SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तवं चेइयसाहुवेदणं च पक्खियपडिकमणाइ सव्वं कुणंतु गीयत्था, एवमेव अम्हंपि करेमु इच्चाइ, एवमेव पज्जोसवणाएवि, तयनंतरं अवराविआयाया सा चाराहणीया, सा तिही पव्वतिही तया कहिया जिणेहि, अत एव प्रथमां परित्यज्य द्वितीयां पूर्णिमां भज इति पूज्यैः तात्पर्यार्थ उक्तः इति पूर्वाचायप्रणीतसामाचारीतः श्रीदेववाचकेनोच्यते, क्षये पर्वतिथिनिर्णयः पूर्वलिखित आसीत् तदुपरिष्टात् तच्छिष्येण यशोविजयेन श्रीस्तंभपुरे श्रीचिंतामणिपार्श्वनाथप्रसादात विक्रमाब्दपंचशते विधष्ट्यधिके [१५६३ ] पौर्णमास्यां भूमिजवारे लिखित इति पर्वतिथिनिर्णयः। इयं प्रत्यन्तजीर्णत्वात् तदुपरिष्टात् महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनय[ विजय गणिशिष्यप्रवरपंडितशिरोमणिपंन्यासरूपविजयगणिशिष्यपंडितमोहनविजयगणिनाऽलेखि श्रीसुरतवंदरे । ................ ना.४ પર્વતિથિનિર્ણય સં. ૧૭૭૩ની પ્રતમાં સમાપ્તિ પછી લખેલ तिथिहानिवृद्धिवियार :पर्वतिथिनिर्णयः तपागच्छीयमुनिश्री रूपविजय प्रत १७७३ वइशाख वदि ४ लिखि छे इति सामाचारी समाप्ता॥ पूर्णिमाना क्षये तेरशनो क्षय, मुदिपंचमना क्षये चोथने,संवत्सरीनी पांचमे त्रीजनो अने सामान्यपंचमीए चोथनो क्षय करवो. चउदशना क्षये तेरशनो, एकादशीना क्षये दशमनो, बीजना क्षये पडवानो क्षय करिवो, पूर्णिमानी वृद्धिए बे तेरस, चउदशनी वृद्धिए बे तेरस, आठमनी वृद्धिए बे सातम, पांचमनी वृद्धिए बे चाथ, एकादशीनी दृद्धिए बे दशम, बीजनी वृद्धिए बे पडवा करत्रा, ए प्रमाणे पूर्वाचायनी परम्परा सत्य छ,आदरवा योग छे,पर्वतिथि आधी पाछी कराय नहि. बीजी तिथिने आदरवी, बीजी चउदशे पाखिनो तप अने पाखि पडिक्कमणु करवू, चौमासी तप चउदशपुनमनो करवो, चउमासी पडिक्कमणुं पण ते दिहाडेज करवू, संवच्छरीनो तप संवच्छरीए बीजी चोथे करवो, संवच्छरी पडिक्कमणुं पण ते दिहाडेज करवू, इति तपागच्छनी समाचारी छ। નાં, ૫ વૃદ્ધદેવેન્દ્ર સરકૃતિદિનકૃત્યસામાચારીમાં ધર્માધિકારમાં ' લખેલ તિથિહાનિવૃદ્ધિ વિચાર – अमुकं तपः षष्ठाष्टमादिलक्षणं अमुकवर्षे अमुकमामे अमुकदिवसे एवं मया कर्त्तव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy