SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [10] न. ८ આ પ્રત પં. શ્રી લાભવિજયજી ગણીએ ત્રણ ઠેકાણેથી લખી છે, એક અમદાવાદ લાલાભાઇની પેળમાં લલ્લુભાઈ ધનજીભાઇ શાહની પ્રત ઉપરથી, બીજી શ્રીમાન્ ૫. ક્ષાંતિવિજયજીગણીની અને ત્રીજી વાવમાં વ્હેારા મુખચંદ મૂલચંદની પ્રત ઉપરથી, પરંતુ લખાણ એકજ હાવાથી અમે બા એકનાજ ઉતારા આપ્યા છે. cate 1 अथ पर्वतिथिनिर्णयः ॥ पूर्वसूरिप्रणीतसामाचारीतः श्रीदेववाचकेनो कृतगाथाओ ॥ आसाढकत्तिय फग्गुणमासे खओ पुण्णिमा होइ तासंखओ तेरसी भणिओ जिणवरेदेहि ॥ १ ॥ या पंचमी अमी एकारसी च चउद्दसीय तासंखओ पुव्वतिथिओ अमावासाएवि तेरसी || २ || पक्खस्स अद्धं अमी मासं अद्धाओ पक्खियं होइ । तेरस सोलसदिवसे न पक्खियं हुति करयात्रि || ३ || आसाढबहुलपक्खे भवस्य कत्तिएएय पोसे य । फग्गुणत्रइसाहेसु अ नायकवा ओमरत्ताओ ||४|| असद्वेण गीयत्थेण जं मासियं तं तहा कायन्त्रं । चउमासियवरिसे तह कल्लाणगाइतिहीसु || ५ || जइ पञ्चतिहि खओ तह तह । कायन्चो पुव्वतिहिए एवमागमवयणं कहियं तेलुकनाएहिं ।। ६ ।। चउमा सियवरिसेबुड्ढी भवे जा पञ्चतिहिए ठावियाण पुत्रदिणे मिल्लिया दोवि तत्थ दिणे । तत्येव पाठांतरे ॥ ७ ॥ पुत्राए तिहिआए ठविऊण जहकमेणं पच्छा आराहणीया सूरुदयवेल संपत्ते || ८ || आसाढकत्तिय फग्गुण मासाण जाण पुण्णिमा होइ ता संखओ तेरसीए भणिओ जिणवरिंदेहिं । इयं गाहा प्रत्यंतरे पण्णरसम्म दिवसे कायन्वं पक्खियं तु पाएणं । चउद्दसोसहियं कयावि न हुंति तेरस सोलसमे दिवसे ॥ १० ॥ अमी तिहीए सहियं कायव्वा अठ्ठमी उ पाएणं | अहवा सत्तमीमेवं नवगे छट्ठे न कायव्वं ॥ ११ ॥ पक्वस्स अद्धा अडमी मासस्स अद्धाओ पक्स्वियं होइ । सोलसदिणे न पक्खियं न कथं हुँति कवि || १२ || पक्खियपडिकमणाओ सहियपहरम्मि अहमी होइ । तत्थेव पच्चक्खाणं करेंति पव्वेसु जिणत्रयणं || १३ || जहिआओ अडमी लग्गा तिहीआओ पक्खसंधि संधिपुरमिय नेया करंति हि पक्खिपडिकमणं ॥ १४ ॥ अस्थि तम्मिय गंध तवसेण सा ऊण जायइ एवं पुत्र्वसूरिहिं भणियं एत्थ न संदेहों || १५ || उकिटा मज्झिमा जहण्णा पव्वतिहीतिविहाणिया रिस मासि अण्णमासपडिबद्धा मानायचा || १६ || तथा चागमे । अहमीच उद्दमी उद्दिठापुष्णिमाइ पन्चतिही खो न हवेइ इह वयण्णाओ इति वचनात् || जम्हा पुर्णिमाग्वए तेरसिखओ होइ तम्हा पुणमाबुड्ढीरवि तेरसिबुड्ढीजा इइ वयणं पुत्रसरिहिं भणियं इति वृद्धसामाचार्यां । तथा चोक्तं || || पक्वते तह भासते जा भवे पुणिमाबुडूढिए तो तेरीए भणिया करिज जिण आणाए || १७ || एवं गुरूवरमेण भणिया भव्वस्स वोहाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy