SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ [५] वदिति । तथाहि-यतः पूर्णिमाभिवृद्धौ त्रयोदशीवृद्धिर्जायते तथा(ो)भाद्रशुक्लपंचमी वृद्धौ तृतीयावृद्धिर्जायते,नतु अन्यतिथिद्धिः, ननु पंचमी चतुर्थ्यां संक्रमिता तदा भवद्भिः हे चतुर्थी कथं न क्रियेते?, तृतीयस्थानवर्तिनी तृतीया कथं वर्द्धिता इति त्वं पृच्छमि शृणु तत्रोतरं, जैन टिप्पन के तावत्पतिथीनां वृद्विरेव न भवति, तत्परमार्थतस्ततीया एव वर्धिता, नच चतुर्थी भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्वात् , तस्मात् मिद्धं पंचमीवृद्धौ तृतीयावृद्धिरिति, चेत् पंचमीवृद्धौ तृतीयावृद्धिश्च तव न रोचते तदा चतुर्थीवृद्धिं कृत्वा प्रथमां परित्यज्य द्वितीयां चतुर्थी भज इति पर्युषणापर्वण्यां तिथिविचारनामा सामाचारी समाप्ता इति ॥ श्री महोपाध्यायदेवविजयगणिशिष्यपं० जम्बूविजयेन मूत्रानुसारेण गुरूपदेशेन च लिखिता सुरतवंदरे इति । इति श्रीमहोपाध्यायदेवविजयविरचितसामाचार्यां पर्वतिथौ पर्युषणासामाचारी समाप्ता ॥ नां. ३ શ્રી દેવવાચકને ૧૫૬૩ ની સાલને પર્વતિથિનિર્ણય. तथा चाह देववाचकोपाध्यायः, गाहा-आसाढ कत्तियफग्गुण मासं खओ पुण्णिमा होइ। ता संखो तेरसि भणियो जिणवरिंदेहि।।१।।जइ पचतिहीखओ तह कायब्बो पुब्बतिहीए। एव मागमवयणं कहियं तेलुकनाणीहि चाउम्मासियवरिसे वुड्ढी भवे जा पव्वतिहीए ठवियाण पुत्रदिणे मिल्लिया दोविय तत्थेव तहिणे । इति पाठांतरे ।। ३ ।। पुवाए तिहीयाए ठाविऊग जहा कमेणं । पच्छा आराहणिया मुरुदयवेला संपत्ते ॥४॥ तथा च पंडितमेरुविजयगणिभिः प्रोक्तं सामाचार्यां, तथाहि-अन्नदा पन्जोसवणाय दिवसे आसन्ने आगए अन्जकालयेण सातवाहणो भणियो-भद्दव यजुण्हस्स पंचमीए पज्जोसवणा” चूणी, अत्र च पंचमीक्षय तृतीयाक्षयः कृढ़ी सैवाद्यपंचम्यपर्वरूपेण गणिता तृतीयायां प्रस्थापिता,, तदनंतरं चतुर्थी, पश्चात् पंचमी चाराध्या इत्यर्थः, एवं सर्वपर्वतिथौ पौर्णमास्यावदवस.तव्यमिति, तथा च अट्टमी चाउदसी पुणिमा उद्दिठ्ठा य, पव्वतिहीसु खओ न दविजइ, इइ वयणाओ इति वचनात्,आयरियावि एवमेव भणन्ति, अतः एवोक्तम् सामाचार्यां बीया पंचमी अट्टमी एगारसी च च उद्दसी ता संखओ पुवतिहिओ अमावासाएवि तेरसी, तथा च "जम्हा पुणिमाखए तेरमीखओ तम्हा पुण्णिमावुडढीएवि तेरसीवुड्ढी जायइ इइ वयणं पुनरीहि भणियं” इति सामाचार्या, अण्णथा चाउद्दसी पुण्णिमाणं छठतवो कहं करिजही?, जइ पुण्णिमावुडही तो आइल्ला अपव्वरूवा अतो तेरसीए तुमं आणिजा, तत्थ दिणे तेरसी करिज्जा, तयनंतरं च उद्दसी, पक्षिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy