SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ છે. આ વર્ષે શ્રી સંવત્સરી મહાપર્વ ગુરૂવારેજ આરાધાય એ સંબંધી તેમજ પર્વતિથિઓની હાનિવૃદ્ધિ સંબંધી આ રાસ્ત્રીય પુરાવા , પાક્ષિકવિચારની સં. ૧૭૯૨ની પ્રતમાં અંત્યે તિથિહાનિ વૃદ્ધિને વિચાર આ પ્રમાણે છે :– यदि च तासु पर्वतिथिषु वृद्धिहानी तदा किं कार्य ?, तदेवाह-प्रथमतो जैनागमानुसारेण एकाऽपि पर्वतिथिन हीयते न च वर्द्धते, लौकिकाभिप्रायेण ( यदा ) आयाति तदापि गीतार्थास्तदभिप्रायं त्यक्त्वा स्वागमानुसारेण पर्वतिथेईद्धिं क्षयं च न कुर्वति,कथं?, क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा' इति वचनात् , तथा 'आसाढे कत्तिय फग्गुणमासे (जइ) खओ पुन्निमा होइ । ता संखओ तेरसीए भणिओ जिणवरिंदेहि॥१॥वीया पंचमी अट्टमी एक्कारसी य चाउदसी य । ता संखओ पुवतिही अमावासाएवि तेरसी ॥ २ ॥ तथा आगमः-जम्हा पुन्निमाखए तेरसीखो तम्हा पुनिमावुड्ढीएवि तेरसीवुड्ढी जायइ इइ वयणं पुचमूरीहिं भणियं' इति वचनात्, तथा च जह पनवनिहीखो तह कायवो पुन्धतिहीए एवमागमवयणं कहियं तेलुकनाहेहिं ॥१॥ चउमासीय वरिसे वुड्ढी भवे जा(सा)पुवतिहीए ठाविआणं पुचदिणे मिलिया दोऽवि तत्थ दिणे,तथा अट्टमी चाउद्दसी पुन्निमा उद्दिठा य पव्वतिही, एसु खओ न हविज्जइ, इइ वयणाभो इति वचनात्। आयरियावि एवमेव भण्णन्ति जम्हा पुन्निमाखए तेरसीखो एवमेव वुड्ढीएऽवि जायइ इच्चाइ, यदि अष्टमीचतुर्दशी पूर्णमासीअमावास्यादिपर्वतिथिषु अयं (गतामु) सत्सु तत्पूर्वायास्तिथेः क्षयो युक्तः, तथा पूर्णमास्यमावास्योः क्षये चतुर्दश्या एव क्षया युक्तियुक्तः परं त्रयोदश्याः क्षयस्तु न युक्तियुक्तः, तृतीयस्थानस्थितत्वात, सत्यं, परं चतुर्दश्याः पर्वदिनत्वेन मूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ अंगीकरणात् तस्याः क्षयो न भवत्येव, एवमेवाष्टमीपूणिमामावास्यादिपर्वतिथीनां क्षयोऽपि न भवति, अतः कारणात् गीतास्त्रियोदश्या एव क्षयं कुर्वन्ति, तदनुसारेणास्माभिरपि क्रियते, एवं भाद्रपदशुक्लपंचम्या अपि क्षयसद्भावे तृतीयायाः क्षयः क्रियते कार्यते च, अत एव त्रयोदश्या क्षय एव युक्तियुक्तः, तदिन एव साधवः सर्वचैत्यानि सर्वसाधून (वन्दन्ते) पाक्षिकतपः प्रतिक्रमणं क्रियन्ते(कुर्वन्ति)न तु पूर्णमास्याः, पूर्णिमास्यास्तपस्तु तदा क्रियते यदि तदिने क्षयो न भवेत,तांदनकृत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001782
Book TitleShastriya Purava
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages28
LanguageGujarati
ClassificationBook_Gujarati, Tithi, & Jyotish
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy