] मुत्ताणुसारेण कहिया लिहिया जसविजयेण ॥ 18 ॥ इति तपागच्छ यश्रीदेववाचकोद्धृतपूर्वमूरिप्रणीत सामाचारीगाथासमूहः कथितश्च भव्यात्मबोधाय देववाचकेन । लिखितश्च स्वशिष्ययशोविजयेनायं पर्वतिथिनिर्णयः असौ च 1577. सप्तसप्तत्यधिकपंचदशशतमितेऽब्दे वैशाखकृष्णनवभ्यां भूमिजवारे, मुनिश्रीरूपविजयेन पुनरलेखि, श्री आणंदविमलमूरिराज्ये पूर्णिमापाक्षिकपतिक्रमणमतोच्छेदनाय प्रथमं पर्वतिथिनिर्णय कृत्वा आद्या पर्वतिथ्युदयवत्यपि सामान्यतिथित्वेन, सूरिपादाअप्येवमेवाकुर्वन् । यत् पूर्णिमायाः क्षये वृद्धौ च त्रयोदश्याः , एवमेव वयं कुर्मह इति, अन्यथा पष्ठस्तपः कथं स्यात्, चतुर्दश्यां तु पाक्षिकालोचनातप उपवासरूपं द्वितीयस्तु पौर्णमास्याः पर्वत्वेन द्वितीयं उपवासं करोति, अत एव चतुर्दश्यनंतरं पौर्णमासीति षष्ठतपोनिर्णीतिः इति तिथिनिर्न्न्य्ः। इति पर्वतिथिनिर्णयः, लिः मुनिरामविजयजी शुभं भवतु । गतवर्षेऽपि श्रावणशुक्लपूर्णिमाद्धौ आचार्यश्रीआणंदविमलमूरिणाप्येवमेवाकारीति सुष्टु कथितमस्मादियतिसमूहानामिति । नै. -: परतर ta5107 संवा : तपा पाखी चउयसइ कहै. खरतरपुनमई पारखी कहैंसु खरतर जिनपभमूरिकृतसमदंडिकामध्ये चौदस पाखी कही छे (जी वारि बी चौदस आवे तिवारे तपा पाखी पडिक्कमणो करे, पहिलि चौद से तपा बीजी तेरस कहे छे. ते मध्ये पुनिम होय तिवारे दुजी चौदसे पाखी पडिक्कमणो करै छी. ॥ 14 ॥ खरतर सरव तिथि लेवै घटे उपली तिथि लेवै । तौ चौदसि पूनिममाहे कोई लेखई ते किम कोइ जेहभणी पंचमी घटती चौथीमांहे काई लेवै, तौ च उदसी घटती पूनिममांडे लेवै ते न जुडै, तिणने चौदसी तेरसमांहे लीधी जुडः । घरना आचरण जे छ ते अगे पाळे जुडै नहिं ॥ 55 / / खरतर आठमी घटती पोसह सातममाहे लेवै तेणनां गाढा वांक पडै, काइ जिणे सातिम पोसह निषेधै छइ-तथा आठम घटती जो नोमेइ कल्याणक हुवै तौ पणि खरतर पोसह सातममांहे लेवै छई ते काइ लेवै ?, जेह भणी तेहने कल्याणक आराधे हे तेह भणी नवमई पोसह लीधां रुडा दीसे, तेहिज इम लेवै छे, चौदस घटती पुनिममाहे पोषध करै, पराव जाणी लेवै, खरतर लोग कतई तेरस आराधि नहिं. चासि घटि तिवारेइ पुनिम परव
Page #16
--------------------------------------------------------------------------
________________ [12] che. किणही आचायें कठे पण कियो नहि. दो आठमी के दो चौदसी - पजूस मां दो पांचम करणी (ज्यारे पुनमनो क्षय होय त्यारे चौदसनो क्षय कराय खरी, पण चौदस पर्वतिथि होवाथी तेनो क्षय न थाय, तेथीज तेरसनो क्षय अमे करीए छीए. अने ज्यारे पुनमनी वृद्धि होय त्यारे वे पुनम करवी, तेमां जे पहेली पुनमनी जे घडिओ विगेरेनो वधारो छे ते चौदशमां नखनाथी चौदशनी घडिओ वधी जवाथी बे तेरसो करवी ते व्याजवी छे, पण पर्वतिथि तो न घंटे के न बे थाय, एम तो तमाम गच्छवाला मानेज छे, एक न मानतो हो तो तमो जाणो) ओर दोइ सातम दो तेरसां ओर दो चौथीकरणेको Thera Thera कीयो है । तेण अम्हे पोसहि लेवां, आठ घटती तुमै कल्याणक पोसहरा दिन छोडी जे सातममांहे पोसह करे छे । तिनै घणां वाकपडे छे । आगै पाछे जुडता नथी, तित्र मूलादि किठर्3a ईठा मनाबर्3a । तपा मास तथा तिथि वधै तिवारै पाछला लेबै, खरतर पहिलि लेबै, कठेइ पाछली पणि लेबै, आपणा दाय आवे तिम करै, तेणई आगेपाछे न जुडै, श्रीतत्त्वारथ भाषमां कह्यो मास तथा तिथि वधै ते वाछली लीज तिण मेळी तिम्हीज लेबै छइ ॥ 56 ॥ 1 1 नां. 10 आ जीनी प्रत 5. लाविजयजी पासे छे. 50 मेरूविजयजीनी वखते लखायेली तप अने खरतरना संवादनी प्रतमां आ नीचेना पाठ छे. खरतर एम कहे छे के चौदस घंटे पुन्निमा पर्वतिथि छे तेथी पुन्निमाए पोसह करियो तपा चउद्दस घंटे तेरस संपूर्ण घटाडीने चउद्दस खडी राखणी, पोसह आदि सब क्रिया चउद्दसे करणी ॥ ओर उसी बधे तब पहेली चउद्दसकी दुसरी तेरस करणी, उसिदिन तेरसकी क्रिया करणी ओर चउद्दसी खडी रखकर उसिदिन पोसह सब क्रिया करे । / इसितरे पर्युषणा की पंचमी वघे तब दो बोध करके दूसरी चोथे संवत्सरीकी क्रिया करे, बांहपर सूर्योदयवेलाकी जरुरज नही, पहेली चथी सूर्योदय ते तावती संपूर्ण होय तो पण उसिको सामान्य तिथिरूप गिनी. क्युंके पंचमी आगे वोही चोथ हे इसिकारण से शास्त्रमें भी किया है पंचमीकी अगाउ एक दिन होवे तव संवत्सरीमतिक्रमणादि करना.
Page #17
--------------------------------------------------------------------------
________________ [1] आपेल पाठेने अंगे कईक ! ! उपर जणावेल पाडो उपरथी बे पुनम होय त्यारे पहेली पुनमने बेखा पुनम माननारा बेटा छे एम नक्की थशे, तेमज चदश उदयवाळी छे माटे दशेज दश करवी एवुं महान कहाडनारा शायु तथा परंपराने उडावनारा छे एम नक्की थशे उप ठेथी नक्की थाय छे के शनि अने रविवारे पुनम होय तो गुरू अने शुक्रवारे बे तरसे, शनिवारे चंदश, अने रविवारे पुनम थाय, अने ए प्रमाणे तपागच्छनी सामाचारी पण छे. परिशिष्ट नं. 1 श्राद्धविधि, प्रकाश 3 पत्र 152 तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं । सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि-चाउम्मासियवरिसे, पक्खि अपंचमीसु नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अण्णाभो ॥1॥पूआ पच्चक्खाणं पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो तीइ तिहीए उ कायव्वं ॥ 2 ॥ उदयंमि जा तिही सा प्रमाणमिअरीइ शरमाळा gALAmaMALavathAjhivirAjI pAse che rU " वारराजस्मचावाव-वारत्योद्य्वेलायां, या स्तोकाऽपि तिथिर्भवेत् । सा संपूर्णेति मन्तव्या, प्रभूता नोइयं विना ॥ 1 ॥ " उमास्वातिवचःमघोषश्चैवं श्रूयते-"क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ 1 ॥ - तिथि ते सवारे पच्चकखाणनी वखते जे होय ते प्रमाण गणवी. सूर्योदयने अनुसारेज केमां पण दिवसादिने व्यवहार छे. कहेवुं छे के अमारी संवरी पछी पंचमी अने आमने विषे ते तिथिओ जाणवी के जेमां सूर्य उदय थाय. परंतु बीजी नहिं जेवा पूजा प. कुखाण प्रतिक्रमण अने नियमहुण जे तिथिमां सूर्यनो उदय थाय ते तिथिमां करवुआरादियमां जे तिथि होय ते प्रमाणे करवी. परन्तु जे बीजी तिथि करवामां एटले प्रज, प्रतिक्रमण के नियमग्रहण वखतनी तिथि करवामां आवे आज्ञाभंग अनवस्था मिथ्यात्व अने विराधना पामे छेडा पाराशरस्मृतिमां पण ( कह्युं छे के ) सूर्योदयनी वखते जे थोडी पण तिथि होय ते संपूर्ण छे एम जाणवुं. (कारणके) घणुं होय ते पण उदय विनानी तिथि न मानवी, श्रीउमास्वातिवाचकजीनो praoNSa to e saMbhaLAya che (पच्चखाणनी वखते उदयवाळी के एकला उदयवाळी पर्वतिथि न मळे ते वखतनी व्यवस्था एम करे छे के, kSa0 पर्वतिथिना नी वखते पूर्व तिथिना सूर्योदयने ले अने तिथि बेवडी होय त्यारे बीजी तिथिज उदयवाळी गणवी. आ पाठथी स्पष्ट थशे के सातमना सूर्योदयथी ज आठम गणवी अने बीजी आठमना सूर्योदयने ज आठमनो सूर्योदय गण. वळी उदयने सिद्धान्त पूजा पडिक्कमणुदिना वखतनी तिथिने बाध करवा माटे छे. वळी श्री उमास्वातिनुं वचन उदयंमित्रने अपवाद रूप छे, तेथी क्षयनी वखत उदय न मळे
Page #18
--------------------------------------------------------------------------
________________ [14] अने वृद्धिमां एक उदयने मनाय नहिं ते पण आज्ञाभंग आदिदे न लागे, श्रीउमास्वातिजीना वचनन अपवाद न मानतां judo vidhi che ema मानवामां आवे ते उदयरहितने अंगे अगर उदयवाळीने न करवाने अंगे आपेला आशाभंगआदिदूषणे ते अविचल ज रहे आ उपरथी ए पण स्पष्ट थाय छे के क्षयवृद्धिनी वखते उदयने आगल करनारा फकत लेकेने भरमावनाराज छे. एकपर्वना क्षये के वृद्धिए जेम तेने उदय अनुदय न जवाय तेमज बीजापर्वनी वृद्धिए पण व्यवस्था माटेज बीजआदिपर्वना उदय अगर अनुदय न जोवाय. अने ए रीतिए पुनमामावास्यानी क्षयवृद्धिए तेरसनो क्षयवृद्धि अने भादरवा सुद पांचमनी क्षय वृद्धिए भादरवा सुद त्रीजनीज क्षयवृद्धि करवी योग्य छे. अने ते रीते गुरूवारे संवछरी करनाराज आराधक थाय ए चोक्कस छे. परिशिष्ट नं. 2 प्राङ्मुद्रिते तिथिवृद्धिहानिम्त्प्त्र्केआचार्यश्री विजयनीतिसूरिजी महाराज द्वारा पण आ प्रत आवी छे. आ प्रत नागोरमां सं. 1902 मां श्री उमेदसागरे लखी छे. 1 पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु पतिपदः (पृ. 2 पं. 9) 2 ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः द्वे चतुर्दश्यो कथं न क्रियेते?, तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि, शृणु तत्र उत्तरं-जैनटिप्पनके तावत् पर्वतिथीनां दृद्धिदेव मति, ततः पर थता त्रोफा वन्द्रिता (पृ. 2. 22) 3 तस्मात् सिद्धं चैतत् पूर्णिमाद्वौ त्रयोदशीवर्द्धनं (पृ. 2 पं. 13) 4 त्यज कदाग्रह, कुरु पूर्णिमाभिवृद्धौ व त्रयोदश्यौ, अन्यथा गुरुलोपी ठको भविष्यसीति द्वि (पृ. 26. 1) 5 कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं । परं कदाग्रहेण कृत्वा कुमार्गप्रवर्तनं न कार्य, उत्सूत्रप्ररूपणेनानंतसंसारवृद्धेः, तस्मात् सिद्धं चैतत् पूर्णिमाभिवृद्धौ त्रयोशीवन (9. क. 1) (286 चैत्र मु. 24 फि वी कार ) परिशिष्ट नां. 3 मुद्रिततत्वतरंगिणी ॥ तत्र त्रयोदशीतिव्यपदेशस्याप्यसंभवात् । किन्तु प्रायश्चित्तादिविधी चतुदश्येवेति व्यपदिश्यमानत्वात् 3 पत्र 1 तेमां चौदशना क्षये (तेरसे तेरस) कहेवानो संभव ज नथी अर्थात तेरशना क्षयने व्यवहार che ema spaSTa kare che, temaja caudazane क्षय होय त्यारे पण धर्मना कार्यमां तेरसे
Page #19
--------------------------------------------------------------------------
________________ चौदशज छे एम कहेवाय छे एम स्पष्ट कहे छे. तेथी तेरस चौदश भेळी कहेनारा अने लखनारा जुठा ठरे छे. __गौणमुख्यभेदात् मुख्यतया चतुर्दश्या एव व्यपदेशो युक्त इति पत्र 3 आमां टीपवानी अपेक्षाए तेरस होय तो पण धर्ममां ते चौदशज छे एम कहेवुं yogya che ema kahe che. अन्यथा क्षीणाष्टमीकृत्यं सप्तम्यां क्रियमाणमष्टमीकृत्यव्यपदेशं न लभेत, आबालगोपालं प्रतीतमेव अद्याष्टम्याः पौषधोऽस्माकमिति पत्र-4 जे एम न होय ते क्षय पामेली अष्टमीनुं कार्य सप्तमीने दिवसे करतां आठमना कार्य तरीके न कहेवाय. बालगोपालमां प्रसिद्ध छे के आज हमारे आठमने पिषध छे. समजवानुं छे. के तेथी सातम आठम vagere meLA karanArA beTA che. पैषध उचरवाने वखत सूर्योदय पेलां छे अने ते वखतथी ज आठम गणुं छे. पौषधव्रतमेवाश्रित्य सायान्येन गृहीता दृश्यन्ते अतस्तदपेक्षयव yuktayo dayante patra 4 be parvatithine bheLI karanArathI be pavadha to नहिं थाय. माटे दिवस लेवाज पडशे. विषध व्रतने ( नांह्युं के उपवासने ) आश्रीने सामान्य बधी पुनमो लीधी छे. नहिं के त्रण मासीनी पुनमे लीधी छे. माटे ते (पषध)नी अपेक्षाए युक्तिओ देखाडाय छे. पर्वतिथि भेळी करवाथी बे पिषध ते साथे नज थाय mATe be divasa लेवा पडशे. किंच पर्युषणाचतुर्थ्याः क्षये पंचमीस्वीकारप्रसंगेन त्वं व्याकुलो भविष्यसि पत्र 5 वळी पजुसण-संवछरीना चाथना क्षये (चोथने बीजे दिवसे) पंचमीए पर्व होवाथी ते पंचमीने दिवसे संवरी हारे(खरतरे)करवी पडशे अने तेथी व्याकुळ थईश. आ उपरथी पंचमीनुं पर्व पणुं उडी गयुं नथी एम स्पष्ट थाय छे. अने तेथी पांचम के चोथने क्षय थाय नहिं ए नक्की थयुं. ___ चतुर्दशी पौर्णमासी चेत्युभे अप्याराधनत्वेन संमते स्तः तद् यदि भवदुक्तरीतिराश्रीयते तर्हि पौर्णमास्येवाराधिता, चतुर्दश्याराधनं दत्तांजलीव भवेत् आमां चिआदश अने पुनमनां पर्वो एकठां माननाराओनुं स्पष्ट खंडन छे. अहिं जणावे के चौदश अने पुनम बने आराधवा लायक छे अने तमारी रीति लईए ते पुनमनीज आराधना थै पण चौदशनी आराधनाने तो जलांजलिज देवाई. किंच क्षीणीपाक्षिकानुष्ठानविलोपापत्तिः, द्वितीये स्पष्ट मेव मृषाभापणं, पंचदश्या एव चतुदशीत्वेन व्यपिदश्यमानत्वात् आमां खरतरोने जणावे छे के जे चौदशनां क्षये पुनमे अनुष्ठान करीने जे तेने पुनमनुं अनुष्ठान कहेशे तो पाक्षिक अनुष्ठानने लेप आवशे अने तेने परूखीनुं अनुष्ठान कहेशे ते पुनमने क्षय न मानतां पूनम माने अने चादशनुं अनुष्ठान करे ते जठ लागशे.
Page #20
--------------------------------------------------------------------------
________________ [16] कारण विशेषमन्तरेण तत्र त्रयोदशीतिव्यपदेशशंकाऽपि न विधेया पत्र 7 आमां स्पष्टपणे जणावे छे के कई मुहूर्नादिक कारण हतुं न होय ते चौदशना क्षय तेरशने तेरश कहेवानी शंका पण न करवी. अर्थात आराधनामां चौदशने क्षय होय त्यारे तेरशनो क्षयज करे. तिथिक्षये पूर्वैब तिथिद्या, वृद्धौ चोत्तरेव ग्राह्या, उपादेयेत्यर्थः, प. 3 बीजआदि तिथिना क्षये तेनी पहेलानी पडवाआदितिथि बीजपणे लेवी एम कहे छे पडवाआदिने दिवसे भगवाथी तो बीजआदि हती ज, ते पछी आ वाक्यज शा माटे? अने उदयथी पडवाआदिने बीज बादि करावे तो पछी पडवा आदिने क्षय आपे आप थयो. तेम वृद्धिमां बीजीने ज तिथि मानवी एटले पहेलाना दिवसने तिथि न मानवी, एटले आप आप बे पडवा आदि थया याद राखवुं के पूर्व तिथिमां अने उत्तरतिथिमां एवो अरि अर्थ करनार जुठा छे, अष्टम्यादितिथिक्षये सप्तम्यादिरूपा प्राचीना तिथिः चतुर्दशीक्षये चोत्तरा पञ्चदशी ग्राह्या प-3 अहुं खरतरने अंगे पण अष्टम्यादिषयमां सहभ्यादि लेवानुं अने चौदशना क्ष पुनम लेवानुं कहे छे. पण सक्षम्यादिमां के पुनममां एम कहेता नथी. क्षीणमपि पाक्षिकं चतुर्दशीलक्षणं पूर्णिमायां प्रमाणं न कार्य, तत्र तद्भोगगन्धस्याप्यसंभवात् , किन्तु त्रयोदश्यामेवेत्यर्थः प.-3. अहिं शास्त्रकार जे पुनममां पाक्षिकनी अप्रमाणता कहे छे ते खरतर पुनमने दिवसे पुनम माने छे ने वळी चौदशना क्षये चौदश कहे छे ते माटे छे. वळी पुनममां चौदशना भेगनी गंध नथी एम जे कहे छे ते पण ते वखते पाक्षिकनी व्यवस्था भगवाळी maLe che mATe che. terase caudazane भाग छे एटले भगवाळी चउस छे. आ एक सामान्य हकीकत छे. बाकी जेम वृक्षनी चे वांदराने संग होवा छतां वृक्षना मूलमां जे वांदरानो संयोग माने तो ते खोटो गणाय. तेवी रीते तेरसनी सवारे तो चौदशने भेग नथी, माटे तेरसनी सवारे जे चौदशना पिषध पच्चखाण आदि कार्यो थाय छे ते ते भेगविनामां ज छे, छतां क्षये पूर्वाना नियमथी तेरसने उदयज चौदशने उदय गणे छे. अर्थात एकांत उदयने पकडनारे ते तेरसनी सवारे के तेरसने आपे दिवसे चौदशनुं कार्य न थाय, ane be caudaze banne divase pavadha पच्चखाण करतां ज जोईए अने ए हिसाबे क्षये पूर्वो अने वृद्धा उत्तराने नियम व्यर्थ ज थाय. प्रायश्चित्तादिविधावित्युक्तत्वात् धर्मनी आराधनामां चौदशना क्षये तेरसने दिवसे तेरस कहेवानो संभव ज नथी. अने टीपणानी अपेक्षाए तेरसने दिवसे चौदशज छे एम कहेवाय छे. एटले महोपाध्यायजीनी वखते पण चौदशना क्षये तेरशने क्षय बोलातज हता. गौणमुख्यभेदात् मुख्यतया चतुर्दश्या एव व्यपदेशो युक्त इत्यभिप्रायेणोक्तत्त्वावा, एतश्च लगाऽप्यंगीकृतमेव, अन्यथा क्षीणाष्टमीकृत्यं सप्तम्यां क्रियमाणमष्टमीकत्यव्यपदेशं न लभेत. 3-4
Page #21
--------------------------------------------------------------------------
________________ [17] चदशना क्षये तेरसने दिवसे तेरस न कहेवाय, पण आराधनानी अपेक्षाए चौदराज छे एम कहेवाय एम जणाव्यु छे तेथी विराध नथी. अथवा ते टीप्पना अने आराधनानी अपेक्षा लेवाथी टीपनानी तेरस गौण छे, पण मुख्य जे धर्मनी आराधना तेनी अपेक्षाए चौदशज छे एम कहेवु योग्य छे. ए अभिप्रायथी हमे तेरस कहेवानी ना कही हती, ए वात ता हे खरतर ! तें पण कबुल करेलीज छे, नहितर सातमने दिवसे क्षय पामेली आमनुं पोषध आदिक कार्यां करतां अष्टमीनु आ पैषधदे कार्य छे एम कही शकायज नहि. (खरतो पत्र शिवाय औषध मानता नथी तेथी जो तेओ अंशे पण मातम माने ते अंशे अपना पैषध मानवा पडे. अर्थात् खरतो पण सातम आठम पण भेळां मानी शके तेम नथी. क्रियतां नाम तर्हि तद्भीत्यैव चतुर्दशीकृत्यं त्रयोदश्यामपीति पत्र 4. (लेआकनी निदाना डरथी आठमना क्षय थया छतां सातमने आठम गणी आठमनु का करीये छीए. एम खरतरा कहे तेना उत्तरमां कहे छे के) ता पछी लाकनीनिंद्याना भयथीज च देशनुं कार्य पण चौदशना क्षये तेरशने चौदशज छे एम मानीने ते चढशे करो. (आथी पण स्पष्ट छे के चउद्देशना क्षये तेरस चउद्देश भेळां मानवानां नथी, पण ते तेरसने चउद्देशज मानवानी छे. नहितर " एशीवतुयो: " एम कहेत. सप्तम्यामेत्राष्टम्यनुष्ठानमिति प. 4. ( टीपनानी ) सातममांज आठमनुं अनुष्ठान. ( अहिं टीपनानी सातम कही पण अनुष्ठाननी अपेक्षाए ता सूर्योदय पहेलांथी आठम गणी छे. ) क्षीणामयुक्ता सप्तमी चतुष्पन्तर्वर्त्तिनी न वा ? प. 4. टीपनानी अपेक्षाए क्षय पामेली अष्टमीवाळी सातम चार पत्रमां छे के हुइ? ए प्रश्न कर्यां छे. किं न क्षीणचतुर्दशीयुक्ता त्रयोदश्यपि. प. 5. टीप्पनानी अपेक्षाए क्षय पामेली चौदशवाळी तेरस पण चार पर्वमां केम हुं ? कथं पञ्चदशी पाक्षिकत्वेनाङ्गीकार्या, पाक्षिकापेक्षया यथा त्रयोदशी तथा पञ्चदश्यपि, प 5 ( खतराने कहे छे के ) पुनमने पाक्षिकपणे केम माता छे ? केमके पाक्षिकनी अपेक्षाए जेवी तेस (अपव छे अहिं तेरस चद्देश नथी कहेता. ने पर्याप नथी कहेता. तेवीज रीते पुनम पण (अप छे.) पाक्षिककृत्यं पञ्चदश्यां न युक्तमेव, चतुर्दशीमंतरेण तत्कृत्यस्य निपिवात् प. 5 पाक्षिकनुं कार्य [ पाषादि] ते पुनममां चाग्यज नथी. चद्रा शिवाय ते पाक्षिकका ना निषेध छे माटे. अही टीप्पनु तपा अने खरतरनी मान्यतानी अपेक्षाए पुनम जणावी छे. (A लखाण अने पूर्वनुं अनुष्ठानलापवाळुं लखाण स्पष्ट करे छे के खतर अने शास्त्रकार पण ए पर्वनी भेळी आराधनामां मळता नथी ]
Page #22
--------------------------------------------------------------------------
________________ [18] यन्नष्टाप्यष्टमी परावृत्त्याभिमान्यते, पाक्षिकेण च किमपराद्धं ? यत्तस्य नामाऽपि न सह्यते इति नन्वेवं पौर्णमासीक्षये भवतामपि कगतिरिति चेत् अहो विचारचातुरी यतस्तत्र चतुर्द यांद्वयोरपि विद्यमानत्वेन तस्या अप्याराधन जातमेवेति. यतस्त्रुटितत्वेन चतुर्दश्यां पौणमास्या वास्तव्येव स्थितिः, पत्र-5 क्षय पामेली आठम, सातम जे हयात छे तेने क्षय करीने पलटावीने मनाय छे ते पाक्षिके श अपमध कर्यो के तेनी क्रिया पुनमने पुनम मानीने te divase kare che ane papha खीनुं नाम पण सहन करता नथी? पखीने राखता नथी. वादी शंका करे छे के पुनमने क्षय हशे त्यारे तमारुं केम थशे? - तमो पखीनुं पखी नाम न राखतां ते पखीने पुनम बनावशे त्यारे चौदश पकखीनुं नाम तमारे पण नहि रहे. जे पर्व भेलां थतां होत तो पखीनुं नाम नहिं रहेवानी खरेतरे शंका नज करत ] उत्तरमां कहे छे के [टीपनानी] चौदशमां उदयथी चौदश अने भेगथी पुनम ए अने विद्यमान छे माटे शीब एवी पण पुनमनुं पण चौदशे आराधन थयेल ज छे. 2 अहीं चौदश पण लेवी होय ते बन्ने विद्यमान होवाथी बन्नेनुं पण आराधन थयुं एम उत्तर देत. वस्तुत: बने छे एटलुं ज कहेत. वळी tafuM समान ता अखि समातवात ए वाकये हेतु अने साध्य बन्ने एक थै जाय. माटे बन्ने स्थाने अपिशब्दथी नष्टपणुं सूचवे छे, - जे माटे क्षय पामेली हेवाथी उदयवाळी चिदशमां पुनमनी खरी स्थिति छे. [ अर्थात भोगवटाथी ते दरेक क्षय पामेली के मोटे भेगे बीजी पण तिथि पहेलानी तिथिमां होय ज छे, पण अहिं वास्तविक स्थिति जणावे छे तेथी क्षीणपूर्णिमानी वखते चौदशे चौदशनी स्थिति अवास्तविक थाय, पण पुनमनी स्थिति वास्तविक ज थाय एम जणावे छे. त्रुटितचतुर्दशी पूर्णिमायां बुद्धयाऽऽराध्यते, तस्यां तद्भोगगन्धाभावेऽपि तत्त्वेन स्वीक्रियमाणत्वात् प. 5. (खरतरने कहे छे के, क्षय पामेली चौदशने तमो पुनममां बुद्धिथी कल्पीने मानो छे. कारण के पुनमे चौदशना भेगन गजे पण नथी, छतां ते पुनमने पुनमपणे पण माने छे अने वळी चौदशपणे पण अंगीकार करे छे. (क्षये पूर्वान मानेला नियमने छोडीने ते नियम प्रमाणे तेरसे भेगवाळी मळवावाळी चौदश न मानतां पुनमे पुनम अने चौदश बने माने ते योग्य नथी. ) (बीजा पर्वना क्षय वखते पत्रव्यवस्था माटे भोग लेवाय अने वृद्धि वखते पहेलानो उदय होय छतां एकनो उदय मनाय. पहेलानो उदय अपर्वनो गणाय. क्षीणपाक्षिकानुष्ठानं पौर्णमास्यामनुष्ठीयमानं किं पञ्चदश्यनुष्ठानं पाक्षिकानुष्ठानं वा व्यपदिश्यते ?, आये पाक्षिकानुष्ठानविलोपापत्तिः, द्वितीये स्पष्टमेव मृपाभाषणं, पञ्चदश्या एव चतुर्दशीत्वेन व्यपदिश्यमानत्वात्, न च क्षीणे पाक्षिके त्रयोदश्यां चतुर्दशीज्ञानमारोपरूपं भविष्यतीति ==i. आव्नर् कंपवात . .
Page #23
--------------------------------------------------------------------------
________________ (पुनमने दिवसे पुनम मानी क्षय पामेली चौदश पण माननाराने पूछे छे के) चौदशना क्षये पुनमने दिवसे जे पकखीनी क्रिया करे ते शुं पुनमनी क्रिया गणे छे के पाक्षिक नी क्रिया गणे छो? जो तेने पुनमनी क्रिया कहो तो पखीनी क्रियाने नकी लेप आवी पडशे. (A हकीकत जे आ परंपरा अने शास्त्रने उठावीने चौदश अने पुनमनी तिथिओने भेळी माननारा विचारशे ते खरेखर ए पर्व एकठां करवानुं नहिं ज माने. अने जे बे पे एकठां पण न थाय अने तेमां वगर भेगवटे पण न मनाय ते तेरसे चौदशने भेगवट छे माटे तेरसने य मानी ते दिवसे चौदश अने चौदशे पुनमने भेगवटे छे माटे पुनम मानशे. अने महापाध्यायजीना आ पाठन तथा श्री हीरसूरिजीना त्रयोद्रावतुळो: ना पाठने मळतोज आ अर्थ छे एम मानशे.) जे पुनमे चौदशनी क्रिया छे एम कहे ते चाखुं जुठुं छे. कारण के पुनम मानीने पण तेने चदश करो छो. चौदसने क्षय होय त्यारे उदयात तेरसे पंखीना ज्ञानमां तो आरोपना लक्षणने संभव नथी. एवमेकस्मिन्नेव रव्यादिवारलक्षणे वासरे द्वयोरपि तिथ्योः समाप्तत्वेन विद्यमानत्वात् कौतस्कुत्यमारोपज्ञानम् ?, अत एवात्रैव प्रकरणे-' संपुण्णत्ति काउ' मिति गाथायां या तिथिर्यस्मिन्नेवादित्यादिवारलक्षणे दिने समाप्यते स दिनस्तत्तिथित्वेन स्वीकार्य इत्याद्यर्थे संमोहो न कार्य इति 5 एवी रीते रविवार आदि लक्षण एक ज वारमां तेरस अने चौदश बने तिथिओ समाप्त थई छे. तेथी विद्यमान छे माटे ते वारे चौदश मानवी तेमां खोटुं ज्ञान क्यां छे? ( ध्यान राखवुं के तेरस अने चौदशनी समाप्ति हेतु तरीके छे अने चौदश मानवी ए साध्य छे. जे तेरस चौदश बने मानवानी हती ते हेतु अने साध्य एक थई जात ) आज माटे आज अधिकारमां संपुओळ0 ए गाथामां जे विआदि वारे जे तिथि समाप्त थाय ते दिन ते तिथिपणे मानवे ए हकीकतमां पण मुझाववुं नहिं. (तेरसने दिवसे तेरसने उदय अने समाप्ति छे छतां चौदशनी पण समाप्ति छे माटे ते रविआदि वारे चौदशज कहेवाय तेरस चौदसने भेळी माननारने ते मेहु माटे आ कहेवानुं ज न थात अग्रेतनकल्याणकतिथिपाते प्राचीनकल्याणकतिथौ द्वयोरपि विद्यमानत्वादिष्टापत्तिरेवोत्तरं, 6 आगलनी कल्याणतिथिने क्षय होय त्यारे पहेलानी कल्याणतिथिमां बने कल्याण केनुं विद्यमानपणुं हेवाथी हमारे ते इष्टापत्तिज उत्तर छे [आगल पष्ट कहे छे के कल्याणकान आराधनार तप करनारज होय छे. अने तपमां एकीसाथे छठ वगेरेनां पच्चकखाण थवाथी साथे लेवाय अने तप बीजे दिवसे पूरो कराय छे. याद राखवुं के पुनमनी चर्चा पपधने अंगे छे अने विषध to sAthe be thatA ja nathI. ATalA mATe to परंपरा अने शास्त्रना उठावनारे थया. ए वाक्यमां नकार छे नहि, जोईए नहिं, अने पूरण रीते संगत पण नथी. छतां बेसी घाल्यो अने ते नकारवाळुं वाज संगत मान्युं छे.]. जवळ कापो द gAjaamvizeTUTIfmAra मत 1.3
Page #24
--------------------------------------------------------------------------
________________ [20] कल्याणकोने आराधन करनार ते प्राये तपविशेषने करनारो होय छे. (अर्थात पुन चादश के भेळां प माननारनी पेठे एक पिषधना लेपनी बाधा तेमां नहिं आवे.) एकस्मिन् दिने द्वयोरपि कल्यागकतिथ्योर्विद्यमानत्वेन तदाराधकोऽपि सन्ननंतरोत्तरदिन मादायैव तपःपूरको भवति, प. 6 एकज रविवारआदि दिवसमां बेए पण कल्याणतिथिए. समाप्त थाय छे माटे ते बन्ने कल्याणतिथिने आराधक छतां आगलना जोडेना दिवसने लईने ज तेनातपने पूरुं करनार थाय छे (A उपरथी जेओ पर्व तिथि भेळी करी आरधना उडावी दे छे अने तेमां आणानी बेटी दुवाई फेरवे छे ते खोटा करे छे. तथा पर्वतिथिना क्षयने प्रसंगे तपवाळी कथाकतिथिना क्षयने प्रसंग आपनारा ब्रहवाळ करे छे. ka9याणकने अंगे तपस्या होय छे अने ते साथे थाय छे अने पर्वतिथिने अंगे पोषध आदि थाय छे अने ते एक दिवसे बेआदि विषधन पच्चखाण साथे लेवातां ज नथी. पूर्णिमापाते पाक्षिकचातुर्मासिकपष्ठतपोऽभिग्रहीति, प. 6 खरतर चौदशना क्षये पुनमे पकखी करे छे ते कई पकखीने छठ करनार हेय दे आगलने दिवस ले, तेमज पुनम क्षय होय त्यारे तेने पकखी चोमासीने छठ आगला दिवसे लईनेज करवो पडे. श्रीहीरसूरिजी तेरस चौदसने छठ कहे छे तेमां पण तेरसनी भुले पडवे लईज ठ करवो पडे. एकली पखीमां उपवासनो नियम छे अने चामासीने ज छठने निय छे छतां पखीना छठने अभिग्रह होय तो पछी चोमासी बन्नेमां छठ करे अने आगलने दिवस लईने ज छठ पूरे थाय. पूर्णिमा क्षयनुं कारण ए के तेमां टीपनानी वगर पुनमे पुनः अने वगर चौदशे चौदश मानी छठ पूरो थाय छे. रत्नार्थी अपेर्गम्यत्वादन्यसङ्गयपि वस्त्रेण निबद्धमपि ताम्रादिना वा जटितमपि रत्नं गृहणः तीति भावः, यतस्तत्संबन्ध्यपि स्वीयस्वरूपापरित्यागेन स्वीयकार्यकरणसमर्थमेव, अन्यथा तथा विधमूल्यमपि न लभेतेति, प. 7 रत्नने अथी होय छतां बीजानी साथे रहेल वस्त्रथी बांधेल अथवा तांबा आदि सा जडेलुं पण रत्नज ले छे ए तत्व छे तेनाथी जोडाया छतां पण पिताना स्वरूपने त्याग नहि करवाथी पिताना कार्यने करवा माटे समर्थ ज छे. एम न होय तो तेवी किस्मत आवे नहि आ उपरथी जणावे छे के तेरस ए वस्त्र के तांबा समान छे अने चौदश रत्न समान छे (रत्ननी किंमत करती वखते वस्त्र अने तांबानी किंमत न थाय तेम चदश जे रत्न समा तेनो ज व्यवहार थाय, पण वस्त्र के तांबा जेवी तेरसनो व्यवहार न थाय, एटले तेरस चौदश भेळी करनार रत्ननी साथे चीथरी अने तांबाना कडकानी सरखी किस्मत करनारा गणाय.) अथ कारणविशेषमन्तरेण तत्र त्रयोदशीति व्यपदेशशङ्कापि न विधेयेति. पत्र. 7 | मुहर्तादिक के हेट कारण शिवाय चौदशनो क्षय होय त्यारे तेरशने दिवसे तेरस एव नामनी शंका पण न करवी. (म्ल् उपरथी पण चाखुं छे के तेरस चौदश आराधनामां भेळ थाय नहिं. लौकिक रीअणुथी कहेवाय.)
Page #25
--------------------------------------------------------------------------
________________ [21] न च पुनस्ताम्रादीनां मूल्यं ददाति प्रतीच्छति वेति गम्यं, अल्पमूल्यत्वेन तदन्तर्गतत्वात pa07 तांबाआदिनी साथे रत्न जडेलुं होय अने ते वेचवा जाय त्यारे केईपण मनुष्य ते रत्नना मूल्यथी जुदुं ते तांबाआदिनुं मूल्य आपतो पण नथी अने ते पण नथी ए समजवुं, केम के रत्ननी किस्मतमां ते ओछी किस्मतवाळा तांबाआदिनी किस्मत समाई जाय छे. एटले रत्नसमान पर्वतिथिनी साथे तांबा समान अपर्वतिथिने भेळी गणनारा रत्न अने तांबा आदिक सरखा गणनारा छे. __एवं त्रुटिततिथिसंयुक्ता तिथिः कारणविशेषे उपयोगिनी भवन्त्यपि न पुनर्बलवत् कार्य विहाय स्वकार्यस्यैवोपयोगिनी, नहि अपरीक्षकचौरादिहस्तगतव्यतिरिक्तं रत्नं ताम्रमूल्येनेवोपलभ्यते, पत्र 7 एवी रीते क्षय पामेली (चौदशआदि ) तिथिवाळी (तेरसे आदि ) तिथि केई (मुहुऔंदि] कारण विशेषमां उपगवाळी होवा छतां पण कोई सजजड कार्य शिवाय पिताना तिरस] आदिना कार्य माटे पण उपयोगी नज थाय. परीक्षाने नहि जाणनार एवा चार वगेरेना हाथमां आवेला शिवाय तांबावाळुं रत्न तांबाना मूल्य मळे नहि ज. आ उपरथी चेप्युं छे के तेरसने दिवसे क्षय पामेली चौदश होय छे त्यारे जरूरी कार्य शिवाय तेरश तेरशने माटेज उपयोगवाळी नथी. तेमज तेरश अने चौदशने भेळां कहेवां ते रत्न अने तांबु एकसरखां गणवा जेवुं छे. रत्ननी किस्मत बोलतां तांबानी किस्मत न बेले ते व्याजबी छे. पण रन अने तांबाने सरखा कहेनार जेज तेरशचदशने भेळां कहेनार गणाय. कथं न पंचदश्यामपि चतुर्दशीलक्षणकार्योपचार ( इत्याशकाम् ) पत्र 8 पुनमने दिवसे चौदश लक्षण कार्यने उपचार केम न कराय? (आना उत्तरमां उपचारने अआप्य न जणावतां नष्ट अने अतीत एवा कारणने भविष्यना कार्यमां उपचार न थाय एम जणावे छे) कजस्स पुन्चभावी नियमेणं कारणं पत्र 9 पुनम ए चदशनी पछी थनारी छे माटे पुनमरूपी कारणमां चौदशरूपी कार्यने उपचार न थई शके, आ उपरथी समजाशे के पेटे रहेली तेरशे ते पुनमने उपचार करवानुं ये बनी शके ज नहिं. हीनचतुर्दशी तावत् त्रयोदशीयुक्ताऽपि गृह्यमाणा न दोपमावहतीति पत्र 9 * क्षय पामेली चौदश होय त्यारे तेरशमां जोडायेली लेवाय तोपण दोष रहे नहि. (A उपरथी तेरश चौदश भेळी नहिं लेतां आखी तेरसने चौदश गणवानुं केईपण प्रकारे दूषित नथी एम स्पष्ट थाय छे.) पूर्व पूर्णिमायां पाक्षिककृत्यमासीत् कालिकाचार्यादेशाच्च सांप्रत चतुर्दशामतस्तत्क्षये पौर्णमास्येव युक्तिमती पत्र 10 (खरतरो कहे छे के, पहेलां पफबीनी क्रिया पुनमे हती अने श्रीकालाचार्यना आदेशथी हमणां चौदश थाय छे. माटे चौदशना क्षये पुनःमज ग्य छे. ( अहिं पुनमज ग्य छे एम प्रथमाविभक्तिथी जणावे छे. अर्थात खरतो पग उनरम न कहेतां उत्तर एवी पूनम kahe che)
Page #26
--------------------------------------------------------------------------
________________ [2] तिथीनां वृद्धौ हानौ च का तिथिः स्वीकार्येत्यत्रोभयोः साधारणं लक्षणमुत्तरार्द्धनाह-'जं जा jaMmi'tti यद्-यस्मात् या तिथिर्यस्मिन् आदित्यादिवारलक्षणदिवसे समाप्यते स एव दिवसो वारौक्षणः प्रमाणमिति तत्तिथित्वेनैव स्वीकार्यः पत्र 11 तिथीओनी वृद्धि अने हानिमां कई तिथी अंगीकार करवी. ए शंकाना समाधानमां उत्तरार्धथी सामान्य लक्षण कहे छे-जे माटे जे तिथेइ जे रविवारआदि लक्षण दिवसमां समाप्त थाय तेज दिवस प्रमाणु गणवे एटले ते तिथिपणे स्वीकारे. ( याद राखवुं के आठम के चौदशना क्षये आठम अने चौदश ए सातम अने तेरसने दिवसे समाप्त थाय छे अने तेथी ते ते आखावारने आठम अने चौदस पण लेवा अर्थात् सातम आठम अने तेरश चौदश भेळां कहेनारा आ वचनथी पण बेटा छे. वळी ते दिवस आठम अने चौदश तो मात्र समाप्तिवाळी छे, पण सातम अने तेरसने तो उदय अने समाप्ति बने छे. छतां शास्त्रकार पतिथिने माटे ते सातम अने तेरसना उदय समाप्तिने खसेडी नांखे छे अने वगर उदयनी एकली समाप्तिवाळी आठम चौदश ले छे. अर्थात उदय के समाप्ति पर्वआराधनानी व्यवस्था माटे छे अने तेथी चाथ के चौदशना उदय के समाप्तिने नामे भेळसेळ के पर्ववृद्धि माने ते शास्त्र अने परंपराथी विरूद्धज छे. 'क्षये पूर्वा तिथिमाऽह्या' तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वेन तस्या अपि समाप्तत्वात पत्र 12 पर्वतिथिना क्षये तेनाथी पहेलानी तिथि लेवी एटले स्पष्ट छे के बीजना क्षये प्रत्याख्यानवखते पडवा आदि तिथिने बीज आदिपणे मानवी. पडोबीजआदिक भेळां कहेनारा खुलासे करता नथी के तेओ चावीश कलाकमां केटलेक वखत पड बीज आदि माने छे के व्यक्तिथी बधे भेळां माने छे. शुं पडवाआदिना सूर्योदय वखते बीज आदिथी नोखा पडे आदि राखे छे? अने बीज आदि बे थाय छे त्यारे पण पडवा आदि छे एम माने छे ? वळी ते दिवसे बन्नेनुं समाप्तपणुं होवाथी ते क्षय पामेली तिथिनुं पण समाप्तपणुं छे. जे तस्या मा ए जगो पर क्षीणने जणाववा अपिशब्द न माने अने बन्ने माटे माने तो अहिं केम लेशे ? अहिं अने आगल क्षमाटे ज अपिशब्द छे. एवं क्षीणतिथावपि कार्यद्वयमदा कृतवानहम् पत्र 13 एवी रीते क्षीणतिथिमां पण कल्याणक अने गणणा जेवां बे आज में कर्यो याद राखवुं के पछी अने पुनममां जे पैषध आदि कार्यो che te eka divase be नथी थतां, पण तप साथे लेवाय छे अने गणणां पण बे गणाय छे. ननु भोः कालिकसूरिवचनाचतुर्दश्यामागमादेशाच्च पञ्चदश्यामपि चतुर्मासकं युक्तं, त्रयोदश्यां तद्व्यपदेशाभावेन द्वयोरपि विराधकत्वात् श्रीमत एवैते दोषाः प्रत्यवसन्ति, नास्मान् प्रतीतिचेत् अहो माक् प्रपंचावसरेऽगुलीपिहित श्रोत्रपथ्यभवद भवान् येनेत्थं निर्यो यमाणे अद्यापि त्रयोदशीमेव वदसि, यद्वा-अरण्यरुदन कृतं शबशरीरमुर्तित, श्वपुच्छमवनामितं वधिरकर्णजापः कृतः । स्थले कमलगोपणं मुचिरम्परे वर्षगं, तदंधमुग्यमण्डन यदषुधजने भाषण ॥ 1 ॥ मिति
Page #27
--------------------------------------------------------------------------
________________ काव्यं कविभिर्भवन्तमेवाधिकृत्य विदधे, यदेवमपि निरूपितं न स्मरसि, यत्तावदक्तं " क्षीणायां प्राचीना तिथिह्या." पत्र 14 खरतर शंका करे छे के कालकाचार्यना वचनथी चौदश अने शास्त्रना वचनथी ! पण चउमासी योग्य छे. पण तेरसने दिवसे ते तेने चउमासी छे एम कही शकाय नहीं माटे तमे ढाकालकाचार्य अने शास्त्र ए बन्नेना विराधक थया माटे तमने ज पूर्वे जणावेल दोष लागवाना छे. पण हमने नहिं लागे. एवी शंकाना उत्तरमां जणावे छे के शुं पहेलां विस्तारथी समजाव्युं त्यारे कानमां आंगळीओ घाली हती के जेथी आवी रीते घंट वगाडीने कहेवाया छतां पण हजी तुं ते दिवसने तेरस ज कहे छे. (आगल फखी रीते कह्युं छे के चोदशना क्षयनी वखते तेरसने तेरस कहेवानी ज नथी. परंतु धर्मना कार्यमां ते दिवसे चौदशज छे एम कहेवानुं छे अर्थात आ उपरथी स्पष्ट कर्युं छे के चोदशना क्षयनी वखते टीपनानी तेरश क्षयज धर्माराधनमां करवानो छे. ) अथवा ते रणमां रेया, मुडदाना शरीरने नवराव्युं, कुतरानुं पुछडुं नमाव्युं, बहेराना कानना जाप कर्यो, उखरमां कमल रोणुं, उखरमां घणुं वरस्य, आंधल आगल महेडुं शोभाव्युं जे मूखनी आगल कथन कर्युं che 1 che A काव्य तमने उदेशीने कविए कहेलुं छे, केमके आवी रीते स्पष्टपणे धर्म आराधनमां तेरसनुं नाम ज न लेवा अने चौदशज छे एम कहेवाने व्यवहार छे एम जणाव्युं छतां याद नथी राखतो. आ उपर स्पष्ट थाय छे के चौदशना क्षये तेरसने क्षय मानी चोदाज che ema je na mone अथवा ते चोदशआदिने भेळां माने तेने मूर्खशरोमणि तरीके स्पष्टपणे शाथी जणाव्या छे. वळी खरत छे के हे विद्वदुत्तम! तमोए जे कह्युं के पर्वतिथिनो क्षय होय त्यारे पहेलानी तिथि धर्माराम लेवी ( आ उपरथी पण पहेलानी तेरस आदिने चौदशआदिपणे लेवानुं कहे छे, पण कहेवानुं तो कई पण शास्त्रकार केईपण जगो पर लखता नथी, तेम परपरा पण छी औत्सर्गिकमवचनापेक्षयाऽऽपवादिकप्रवचनवचनानुयायित्वान् पत्र 16 / उत्सर्ग एवा शास्त्रना वचननी अपेक्षाये अपवादवाळा शास्त्रना वचनने सरळ हेय छे माटे आ उपरथी जेओ उत्सर्ग अने अपवाद तथा उत्सर्गथी अषवादना छे मानवानी आगममां जरूर नथी एम कहेनाराओ छे तेओनुं अज्ञान खुल्लुं पडे छे. पोताना उदय ए उत्सर्ग छे. क्षयनी वखते पवनो उदय ले पडे अने बे उदयनी वखत एक उदयने छेडे पडे ए अपवाद छे, ते तेने मानवो नथी. अने तेथी ज तेओने भेळसेळपंथी अने खावादी थवुं पडे छे, अने ए अज्ञानताने परिणामेज क्षयवृद्धिनी वखते उदयना नामे लोकोने भरमावे छे ) तदवचनाकरणे द्वयोरपि विराधकत्वापत्तेः पत्र 16 श्रीकालकाचार्यना वचनने न मानवाथी शास्त्र अने आचार्य बनेना विरोधी बनवुं पडे छे ( आवी रीते शान्स अने परंपराथी ए अतिथिने क्षय अने वृद्धि सिद्ध छतां न पाने तो बन्नेना विरोधक बने छे ) __ जया य पक्खियाइ पव्वतिही पडै तया पुवतिही चेव तब्भुत्तिबहुला पच्चक्रवाणपूयाइम पेप्पर्3a, पत्र 22 (खरतरनी विधिप्रयामां जणावे छे के, ज्यारे पाक्षिक आदिपर्व तिरंथनो क्षय होय त्यारे
Page #28
--------------------------------------------------------------------------
________________ [24] _ ; जे क्षय पामेली पर्वतिथिना भागथी भरेली छे ते पच्चखाण पोषध तिथीनां वृद्धौ हानौ 'ना पण पहेलानी तिथिज लेवानुं कहे छे. अर्थात चौदशना क्षये वधारे चानम'17 - चौदसपणे लेवानुं कहे छे. एटले चौदशना क्षये तेरसनो क्षय करी चोदश रक्षण नुं कहे छे. पण तेरस चौदस भेळां मानी भेळसेळवादि थवानुं कहेता नथी. ___ प्रायः शेषसमुदायहीलनाभिप्रायेण तीर्थकृवचोविलोपाभिप्रायेण च महाशातनाकारितात महापातकीति, किं च-अधिकक्रियायां हि प्रवृत्तिजिनोक्तवचनाश्रद्धावतामेव भवति, नान्यस्य, पत्र-26-27 तेओ महापापी छे के जेओ महाशातना करनारा छे. कारण के तेओ घणे भागे महेटा साधु समुदायनी निन्दाना अभिप्रायवाळा छे. अने श्रीजिनेश्वरमहाराजनां वचनने लेपवानी धारणवाळ छे. वळी अधिकक्रिया (जो अपर्वना पिषधनो निषेध छतां अपर्व पिषध करवा)मां प्रवृत्ति श्रीजिनेश्वरना वचननी अश्रद्धावाळानेज होय ( छती विधि एळवीने श्रीजिनेश्वरनी आज्ञाने नामे पर्वलेपथी बचनारनी दशा तो आथी पण अकथ्यज कहेवाय.) त्वयाऽपि पर्वतिथिव्यतिरिक्ततिथिषु पौषधकरणस्याङ्गीकाराच्च, क्षीणाष्टमीपौषधस्यापर्वरूपसप्तम्यां क्रियमाणत्वेनाङ्गीकारस्यापलपितुमशक्तेः पत्र 27 (खरतरने कहे छे के, ते पण पर्वतिथि शिवायनी तिथिओमां पिषध करवा अंगीकार करे छे. केमके क्षय पामेली आठमना पिषधने अपवरूप एवी सातममां करातो होवाथी ते करेलाने ओळववानुं बनी शके ज नहिं. (A स्थाने उदयनी अपेक्षाए सप्तमी एम कह्युं छे. आगळ पण उदयनी अपेक्षाए तेरसे पुनमे एम कह्युं छे. बधी धमआराधनानी अपेक्षाए ते आठमज अने चौदशज गणाय छे, ए अपर्वनो क्षय अने वृद्धि माननारे आराधनामां प्रचंड अने टीपना पक्षमां सप्तमी विभक्ति मानी शकशे, पण भेळसेळवाळाथी प्रथम मनाशे ज नहिं चतर्दर्शाते पाक्षिकतिक्रमणं त्रयोदश्यां चातुर्मासिकमतिक्रमणं च पञ्चदश्यामेवेति प. 35 चौदशाना क्षये पखीडिमणुं तेरसे अने चउमासीपडिकमणुं पुनमे करवुं एम खरतनुं धन छे. ध्यान राखवुं के खतरो पण पर्वने लेपनार के भेळसेळवादी बनता नथी. पयमपि तिथीनां वृद्धौ हानौ च का तिथिरुपादेवा का च त्याज्या पत्र 51 तेवी रीते आ तत्वतर गिणी पण तिथिनी वृद्धि अने हानिमां कई तिथि लेवी अने इ तिथि छोडवी एवी व्यवस्था बतावे छे. [अहीं पण कई तिथिमिआं करवी अने कै तिथिमां छोडवी एम कही भेळसेळपणुं जणावता नथी 1 पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ प्रतिपद्यपीति. (श्री हीर0) आमां पुनमना क्षये पुनमनुं तप चौदशे करवानुं नथी कहेता, तेम तेरशे करवानुं पण नथी कहेता, परंतु तेरस चौदशे करवुं कहे छे. एटले स्पष्ट थाय छे के तेरसे चौदश अने चौदशे पुनम करवी. तेरसे भूली जवाय तो पण चउदी करवानुं कहेता नथी. पण पडवे करवानुं कहे छे. एटले तेरशे चौदश न करी ते पछी पडेवेज पुनम करवी कहे छे. छठ माटे कहेते पछी बे एक वचन न बने.