SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ [3] दिवसे कायव्वं पक्खियं तु नियमेण । चउद्दसीसहियं कइयावि न हु तेरस सोलसे दिवसे ॥४॥ अट्ठमीतिहीइ सहियं कायचा अट्टमी उ पायेणं । अहवा सत्तमि नेयं नवमे छठे न कइयावि।।५॥आसाढबहलपक्खे भदवए कत्तिए या पोसे य फग्गुण वसाहेसु य नायव्वा ओमरत्ताओ ॥ ६॥ तथा पाक्षिकक्षामणे अपि चारमासाणं अट्ट पक्खाणं एकसो वीस राइंदियाणं' तथा सांवत्सरिकक्षामणे 'बार सण्डं मासाणं चउवीस पक्खाणं त्रणसो सायठ राइंदियाणं' इत्यादि, सार्धसप्ताहोरात्रैमासस्यैकः पादः, पंचदशाहोरात्रैरर्धमासो भवति, एवं त्रिंशदहोरात्रैर्मासः पूर्णमासो भवतीत्यादि । एवं ऋतुअयनसंवत्सरे त्रिशताधिकपष्टयहोरात्रा भवंति ३६०, अत एव मासांते पूर्णिमा, तदनंतरमाद्यमासस्य प्रथमदिवसो भवतीति । एवमेव भाद्रपदशुक्रपंचम्यंतर्गतसांवत्सरिकसंबंधिनी क्रिया सापि चतुर्थी नीता, परं पंचमी पर्वतिथित्वेन रक्षिता, ततः षष्ठीत आरभ्य दशम्यंत ६।७।८।९ १० इत्येकं पंचकं ११ । १२ । १३ । १४ । १५ । इति द्वितीयं १।२।३।४।५। तृतीयं ६ । ७ । ८।९।१०। चतुर्थं, अनया रीत्या कार्तिकपूर्णमास्यां चतुर्दशं पंचकमायाति इति योध्यं, अतः परं विशेषजिज्ञामुभिवृद्धदेवेन्द्रमरिकृता सामाचारी विलोकनीया, तत्रापि पाक्षिकपतिक्रमणकरणं चतुर्दश्यामेव कथितं, पूर्णमास्यान्तु दैवसिमिति सिद्धं, विशेषचर्चयाऽलं । इति तिथिवादे मप्रमाणे चतुर्दश्यामेव पाक्षिकपतिक्रमणं कर्तव्यमिति महोपाध्यायश्रीविनयविजयगणिशिष्य. पंडितरूपविजयजीगणिना लिखितमासीत्, तदुपरिष्टात् मया रामविजयेन, विक्रम संवत् १७९२ ज्येष्ठ शुक्लसप्तम्यां बुधवासरे श्रीथरादनगरे अमरचन्द्रात्मजेन नरभेरामेण लिखितं, शुभं भवतु श्रीश्रमणसंघस्य. (एप तिथिविचार आचीर्णचतुर्दशीवादिविहितो वाचनोपयुक्तां शुद्धिं विधाय मुद्रितः, एवमग्रेतना अपि पाठाः प्रतिभागाश्च, कृत्रिमत्वभ्रान्त्य पाकृतये यथावच्छुद्धिमकृत्वा यथादर्श मुद्रित एष ग्रन्थांशसंचयः,भविष्यत्येतावतैव विदुषां विनिश्चयो यदुत पूर्णिमामावास्ययोः क्षये वृद्धौ च त्रयोदश्या एन आयो वृद्धिश्च युक्ता, तथैव च भादपदस्थ शुक्लपंचम्याः क्षये वृद्धौ च शुक्लतृतीयायाः क्षयो सृद्धिश्च युक्ता, परंपरागता च सा रीतिः, नाचोनेति ) । તપગચ્છની પર્યુષણ સામાચારીની પ્રતમાં લખેલ તિથિહાનિ વૃદ્ધિનો વિચાર :तथा च श्रादविधौ-ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः, पर्वाणि चैवमूचुःअट्ठमी च उद्दसी पुन्निमा य तहय अमावासा] हवइ पव्वं । मासम्मि य पवछ तिन्नि अ पवाई एक्खम्मि ॥ १ ॥ तथा बीया पंचमी अहमी एक्कारसी चाउदसी पण तिहीओ । एभा सुतिहीओ गोयमगणहारिणा भणिआ ॥२॥ बीया दुविहे धम्मे पंचमी नाणेसु अमी कम्मे । एगारसी अंगाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy