SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ [ ४ ] चउदसी चउदपुव्वाणं || ३ || एवं पंचपत्र पूर्णिमामावासाभ्यां सह षट्पच च प्रतिपक्षमुत्कृष्टा स्यात्, तथा च गाथाः पूर्वमूरिभिः प्रणीता "आसाढकत्तियफग्गुणमासे खओ पुनिमा ( इ जड़) होइ । ता संखओ तेरसीए भणिओ उ जिणवरिं देहि || १ ||बीया पंचमी अङ्कुमी एक्कारसी चउदसी य तासिं खए । खओ पुब्वतिहीओ (i) अमावासाऽवि तेरसी || २ || पक्खस्स अर्द्ध अट्टमी माझं अद्धाओ पक्खिअं होड ।(तेरसमे सोलसमे दिवसे न हुति पक्खिये कयावि) || ३ || आसाढबहुलपक्खे भद्दत्रये कत्तिए य पोसे य । फग्गुण वइसाहेसु य नायव्वा ओमरत्ताओ || ४ || जइ पन्चतिहीखओ तह काय पुवतिहीए । एवमागमत्रयणं कहिये तेलुकना हेहिं ॥ ५ चमासी वरिसे बुड्ढी भवे जा (सा) पव्वतिही ए ठावियाणं पुन्वदिणे मिलिया दोऽविय तत्थ दिणे, पुव्त्राए तिहीयाए ठाविऊण जहाकमेणं पच्छा आराहणीया सूरुदयवेला संपत्ते || पन्नरसंमि य दिवसे कायव्वं पक्खियं तु पाएणं । चउदसी सहियं काइवि न हु तेरस सोळसे दिवसे || ८ || अहमीतिही सहिआ कायन्त्रा अट्ठमी उपायेणं । अहवा सत्तमिनेयं नवमे छट्ठे न कायव्या || ९ || पक्खियपडिकमणाओ सहियपहरम्मि अट्टमी होइ । तत्थेव पच्चखाणं करेंति पच्वेसु जिणवणा ||१०|| जड़या उ अट्ठमी लग्गा तिडिआओ हुति पञ्चसंसु । संधिपुरम्य नेया करंति पक्खियपडिकमणं ।। ११ ।। अस्थि (य) तम्मि य गन्धो तत्रसेण सा उण जाय, एवं पुत्रमूरीहिं भणिअं एत्थ न संदेहो || १२ || पक्खते तह मासंते जा भवे पुन्निमा बुड्ढी । तो तेरसीए भणिओ करिज्ज जिण ( चंद ) आणाए ।। १३ ।। इत्यादिगाथा कदम्बकैरपि पूर्णिमामावास्योः क्षये क्षयस्त्रयोदश्या भवतीति तव चेतसि चेद् विचारो नायातस्तथापि शृणु, क्षये पूर्वा तिथिः कार्या इति पर्वतिथेः क्षये पूर्वा याडपर्व - तिथिस्तस्या एव क्षयः कार्यः, यदि पूर्णिमामावास्ययोः क्षयो भवति तदाऽनया रीत्या त्रयोदश्याः क्षयः कार्यःसा चैवं पूर्णमास्यादिक्षये चतुर्दश्या घटिका अपसार्या, तदा च चतुर्दशी होनाजाता, सापि पर्वतिथित्वेन तस्याश्चतुर्दश्या क्षया न भवत्येव, अतस्तस्यां त्रयोदश्या घटिका संयोज्या, जाता त्रयोदशीरिक्ता, सा त्वपर्च्चतिथिः, तस्या एव क्षयः कार्य इति, इत्येवं वृद्धावप्यवसेयं, तथाहि यदा वर्द्धितपूर्णमास्या घटिका चतुर्दश्यां निक्षिप्ता तदा चतुर्दशी वर्द्धिता. साद्वित्वं नेच्छति, साऽप्येकैव क्रियते, एवं वर्द्धितचतुर्दश्या घटिका त्रयोदश्यां प्रक्षिप्ता, जाता त्रयोदश्या वृद्धिः, सापर्वत्वेन द्वे त्रयोदश्यौ क्रियेते गोतार्थैः, यदुक्तं सिद्धांतसागरे 'जम्हा पुनिमाखए तेरसीख तम्हा पुनमबुड्ढी एवि जाय. इइ वयणं पूव्त्रसूरीहिं भणियं ॥ इति सामाचार्या, तथा च 'अमी चाउदसी पुणिमा उद्दिपन्चतिही, तामु खत्री न हवइ, इइ वगणाओ' इति वचनात् आयरियावि एवमेव भणंति, तंजा. 'आसाढ कत्तिय फग्गुणमासे खओ पुन्निमा होइ तासं खओ तेरसी (ए इह ) भणिओ जिनवरिंदेहिं ॥ १ ॥ एवं सर्वपूर्णिमामावास्यास्वपि त्रयोदश्या एव क्षयः कार्य इति । द्वितीयापंचमम्यष्टम्येकादशीषु पर्वतिथिषु चतुर्दश्याः क्षयस्तत्पूर्वदिने कार्य इति, एवं भाद्रपद शुक्लपंचम्याः क्षये तृतीयायाः क्षयः, वृद्धौ चापि तृतीयाया एव वृद्धिः कार्या, पूर्णिमावृद्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy