Book Title: Saral Jain Lagna Vidhi
Author(s): Shantilal Chhaganlal Gandhi
Publisher: Digambar Jain Pustakalay
Catalog link: https://jainqq.org/explore/032877/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ |sarala lagna jaina vidhi (ध्वजारोहण विधि, दिवाली पूजन तथा भजन सहित) -: संग्रहकता :गांधी शांतिलाल छगनलाल भावनगर - 364001. परस्परोपग्रहों जीवानाम व , -: प्राप्ति स्थान:दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचोक, सुरत. टे.नं. 4276 21 मूल्य :- 11-00 Page #2 -------------------------------------------------------------------------- ________________ सरल लग्न जेन विधि (ध्वजारोहण विधि, दिवाळी पूजन तथा भजन सहित) - संग्रहकर्ता :गांधी शांतिलाल छगनलाला सी-7 प्रेमल एपार्टमेन्ट, 581 बीजे माळे, जुनी माणेकवाडी, भावनगर - 364001. -: प्रकाशक :दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचोक, सुरत-3. मूल्य - 11-00 पान .. Page #3 -------------------------------------------------------------------------- ________________ ---- अतुक्रमणिका ---- नं जे जे 4 { 14 M $ $ $ 16 प्रस्तावना तथा सामान्य सूचना अंगन्यास विधि सामग्रीनी यादी सगाई (वादान) लग्न पत्रिका श्री सिद्धयंत्र स्थापन मंडप मुहुर्त वर प्रयाण 15 9. लग्न विधि 1. दिप प्रगटावन 2. मंगळ कळश स्थापना 3. शुद्धिमंत्र, तीलक, रक्षाबंधन 4. मंगलाष्टक 5. जाप मंत्र 6. पूजा प्रारंभ 7. आहुति विधि 8. छेडा बंधन 9. मुखावलोकन विधि 10.प्रदान विधि 11. वरण विधि 12. हस्तमेळाप 13. सप्त पदी 14. आरती 15.पूज्यहवाचन 16. शांतिपाठ विसर्जन 10. श्री मंदिरजीना शीखर पर ध्वजारोहण विधि तथा भजनो 37 11. दिवाली सरस्वती पूजन (चोपडा पूजन) Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना तथा सामान्य सूचना श्री आदिनाथ पुराणमां pa3 संस्कारो बतावेल छे. केटलीक जग्याए 16 संस्कारो अने केटलीक जग्याए पांच संस्कारो (1) अन प्रासन (बोटन), (2) विद्याभ्यास, (3) सगाई, (4) लग्न, (5) सीमंत (धृतिक्रिया करे छे.) उपरांत पूजन विधान, वास्तु, शिलान्यास, सरस्वति पूजन (चोपडा पूजन) विगेरे दिगम्बर जैन विधिथी करवा षोडश संस्कार, त्रिवर्णाचार, "श्री दिगम्बर जैन विधि संग्रह" विगेरे पुस्तको मेळवी दिगम्बर जैन विधिथी ज करवा. वाग्दानप्रदान च वरणे पाणिपीडनम्, सप्तपदीति पंचागो विवाह: परिकीर्ततः । जेमां सगाई, प्रदान, स्वीकार, हस्तमेळाप अने सप्तपदी " (सात फेरा) आ पांच कर्म होय ते विवाह छे. अने ज्यां सुधी सप्तपदी न थाय त्यां सुधी विवाह (लग्न) थया कहेवाय नहिं. दिगम्बर जैन विधिथी लग्न करनारने "लग्न पत्रिका" नो सुंदर कागळ लागत मूल्य रूआ. 11 कींमते श्रीयुत रमणीकलाल अमरचंद गांधी, The. godhA geITa, humaDano Delo, digambara jaina मंदिरनी पासे, भावनगर-364001. थी मळी शकशे. सामान्य सूचना (1) पूजन विगेरमां कुवानुं पाणी गाळीने वापरवुं. (2) लग्नना दिवसे वर कन्याए मंदिरजीमां जुदा जुदा जईने श्री सिद्ध भगवाननी अष्ट द्रव्यथी पूजा करवी. (3) हस्तमेळाप अगाउ पोणा कलाके वर कन्याना मांडवे आवे. ////////////////////////// 3 ////////////////////////// Page #5 -------------------------------------------------------------------------- ________________ (4) नीचे प्रमाणे एक कागळमां लखीने दिगम्बर जैन विधि करावनार गृहस्थाचार्यने आपवुं. वरनुं नाम : वरना पितानुं नाम :वरना दादानुं नाम :वरना वडदादानुं नाम : वरनुं गोत्र :कळ्यानुं नाम : कळ्याना पितानुं नाम :कन्याना दादानुं नाम :कन्याना वडदादानुं नाम :कन्यानुं गोत्र : (5) विनायक यंत्र के सिद्धयंत्र न मळे तो तेने बदले श्री जिनवाणी-शास्त्रीजी गंधकुटी पर के उंचा टेबल पर बीराजमान करवा. श्री जिनवाणीजीनी पूजा यथार्थमां जिनेन्द्रनी ज पूजा छे. (सागर धर्मामृत श्लोक 44 पानुं 119) गुरुपूजा माटे चउसठ 28द्धि यंत्र न मळे तो केबीमां केशरथी "चोसठ ऋद्धि' चीतरवी. अष्ट मंगल द्रव्यो न मळे तो केबीमां केशरथी चीतरवा. नीचे प्रमाणे पधराववा. सिद्धयंत्र शास्त्रजी व्या मंगल कलश आठ मंगल द्रव्यो त्या 64 ऋद्धियंत्र Page #6 -------------------------------------------------------------------------- ________________ (6) पूजाओ चढाववा माटे उपरनी सामे पाटला के नाना टेबल पर एक थाळीमां स्वस्तिक ज आ प्रमाणे चंदनथी करी मुकवुं. (7) जैन लग्न विधिनो समय दिवसना भागमां ज राखवो एवो नियम छे, तेथी सूर्योदय पछी 48 मीनिट पछीथी सूर्यास्त पहेला 48 मीनीट सुधीमां विधि पती जाय ते रीते राखवो. मध्यान्डनो समय बार वाग्याथी बारने अडतालीस मीनिट पण लग्न न करवा. (8) हस्तमेळाप अगाउ चोरी मंडपमां पोणा कलाकनी विधि होय छे, तेथी ते रीते कंकोत्रीमां हस्तमेळाप छपाववो. (9) चोरी मंडप एवी रीते गोठववो जेथी सिद्धयंत्र के शास्त्रनुं पूर्व मूखे रहे अने वर कन्या उत्तर दिशा मूखे रहे अथवा सिद्धयंत्र उत्तर भूखे अने वरकन्या पूर्व मूखे रहे अने आवेल जन समुदाय चोरी मंडपनी विधि बराबर नीरखी शके. (10) लग्नना दिवसोमां जो कन्या रजस्वला थाय तो लग्न बंध राखवुं अने त्रण दिवस पछी कन्या शुद्ध थये लग्न करवुं. परंतु लग्नना दिवसे मुहुर्त वखते वेदी पर कळशनी स्थापना सौभाग्यवती पासे कराववी. श्री दिगम्बर जैननी कोईपण विधि प्रसंगे बंगलानुं खात मुहुर्त (शीलान्यास), वास्तु, सीमंत vigere vigere digambara jaina विधिथी करवुं. Page #7 -------------------------------------------------------------------------- ________________ पोताना घरे श्री जिनेन्द्र भगवाननी प्रतिमानुं, श्री सिद्धयंत्रनुं, श्री विनायक यंत्रनुं, श्री शास्त्रीजी गंधकुटी पर अथवा उच्च स्थान पर बीराजमान करी श्री माघनंदी आचार्य कृत शुद्ध जळथी अभिषेक विधि करी जे श्री जिनेन्द्र पूजा संग्रह पाना 6 थी 11 पर छे ते करवो. पछी आ दिगम्बर जैन विधि संग्रहमांथी दिप प्रगटावन, मंगल कळश स्थापना, तीलक, रक्षा सूत्र बंधन, शुद्धि, अंगन्यास, मंगलाष्टक भणीने "श्री जिनेन्द्र पूजा संग्रह" मांथी पाना निं. 11 थी पूजानी प्रारंभिक विधिथी शरू करीने मंगल विधान, स्वस्ति मंगल, पाना 16 सुधी भणवुं. पछी आ पुस्तकमांथी समुच्चय पूजा भणवी अथवा देवशास्त्र गुरू पूजा, विद्यमान वीस तीर्थंकर पूजा, श्री सिद्धपूजा, सोलह तीर्थंकर पूजा विगेरे पूजा भणवी अथवा अर्ध आपवा. शांति विधान, पंच परमेष्ठी विधान भणी शकाय पछी समुच्चय अर्थ आपवा. पूण्याहवाचन, शांतिपाठ विसर्जन करवा. पूण्याह वाचन पहेला खार्त मुहुर्त करवुं होय तो ईशान खूणामां खाडो खोदीने ईट पर स्वस्तिक करीने त्रांबाना कळशमां सोपारी, हळदर आखी, नाणुं, पंच रत्ननी पडीकी मुकी दीपक प्रगटावी श्री सिद्ध भगवाननो अर्थ आपवो. नीचेना मंत्र नव वखत भणी पुष्पांजलि क्षेपण करवी. 8OM ह्रीं अ अ सि आ उ सा सर्व शांति कुरु करु स्वाहा. सीमंत करवुं होय तो उपर प्रमाणे अभिषेक, पूजा विगेरे करीने पछी व्यवहारिक विधि करवी. जेमां जैन धर्मने बाध न आवे एटले मिथ्यात्व न थाय, कुदेवो विगेरेने बीलकुल पूजवा नहिं. श्री सिद्धचक्र विधान, वेदी प्रतिष्ठा के दिगम्बर जैन लग्न विधि, वास्तु के शीलान्यास उत्सवोमां अग्निमां होम हवन करवो ते Page #8 -------------------------------------------------------------------------- ________________ दिगम्बर जैन धर्मनी मूळ संस्कृति नथी. परंतु जे जे आहुतिओमंत्रो छे ते जेम पूजाओमां थालीमां चढावीये तेम पुष्पथी चढावी आहुति आपवी. अने जीव रक्षानो खास विवेक राखवो, अहिंसा परमो धर्म . (1) आचार्य शिरोमणी श्री समस्तेभद्र स्वामीनुं बृहत् स्वयंभू स्तोत्र छंदने 32 "सावद्य लेशो बहु पूण्य राशी" जेमां थोडो आरंभ थाय अने बहु पूण्य प्राप्त थाय ते कार्य करवुं योग्य छे. (2) पह्म पुराण - प्रथम तो यज्ञनी कल्पना निरर्थक छे. धर्म यज्ञ आ प्रमाणे छे. आत्मा यजमान छे, शरीर वेदी छे, संतोष साफल्य छे, त्याग होम छे, मस्तकना केश कुशा छे, प्राणियोनी रक्षा दक्षिणा छे, शुक्ल ध्यान द्वारा सिद्धपदनी प्राप्ति फल छे, सत्य बोलवुं स्तन्मे छे, तप अग्नि छे, चंचल मन अने ईद्रियो समिध छे. (3) जैन निबंध रत्नावलि भाग 1 - " जैन धर्म अने हवन" नामना निबंधमां आचार्योना प्रमाण आपी सिद्ध करेल छे के अग्निमां हवन जैन धर्मनी मूल संस्कृति नथी. हवनथी अग्निकायिक जीवोनी विराधना थाय छे, दूर दूर फेलाती अग्नि-धूमाडाथी त्रस जीवोनो नाश थाय छे. (4) आचार्य कल्प पंडित टोडरमलजी साहेब "मोक्ष मार्ग प्रकाशक" मां पांचमा अधिकारमां लखे छे के अग्निनो महा आरंभ करे छे त्यां जीव घात थाय छे, शास्त्रोमां हिंसानो निषेध छे. (5) बनारसना वयोवृद्ध प्रसिद्ध विद्वान पंडित श्री कैलाशचंद्रजी शास्त्री लखे छे के - अग्निमां आहुति आपी देवताओने तृप करवानी वैदिक विधि (पर धर्मनी) छे, परंतु दिगम्बर जैन धर्ममां अग्नि देव नथी. अग्नि तो भस्म करवा वाळी जड वस्तु छे, पूजन ////////////////////////// p ////////////////////////// Page #9 -------------------------------------------------------------------------- ________________ अग्निमां क्षेपण वगर थई शके छे. (अग्नि कायीक जीवोनी अने त्रण जीवोनी अग्निमां हवन करवाथी हिंसा थाय छे.) (6) श्री मिलापमंदजी कटारीया लखे छे के - हवन आ दिगम्बर जैन धर्मनी मूळ संस्कृति नथी. दिगम्बर जैन धर्मनी मूळ संस्कृति - मूळ चीज तो अंतरंगमां राग-द्वेष आदि कषायोनो विजय अने बाह्यमां जीव दयानुं पालन करवानुं छे. आ पुस्तकमांथी कोई पण जैनी भाई जैन विधि करावी शके तेम बधी सुचना विगतवार लखेली छे. श्री दिगम्बर जैन विधि संग्रह" पुस्तक छापवा माटे अगाउथी ओर्डर आपनार नीचेना मुमुक्षुओनो अंतःकरण पूर्वक आभार मानुं छुं. 1501, स्व. हंसाबेन धीरूभाई तंबोली - भावनगर. 1001, श्री अनिलकुमार जैन, हा. शकुन्तलाबेन - भावनगर. 251, श्री डओं. हिंमतलाल सी. शाह, हा. भारतीबेन - अमदावाद. 251, श्री किरीटभाई बी. शाह, हा. मीनाक्षीबेन - अंकलेश्वर. 101, श्री व्रजलाल ताराचंद खारा - भावनगर. 101, श्री जसवंतराय मगनलाल शाह - सुरेन्द्रनगर. 101, श्री कमलाबेन शांतिलाल गांधी - भावनगर. आ पुस्तक त्वरित छापी तैयार करी आपनार भाईश्री शैलेशभाई डाह्याभाई कापडीयानो अंतःकरण पूर्वक आभारी छुं. अंतमां दिगम्बर जैन लग्न विधि प्रचार अने मिथ्यात्वनो त्याग थाय तेम ईच्छुं छुं. ली. गांधी शांतिलाल छगनलालना जय जिनेन्द्र. Page #10 -------------------------------------------------------------------------- ________________ अंगन्यास (मोटुं विधान, वास्तु, खातमुहुर्त वखते ज मंगलाष्टक पछी अंगन्यास विधि करवी.) शरीरनी रक्षा त्या दिशाओथी आववा वाळा विदनोनी निवृत्ति माटे नीचे अनुसार अंगन्यास करवो. बन्ने हाथोनी अंगुठाथी कनिष्ठका सुधी पांचे आंगळीओमां कमथी अरिहंत, सिद्ध आचार्य, उपाध्याय अने साधु परमेष्ठीनी स्थापना करवी. विधिमां बेसनार प्रथम बन्ने हाथोना अंगुठाने बराबर मिलावी सामने करवी, त्या OM ह्रीं णमो अरिहंताणे ही अंगुष्ठाभ्यां नमः -- आ मंत्र भणी शीर नमाववुं. पछी बन्ने हाथोनी तर्जनी (अंगुठानी) पासेनी आंगळीओ, बराबर मेळवीने सामे करीने OM ह्रीं णमो सिद्धाणं श्रीं तर्जनीभ्यां नमः -- आ मंत्र भणी शीर (मस्तक) नमाववुं. पछी वचली बन्ने आंगळीओ मेळवीने सामे करीने OM हीं णमो आईरियाणे हैं मध्यमाभ्यां नमः -- आ मंत्र भणी मस्तक नमाववुं. पछी बने अनामिकाओने मेळवीने सामे करीने OM ह्रीं णमो उवजझायाणं लौ अनामिकाभ्यां नमः -- आ मंत्र भणी शीश नमाववुं. पछी बन्ने छिंगुरियोने (टचली आंगळीओ) मेळवी सामे करीने - OM ह्रीं णमो लोए सव्वसाहूण द्वः कनिष्ठकाभ्यां नमः -- आ मंत्र भणी शीर नमाववुं. पछी बन्ने हथेलीने बराबर सामे करीने OM ह्रीं ह्रीं हूं है द्वः करपृष्ठाभ्यां नमः -- आ मंत्र भणी शीश नमाववुं. Page #11 -------------------------------------------------------------------------- ________________ पछी बने करपृष्ठने बराबर सामे करीने OM हां हां हं ही द्वः करपृष्ठाभ्यां नमः पछी नीचेनो मंत्र भणी जमणा हाथे मस्तकने स्पर्श करवो % हां णमो अरिहंताण हां मम शीर्ष रक्षरक्ष स्वाहा. पछी नीचेनो मंत्र भणी मुखनो स्पेश करवो % हीं णमो सिद्धाणं मम वदन रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी हृदयनो स्पर्श करवो णमो आईरीयाणुं हुं मम हृदय रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी नाभिनो स्पर्श करवो >> है णमो उवक्झायाणं ढौ मम नाभि रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने पगोनो स्पर्श करवो OM द्वः णमो लोए सव्वसाहूणं ढः मम पादौ रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने पूर्व दिशामां पुष्प अथवा पीळा सरसव फेंकवा. 38 हां णमो अरिहंताणं ढां पूर्व दिशः आगत विज्ञान् निवार निवारय मां रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र त्रणीने दक्षिण दिशामां पुष्प अथवा सरसर फेंकवा. OM ह्रीं णमो सिद्धाणे द्वीं दक्षिण दिशः आगत विध्वान् निवार निवारय मां रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने पश्चिम दिशामां पुष्प अथवा सरसव फेंकवा. 38 हूं णमो आईरीयाणुं वृं पश्चिम दिशः आगत विध्वान् निवार निवारय मां रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने उत्तर दिशामां पुष्प अथवा सरसव फेंकवा. % लौ णमो उवजझायाणं ढौ उत्तर दिशः आगत विध्वान् निवार निवारय मां रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी दश दिशामां पुष्प अथवा सरसव फेंकवा. * OM द्वः णमो लोए सव्वसाहूणं द्वः सर्व दिगभः आगत विध्वान् निवारय निवारय मां रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने पोताना शरीरनो स्पर्श करवो OM हां णमो अरिहंताणं हां मां रक्ष रक्ष स्वाहा. Page #12 -------------------------------------------------------------------------- ________________ पछी नीचेनो मंत्र भणीने पोताना वस्त्रोनो स्पर्श करवो. OM ह्रीं णमो सिद्धार्ण हीं मम वस्त्र रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी पूजानी सामग्रीनो स्पर्श करवो. OM हूं णमो आईरीयाणे हूं मम पूजाद्रव्य रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणीने पोते उभेल छे ते भूमि तरफ जोवु. OM ह्रीं णमो उवजझायाणं श्री मम स्थल रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी सर्व तरफ जल छांटवुं. OM ह्रीं णमो लोए सव्वसाहूणं सर्व जगत् रक्ष रक्ष स्वाहा. पछी नीचेनो मंत्र भणी चुलुना जळने अथवा कळशमांना जलने मंत्रीत करीने पोताना मस्तक पर छांटवुं. OM क्षी शुं लौ क्षः सर्वदिशासु, ह्रां ह्रीं हूं ढौ द्वः सर्वदिशासु OM ह्रीं अमृते अमृतोद्भवे अमृत वर्षिणि अमृत स्त्रावय सं सं ब्ली ब्बे ब्ले द्रां त्रिई द्री कावय द्रावय ठः ठः हीं स्वाहा. पछी गृहस्थाचार्य (विधि करावनार) सात वार पुष्प अथवा सरसव परिचारकोना मस्तक पर मूके. 8 नर्मोहते सर्व रक्ष रक्ष हुं फट् स्वाहा. पछी नीचेनो मंत्र भणी सर्व दिशामां पुष्प अथवा सरसव फेंकवा. OM हूं फट् किरिट घातय घातय परिविनानुं फोटय फोटय सहस्त्रखंडान् कुरु कुरु परमुद्रां छिन्द छिन्द परमन्नान् भिन्द भिन्द वाः वाः हूं फट् स्वाहा. पछी नीचेनो मंत्र भणी रत्नत्रय स्वरूप यज्ञोपवीत पहेरवी. OM नम: परम शान्ताय शान्तिकराय पवित्री करणायाह रत्नत्रय स्वरूप यज्ञोपवीत दधामि मम गात्रे पवित्र भवतु अहं नमः स्वाहा. नाम जैनने के यज्ञोपवीत धारण करनारे नीचे मुबज पाळवुं. (1) जिनेन्द्र देवना दर्शन प्रतिदिन करवा. (2) पाणी गाळीने वापरवुं. (3) रात्रे चार प्रकारना आहार करवो नहिं. (4) कंदमूळ तेमज वडल, पीपलफल, गूलर, अंजीर अने पाकरफल खावा नहिं. (5) दारू, मांस अने मध खावा नहिं. (6) कुदेव, कुशास्त्र अने कुगुरुने नमस्कार करवा नहिं. ////////////////////////// 14 ////////////////////////// Page #13 -------------------------------------------------------------------------- ________________ सामग्रीनी यादी (1) लग्न पत्रिका - कंकु, चोखा, लग्ननो कागळ, लाल शाही बोलपेन, हळदर आखी एक, सोपारी, एक रूपियो एक, नाडाछडीनो दडो. (2) श्री सिद्धचक्र स्थापन - बाजोठ, माटला 2 मोटा, 2 नाना, बे श्रीफळ, बे लीला कपडां, कंकु, चोखा, दीवो, नाडाछडी दडो, अष्ट द्रव्य पूजापो, श्री जिनवाणी शासजी, दिवासळीनी पेटी. (3) मंडप मूहुर्त - अष्टद्रव्य, चोखा, बदाम, टोपरूं, दीप, धूप, जल, चंदन, पुष्प, सात धान्य, मींढळ, एक पैसो, कुलडी, सोपारी एक, कंकु, नाडाछडी, लोढानां करडा बे, माणेकस्थंभ, लीलो वांस, आसोपालव, तोरण, हळदर वाटेली, दीवो, (कोस, सांबेलु) पाटला पांच, गोळ धाणा. | (4) चोरीनी सामग्री - कंकु, हळदर वाटेली, केशर पडीकुं, चोखा की.1, कोपरा कटकी 50 नंग, लवींग 25 ग्राम, श्रीफळ 1-नंग, सुखड वेर 10 ग्राम, लाल कपडुं कुंभ कळश माटे, चिरोडी बे रंगनी, सफेद कटका कापडना 2, नाडाछडी दडो, सवा रूपियो रोकडो, हळदर आखी 2, सोपारी 2, आसोपालव तोरण, हार 2, जिनवाणी पुस्तक, पूजानो सेट, बाजोठ 4, टेबल 1, पाटला प, स्थापना 1, थाळी 4, वाटका 6, लोटो 1, जलचंदन वाटकां 2, केबी 4, दीपक मेच बोक्स 1. (सफेद मलमल मी. 2 वर पक्षे लाववुं.) जिनवाणीजी पधराववा गंधकुटी. श्री दिगम्बर जैननी कोईपण विधि विधानमां जीव रक्षानो खास लक्ष राखवो तेमज रात्रे तो बीलकुल विधि करवी नहिं, तेमज रात्रे स्वागत समारंभमां विवेक राखी भोजन समारंभ प्रथा जैन विधि करनारे अवश्य बंध करवी. OM शांति. ?: ////////////////////////// ////////////////////////// Page #14 -------------------------------------------------------------------------- ________________ श्री जैत लग्न विधि OM नमः सिद्धभ्या णमो लोए सव्य त्रिकाळवर्ती अरहंताणं, णमो लोए सव्य त्रिकाळवर्ती सिद्धाणं, समो लोए सव्य त्रिकाळवर्ती आयरियाणं, णमो लोए सव्य त्रिकाळवर्ती विझायाणं, समो लोए सव्य त्रिकाळवर्ती साहणम्. (उपरनो संपूर्ण मंत्र धवल ग्रंथमांथी लीधेल छे.) () सगाई (वाग्धान) - पंचना सहस्थोने बोलावीने गोत्र, शुभ लक्षणो vigere joIne सगाई करवी. . (5) लग्न पत्रिका - कन्याना पिता लग्ननी मिति अने मुहुर्त नक्की करी लग्न पत्रिका लखावे, हस्तमेळाप लग्न शुद्धिनो टाईम सारा चोघडीये सवारे सूर्योदयथी सूर्यास्त सुधीमां राखवो. कंकु अक्षतथी लग्न पत्रिकाने वधावी तेमां अक्षत (चोखा), आखी हळदर, सोपारी, नाणुं (एक रूपियो) मुकीने पडीकुं वाळीने नाडाछडीथी लपेटीने कन्यानी माता लग्न पत्रिकाने वधावे अने गृहस्थाचार्य माताना पालवमां मुके. . (6) श्री सिद्धयंत्र स्थापना :- मंडप मुहुर्त पहेला सिद्धयंत्र स्थापना कन्या त्या वरना घरे करवुं. सिद्धयंत्र न बने तो श्री जिनवाणीजी शास्त्रजी पधराववुं अने पश्चिम बाजुनी भीते नीचे मुजब चीतरवुं. अने कुंभ माटला विगेरे श्रीफळ मूकी गोठववुं. कन्या के वरे स्वच्छ वस्त्रो पहेरीने सिद्धपूजन के अर्थ आपवो. Page #15 -------------------------------------------------------------------------- ________________ OM ह्रीं श्री अ सि आ उ सा य नमः दर श्री ER श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री श्री उपर प्रमाणे भींत उपर कंकुथी चीतरवुं अने नीचेनो अर्थ आपवो. णमो अरहंताणे, णमो सिद्धाणे, णमो आयरियाणं, णमो उवझायाणं णमो लोए सव्वसाहूणम् । ( दिव्य पुष्पांजली चढाववी ) अर्ध करो उत्साहसे, नवो आठो अंग नवाय, आनंद दोलतराम को, प्रभु भव भव होय सहाय, आज हमारे आनंद छे, में पूजो आठो द्रव्य से, तुम सिद्ध महासुखदाय, आठो कर्म विनाश के, लहे आठ सुगुण समुदाय, आज हमारे आनंद हे, हम पाये मंगल चार, एही उत्तम लोक में, इनका शरणाधार, आज हमारे आनंद छे. OM ह्रीं श्री अनादिवेद असियाउसाय श्री सिद्धचक्राधिपतये अर्ध निर्वपामीति स्वाहा. (दिव्य पुष्पांजली चढावीने नव वार मोकार मंत्रनो जाप करवो पछी मंडप मुहुर्त करवुं.) (0) मंडप मूहुर्त-लग्नना दिवसे अथवा ते अगाउ शुभ मूहुर्तमां वर तथा कन्याना घर आगळ मंडप बांधवो. सर्वने कंकुथी तिलक करवुं. वर तथा कन्याना गोत्रना पांच माणसोने जमणा हाथे नाडाछडी बांधवी, वर तथा कन्याने पण जमणा हाथे नाडाछडी-मींढळ बांधवो. सिद्धयंत्रनो अर्थ आपी, नराजथी खाडो खोदी माणेकस्तंभने नाडाछडी बांधी लीलो वांस, कंकु, सोपारी, नाणुं, स्वस्तिक युक्त मंगल कळशमां (माटीनी कुलडीमां) मुकीने खाडामां मुकी खंभारोपण करी Page #16 -------------------------------------------------------------------------- ________________ खाडो माटीथी ढांकी देवो. पुष्पांजली चढावीने नव णमोकार मंत्रनो जाप करवो. पांच सौभाग्यवती पासे कंकु अक्षतथी वर के कन्याने वधावीने गोळ धाणा खावा. मोसाळुं, शेष भरवानुं, चुंदडी ओढवानुं विगेरे क्रियाओ जैन धर्म के सम्यकदर्शनने बाध न आवे ते रीते यथा समये करी लेवी. तथा कन्याना घरे तोरण नीचे वर आवे त्यारे सामान्य रीते वरे बहु उंचा थवानी जरूर नथी. जेथी कन्या स्वागत रूपे हार पहेरावे अने सासु तिलक करी अक्षत पुष्पथी वधावे. वरे उंचा थवुं ते मश्करी रूप तथा मोटुं नुकशाननुं कारण छे, आ देखादेखी कुरीवाज बंध करवो. (8) वर प्रयाण - वर लग्न माटे प्रयाण करे ते अगाउ पोताने त्यां सिद्धस्थापन समक्ष दिपक प्रगटावी एक अर्ध सिद्ध भगवाननो आपी अने नव णमोकार मंत्रनो जाप करवो. वरनी माताए वरना हाथमां श्रीफळ, पांच सोपारी, एक रूपियो तथा लग्न पत्रिका मुकवी, ते लईने वर प्रयाण करे. (9) लग्न विधि : (A प्रथम मंगल पींखवानी विधिमां वरे उंचा थया वगर स्थिर उभा रहेवुं.). वर कन्याना तोरण नीचे आवीने तोरणने स्पर्श करे. कन्या वरने फुलमाळा पहेरावी जाय. वरनी सासु तिलक करी अक्षत तथा पुष्पथी वधावे. गृहस्थाचार्य मंगल लोक बोली चोतरफ पुष्प वेरे. मंगल भगवान वीरो, मंगल गौतमो गणी, मंगल कुंदकुंदार्यो, जैन धर्मोस्तु मंगलम् । पछी वरे पोतानुं श्रीफळ सोपारी, लग्न पत्रिका, रूपियो वरनी सासुना पालमां आपवुं अने लग्न पत्रिका सिद्ध स्थापन पासे मुकवी. वर कन्याए कन्याना सिद्ध स्थापन पासे सिद्ध भगवाननो अर्थ आपवो, पुष्पांजली चढावीने नव णमोकार मंत्रनो जाप करवो. क 15 Page #17 -------------------------------------------------------------------------- ________________ अर्थ करो उत्साहसे, नवो आठो अंग नवाय, आनंद दोलतराम को, प्रभु भव भव होय सहाय, आज हमारे आनंद छे, में पूछो आठो द्रव्यसे, तुम सिद्ध महासुखदाय, आठो कर्म विनाशके, लहे आठ सुगुण समुदाय, आज हमारे आनंद हे, हम पाये मंगल चार, अही उत्तम लोकमें, इनही का शरणाधार, आज हमारे आनंद छे. 35 श्री अनादिवेद असियाउसाय श्री सिद्धचक्रादिपये अर्ध निर्वपामीति स्वाहा. पछी बन्नेना मामाओ दरेकने चोरी मंडपमां लावे. बन्नेनुं मुख उत्तर दिशा अथवा पूर्व दिशा बाजु रहे तेम तथा वरनी जमणी बाजु कन्याने बेसाडवा. सिद्धयंत्र अथवा श्री जिनवाणीजी पूर्व अथवा उत्तर मुखे स्थापवा. - चोरीनी विधि :(1) दीप प्रगटावन - (घी नो दीपक नीचेनो मंत्र बोली प्रजवलित करवो.) - OM ह्रीं अज्ञानतिमिरहर दीपक स्थापयामीति स्वाहा. () मंगल कळश स्थापन - (नीचेनो मंत्र बोली कळशमां शुद्ध जल भरवुं. लवींग, अक्षत, पुष्प, चंदन, सोपारी, नाणुं नांखी कळश पर श्रीफळ मुकी केशरी अथवा लाल कपडांथी ढांकीने नाडाछडी लपेटीने स्वस्तिक करवो.) - OM ह्रीं ह्रीं हू हीं हः नमोडहंत भगवते पम महा पह्मतिर्गिच्छकेशरि पुरीक महापुण्डरीक गंगा सिधु रोहिद्रोहिता स्था हरि हरिकान्ता सीता सीतोदानारी नरकान्ता सुवर्णरूप्य कूलार रक्तो रकतोदापयोधि शुद्ध जल सुवर्ण घट प्रक्षालित नवरत्न गंधाक्षतपुष्पोर्जिता मोदकं पवित्र कुरु कुरु गं झों झों वं वं में मं हं हं सं सं त त प प द्रां द्री श्री हंसः स्वाहा. Page #18 -------------------------------------------------------------------------- ________________ (नीचेनो मंत्र बोली बाजोठ पर चोखानो साथीयो करी तेना पर मंगल कळश स्थापन करवो.). अघ भगवतो महापुरुषस्य श्रीमदादिब्रह्मणोमतस्मिन् विधीयमान विवाह कर्मणि (अथवा महापूजा विधान कर्मणि अथवा वास्तु कर्मणि) अमुक नास्नाह . मंडप भूमि शुद्धयर्थ पात्र शुद्धयर्थ, क्रिया शुद्धयर्थ, शांत्यर्थ, पुण्याहवाचनार्थ नव रत्नगंध पुष्पांक्षत ब्रीज पुरादिशोभित शुद्ध प्रासुक तीर्थजल पूरित मंगल कळश स्थापन करोमि श्री स्वीं स्वीं है सः स्वाहा. (3) शुद्धिमंत्र, तीलक, रक्षाबंधन - 38 हां हीं हुं हां ढंडनमोहर्त श्रीमते पवित्र जलने सर्व शुद्धि करोमि स्वाहा. (हस्त, पाद, शरीर, भूमि, पात्र, जल छांटी द्रव्य शुद्धि करवी.) (नीचेनो लोक बोली बन्नेने तीलक करवुं.) मंगल भगवान वीरो, मंगल गौतमो गणी, मंगल कुंदकुंदार्थो, जैन धर्मोडस्तु मंगलम् । नीचेनो लोक बोली रक्षाबंधन (कंकण बंधन) करवुं. बन्नेने जमणे हाथे नाडाछडी बांधवी. जिनेन्द्र गुरुपूजन श्रुतवचः सदा धरणम्, स्वशीलयम रक्षण ददन सत्त पोबृहणम्. ईति प्रथित षट् किया-निरतिचार मास्तां, तत्यथ प्रथमकर्मणे विहितरलिका बधनम्. आ कंकण बंधन गृहस्थनां षकर्म पालन करवानी प्रतिज्ञा करवानुं चिन्ह छे. (4) मंगलाष्टक - (मंगलाष्टक भणता "कुर्वन्त ते मंगलम वखते पुष्प पण करवुं.) श्री मनम सुरासुरेन्द्र मुकुट प्रद्योतरत्न प्रभा, भास्वत्पादनखेन्दवः प्रवचनाक्नोधाववः स्थायिन, pk ////////////////////////// ////////////////////////// Page #19 -------------------------------------------------------------------------- ________________ the sarve जिनसिद्धिसूर्यनुगतान्त पाठकः साधवा, स्तुत्या योगिजनैश्च पंचगुरव, कुवैतु ते मंगलम् ना (A मंगल अवसरे पंच परमेष्ठी भगवंत मंगल करो.) नाभेयादि जिनाः प्रशस्त वदना ख्याताश्यतु विंशतिः श्रीमतो भरतेश्वर प्रभृतयो ये चकिणो द्वादश, ये विष्णु प्रति विष्णु लांगलधराः सतारा विंशति, एलोक्या भयदा त्रिषष्टि पुरुषाः कुवैतु ते मंगलम् आरा (A मंगल अवसरे 63 सलाका पुरुष मंगल करे.) ये पंचौषध श्रद्धयः श्रुत तपो वृद्धिगताः पंच ये, ये चा गमता निमित्त कुशलाश्चाष्टौ वियच्चारिणः, पंच ज्ञान धराश्चयेडपि विपुला ये सिद्धि बुद्धीश्वरार, समैते सकलाचिंता मुनिवराः कुर्वसु ते मंगलम् पारा (A मंगल अवसरे 64 ऋद्धिधारी मुनिवरो मंगल करो.) ज्योतिर्थन्तर-भावनामर गृहे मेरौ फुलाढौ स्थिता, जम्मु-शाल्मलिचैत्यशाबिष तथा वक्षार शैप्याद्रिष, ईष्पाकारगिरी चकुडलनगे द्वीपे च नंदीश्वरे, शैले मनुजोत्तरे जिनगृहाः कुर्बनतु ते मंगलम् आ (A मंगल अवसरे सर्व अकृत्रिम जिनगृहो मंगल करो.) कैलासो वृषभस्य निवृत्तिमही वीरस्य पावापुरी, चप्पा वा वासुपूज्यस जिनप्रतः सम्मदशैलोडींतामुं, शेषाणामपि चोर्जयन्ति शिखरी नेमीश्वर स्याहतो, निर्वाणा वनयः प्रसिद्ध विभवाः कुर्वजु ते मंगलम् पाआ (A मंगल अवसरे निर्वाण भूमि मंगल करो.) जायन्स जिन-चक्रवर्ति-बलभद्र-भोगीन्द्र-कृष्णाध्यो, धर्मादेव दिगंगनांग विलस-रच्छश्वद्यशश्चन्दनाः, तकीना नरकादियोनिष नरा दुख सहनते पूर्व, स स्वर्गासुख रमणीयकपदं कुर्वजु ते मंगलम् पदा (A मंगल अवसरे रत्नत्रय धर्म तथा धर्म धारी महात्माओ मंगल करो.) Page #20 -------------------------------------------------------------------------- ________________ यो गर्भवतरोत्सवो भगवतां जन्माभिषेकोत्सवो, थो जातः परनिष्ठमेण विभवो यः केवलज्ञान भाक, य: कैवल्यपुर प्रवेश महिमा सम्पादितः स्वर्णिभिः, कल्याण नि च तानि पंच सतत कुर्वन्तु ते मंगलम् पाछा (A मंगल अवसरे पंचकल्याणक मंगल करो.) इत्यं श्रीजिनमंगलाष्टकमिदं सौभाग्य सम्पन्क, कल्याणेष महोत्सवेष सुधियस्तीर्थंकराणा सुखातुं, ये कृषेत्ति पठन्ति तैश्च सुजनैईमार्थकामाविता, लक्ष्मीरा श्चियते व्यपायरहिता निर्वाण लक्षमीरपि TA (A रीते जिन मंगलाष्टक पूर्ण करी मोक्ष लक्ष्मी प्राप्त हो.) (5) नीचेनो जाप मंत्र त्रण वार बोलवो. 30 हां ह्रीं हूं ह्रौं ह्रः अ सि आ उ सा सर्व शान्ति कुरु कुरु स्वाहा. (6) पूजा प्रारंभ - OM जय जय जय नमोस्तु, नमोस्तु, नमोस्तु, णमो अरिहंताणं, णमो सिद्धाणे, णमो आयरियाणं, णमो उवजझायाण, णमो लोए सव्वसाहूणं, - OM ह्रीं अनादिमूल मंत्रेभ्यो नम: (दिव्य पुष्पांजलि क्षिपत) चत्तारि मंगलं, अरहंता मंगल, सिद्धा मंगल, साहू मंगल, केलिपणो धम्मो मंगल, चारि लोगुत्तमा, अरहंता लोगुत्तमा, सिद्ध लोगुत्तमा, साह लोगुत्तमा, केवलपण7o धमो लागुत्तमा, चत्तारि सरणे पवन्झामि, अरहंते सरणे पवनजामि, सिद्ध सरणे पध्वज्जामि, साहु सरणे पवन्जामि, केवलिपणरो धम्मो सरणे पवनजामि. (दिव्य पुष्पांजलि क्षेपण करवी) 18 ////////////////////////// ////////////////////////// Page #21 -------------------------------------------------------------------------- ________________ पंच परमेष्ठी भगवंतनो अर्थ मनमांहि, भक्ति अनादि नहि देव अरहंत को सही, श्री सिद्ध पू अष्ट गुणमय सूरि गुण छत्तीस ही. अंग-पूर्व धारी जज उपाध्याय साधु गुण अठवीसजी, ये पंच गुरु निरग्रंथ सु मंगलदायी जगदीशजी. 3OM ह्रीं श्री अरहंतजी, सिद्धजी, आचार्यजी, उपाध्यायजी, सर्व साहुजी-पंच परमेष्ठिभ्यो अर्ध निर्वपामीति स्वाहा. थर समुच्चय पूजा - दोहा 5. देवशास्त्र गुरु नमन करि वीस तीर्थंकर ध्याय, सिद्ध शुद्ध राजत सदा, नमुं चित्त तुलसाय. uOM ह्रीं श्री देव शास गुरु समूह, श्री विद्यमान विभंति तीर्थंकर समूह, श्री अनन्तानन्त सिद्ध परमेष्ठी समूह अत्र अवतर अवतर संवौषटु आव्हानां, अत्र तिष्ठ तिष्ठ ठः ठः स्थापन, अत्र मम सन्निहितो भव भव वष समियिकरणे. अनादि कालसे जगमें स्वामिन, जलसे सुचिता को माना, शुद्ध निजातम सम्यक् रत्नत्रय, निधिको नहीं परिचाना. अब निर्मळ रत्नत्रय जल ले, देवशास्त्र गुरुको ध्याउं, विद्यमान श्री वीस तीर्थकर, सिद्ध प्रभुने गुण गाउं. OM ह्रीं श्री देव शास गुरूभ्य श्री विद्यमान विभंति तीर्थकरेभ्यः श्री अनन्तान्त सिद्ध परमेष्ठिभ्यो जन्मजरामृत्यु विनाशनाय जल निर्व. स्वाहा. भव आताप मिटावनकी निजमें ही क्षमता समता है, अनजाने अब तक मैने, परमें की झुठी ममता है. चंदन सम शीतलता पाने, श्री देवशास्त्र गुरुको ध्याउं, विद्यमान श्री वीस तीर्थंकर, सिद्ध प्रभुके गुण गाउं. OM ह्रीं श्री ................ भवताप विनाशनाय चंदन निर्व. स्वाहा. अक्षय पद के बिन फिरा जगतकी लख चौरासी योनी में, अष्ट कर्म के नाश करनको, अक्षत तुम ढिंग लाया में. w' ////////////////////////// ////////////////////////// Page #22 -------------------------------------------------------------------------- ________________ अक्षय निधि निजकी पाने अब, देव शास्त्र गुरूको ध्याउं, विद्यमान श्री वीस तीर्थंकर, सिद्ध प्रभुके गुण गाउं. OM ह्रीं श्री ....... अक्षय पद प्राप्तये अक्षतानुं निर्व. स्वाहा. पुष्प सुगन्धी से आतमने, शील स्वभाव नशाया है, मन्मथ बाणोसे बिंध करके, चहुं गति दुःख उपजाया है. स्थिरता निजमें पाने को, श्री देव शास्त्र गुरु को थाउं, विद्यमान श्री वीस तीर्थंकर सिद्ध प्रभुके गुण गाउं. OM ह्रीं श्री .... कामबाण विध्वंसना पुष्पम् निर्व. स्वाहा. षटु रस मिश्रित भोजनसे, ये भूख न मेरी शान हुई, आतमरस अनुपम चखने से, ईन्द्रिय मन ईच्छा शमन हुई. सर्वथा भूख के मेटन को, श्री देव शास्त्र गुरू को ध्याउं, विद्यमान श्री वीस तीर्थ कर, सिद्ध प्रभु के गुण गाउं. OMhIM श्री ....... सुधा रोग विनाशनाय नैवेद्य निर्व. स्वाहा. जड दीप विनश्वर को अब तक समजा था मैने उजियारा, निज गुण दर्शायक ज्ञान दीपसे, मिटा मोह का अंधियारा. ये दीप समर्पित करके भै, श्री देवशास्त्र गुरुको ध्याउं, विद्यमान श्री वीस तीर्थकर, सिद्ध प्रभुके गुण गाउं. % थी श्री ........ मोहांधकार विनाशनाय दीप निर्व. स्वाहा. ये धूप अनलमें एने से, कर्मोको नहीं जलायेगी, निजमें निजकी शक्ति ज्वाला, जो रोग-द्वेष नशायेगी. उस शक्ति दहन प्रगटानेको, श्री देवशास्त्र गुरूको थाउं, विद्यमान श्री वीस तीर्थकर, सिद्ध प्रभुके गुण गाउं. 3OM ह्रीं श्री .... अष्ट कर्म दहनाय धूप निर्वपामीति स्वाहा. पिस्ता बदाम श्रीफल लवंग, चरणन तुम ढिंग में ले आया, आतम रस भीने निजगुण फल, मम मन अब उनमें ललचाया. अब मोक्ष महाफल पानेको, श्री देवशास्त्र गुरूको ध्याउं, विद्यमान श्री वीस तीर्थकर, सिद्ध प्रभुके गुण गाउं. OM ह्रीं श्री ............ मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा. ////////////////////////// r ' ////////////////////////// Page #23 -------------------------------------------------------------------------- ________________ अष्टम वसुधा पाने को, करमें ये आठों द्रव्य लिये, सहज शुद्ध स्वाभाविकासे, निजमें निज गुण प्रगट किये. ये अर्थे समर्पण करके में, श्री देवशास्त्र गुरू को ध्याउं, विद्यमान श्री वीस तीर्थकर, सिद्ध प्रभुके गुण गाउं. OM ह्रीं श्री ............... अनर्ध पद प्राप्तये अर्ध निर्वपामीत स्वाहा. जयमाला नशे घातिया कर्म अहंत देवा, करे सुर-असुर नर मुनि नित्य सेवा, दरश शान सुख बल अनन्त के स्वामी, छियालीस गुणयुक्त महाईश नामी...1. तेरी दिव्य वाणी सदा भव्य मानी, महा मोह विध्वंसिनी मोक्षदानी, अने कान्त मय द्वादशांगी बखानी, नमो लोक माता श्री जैन वाणी...2. विरागी आचारज उवझाय साधू, दरश ज्ञान भंडार समता अराधुं, नगन वेशधारी सु एका-विहारी, निजानन्द मंडित मुक्ति-पथ प्रचारी..3. विदेह क्षेत्रमें तीर्थकर बीस राजे, बिरहमान बन्दु सभी पाप भाजे, नम् सिद्ध निर्भय निरामय सुधामी, अनाकुल समाधान सहजाभिरामी..4. छंद देव शास्त्र गुरु बीस तीर्थंकर सिद्ध हृदय बीच धरले रे, पूजन ध्यान गान गुण करके, भव सागर जिय तरले रे........ 3OM ह्रीं श्री देवशास्त्र गुरुभ्य श्री विद्यमान विंसति तीर्थकरेभ्यो श्री अनन्तान्त सिद्ध परमेष्ठिभ्यः जयमाला पूर्णाअ निर्व. स्वाहा. Page #24 -------------------------------------------------------------------------- ________________ (अष्टकना आर्ष मंत्रो बोली नीचे प्रमाणे चढाववुं.) OM ही नीरजसे नमः (जलम) OM ह्रीं शीलगन्धाय नमः (चंदन) OM ह्रीं अक्षताय नमः (अक्षतम) OM ह्रीं विमलाय नमः (पुष्पो OM ह्रीं दर्यमथनाम नमः (नैवेद्यम) OM ह्वीं ज्ञानद्योतनाय नमः (दीप) uOM ह्रीं श्रुत धूपाय नमः (धूप) हीं अभीष्ट फलदाय नमः(कलम) OM लीं परम सिद्धाय नमः (अर्धम) (नीचेना चार अर्थे आपवा.) OM ह्रीं वसुकर्मरहित सिद्धभ्यो अर्ध निर्वपामीति स्वाहा.1. OM श्री द्वादशांग श्रतये अर्ध निर्वपामीति स्वाहा.2. OM ह्रीं महाद्धि धारक परमर्षिभ्यो अर्ध निर्वपामीति स्वाहा.3. OM ह्रीं धर्मचक्राय अर्ध निर्वपामीति स्वाहा.4. (9) आहति विधि : (नीचेनो मंत्र बोली पुष्प पण करवा.) OM ह्रीं अभ्य: स्वाहा, OM ह्रीं सिद्धभ्यः स्वाहा, 3% हीं आचार्येभ्यः स्वाहा, OM ह्रीं उपाध्यायेभ्यः स्वाहा, OM ह्वीं सर्व साधुभ्य स्वाहा, OM ह्रीं जिनधर्मेभ्यः स्वाहा,% हीं जिनागमेभ्यः स्वाहा, OM ह्रीं जिनबिम्बेभ्यः स्वाहा, OM ही जिनचैत्यालयेभ्यः स्वाहा, OM श्री सम्यग्दर्शनेभ्यः स्वाहा, OM हीं सम्यकज्ञानेभ्यः स्वाहा, % हीं सम्यकक्यारित्रेभ्यः स्वाहा, OM ह्रीं अम्मद् गुरुभ्यः स्वाहा, 38 हीं अस्म विद्यागुरुभ्यः स्वाहा, OM ह्रीं तपोभ्यः स्वाहा. % % % % 2 2 2 स्वस्तिकं स्थापयामि स्वाहा. OM OM OM OM 2 2 2 2 स्वाहा. पुष्प क्षेपण करवा. >> हीं चतुर तीर्थकरने अर्ध निर्वपामीति स्वाहा. OM ह्रीं श्रीवृत्त गणधर कुडे अर्ध निर्वपामीति स्वाहा. 5 श्री श्री त्रिकोणे सामान्य केवलिकने अर्ध निर्व. स्वाहा. आहति मंत्रो - पीडीका मंत्रो OM सत्यजाताय नमः 1. % अहज्जाताय नमः 2. OM परमजाताय नमः 3. OM अनुपमजाताय नमः 4. 23 ////////////////////////// ////////////////////////// Page #25 -------------------------------------------------------------------------- ________________ >> स्वप्रधानाय नम: 5. OM अचलाय नमः 6. 36 अक्षताय नमः 7. OM अव्याबाधाय नमः 8. छे अनन्तज्ञानाय नमः 9. 25 अनंत दर्शनाय नम: 10. % अनन्त वीर्याय नमः 11. 35 अनंत सुखाय नमः 12. अनन्त निरजसे नम: 13. OM निर्मलाय नमः 14. OM अच्छेद्याय नमः 15. % अभेद्याय नमः 16. % अजराय नमः 17. %i अमराय नमः 18. अप्रमेयाय नम: 19. OM अगर्भवासाय नमः 20. >> अक्षोभाय नमः 21. 5 अविलीनाय नमः 22. 35 परम धानाय नमः 23. 8 परम काष्ठायोग रूपाय नमः OM लोकाग्रवासिने नमः 25. 35 परम सिद्धभ्यो नमो नमः 26. OM अत्सद्धभ्यो नमो नमः 27. केवलि सिद्धभ्यो नमो नमः 28 >> अंतःकृत सिद्धभ्यो नमो नमः OM परंपरा सिद्धभ्यो नमो नम: % अनादि परंपरा सिद्धभ्यो नमः % अनाद्यनुपम सिद्धभ्यो नमः % सम्यक्रष्ट आसनभव्य निर्वाणपूजाहं स्वाहा. 33. (उपर प्रमाणे 33 आहुतिओ आपीने नीचे लखेलो काम्य मंत्र भणी वर कन्या पर तथा जनता पर पुष्प क्षेपण करवा त्या पुष्पथी बधी आहुतिओ स्वाहा बोली पण करवा.) सेवाल षट् परम स्थान भवतु, अपमृत्यु विनाशन भवतु. -: जाति मंत्र :38 सत्यजन्मनः शरणं प्रपद्य स्वाहा 1. 5 अईज्जन्मनः शरणे प्रपद्य नमः 2. 5 अहंन्मातुः शरणं प्रपद्य नमः 3. OM असुतस्य शरणे प्रपद्य नमः 4. 5 अनादि गमनस्य शरणं प्रपद्य नमः 5. OM अनुपम जन्मनः शरणे प्रपद्य नमः 6. 5 रत्नत्रयस्य शरणे प्रपद्य नम: 7. सभ्यदष्ट! सम्यग्दष्ट! आसनभव्य निर्वाण पूजाह! निर्वाण-पूजाह स्वाहा. 8. (उपर प्रमाणे आठ आहुति आप्या पछी नीचे लखेलो काम्यमंत्र भणी वर कन्या तथा जनता पर पुष्य क्षेपण करवुं.) सेवाफलं षपरम स्थान भवतु, अपमृत्यु विनाशनं भवतु. Page #26 -------------------------------------------------------------------------- ________________ - नितारक मंत्र :% सत्यजाताय स्वाहा. 1. % अहजजाताय स्वाहा.2. 30 पत् कर्मणे स्वाहा. 3. 3% ग्रामपतये स्वाहा.4.3% अनादिस्रोमियाय स्वाहा. 5. 3स्नातकाय स्वाहा. 6. 34 श्रावकाय स्वाहा. 7. 38 देवब्राह्मणाय स्वाहा. 8. 3% सुब्राहणाय स्वाहा. 9. OM अनुपमाय स्वाहा. 10. >> सम्यग्दष्ट सम्यग्दष्ट निधिपते निधिपते वैश्रवण वैश्रवण स्वाहा. 11. उपरनी 11 आहुति आपीने नीचेनो मंत्र भणी वर कन्या तथा जनता पर पुष्प क्षेपण करवा.) सेवाफल पर् परम स्थान भवतु, अपमृत्यु विनाशन भवतु. -: गठषि मंत्र :OM सत्यजाताय नमःस्वाहा. 1. 88 अजाताय नमः 2.3% निग्रंथाय नमः 3. 35 वीतसगाय नमः 4.34 महाव्रताय नमः 5.38 त्रिगुप्ताय नमः 6. OM महायोगाय नमः 7. 35 विविधयोगाय नमः 8.विविध ध्येये नमः 9. 3% अंगधराय नमः 10. 3% पूर्वधराय नमः 11.4 गणधराय नमः 12.3% परमर्षिभ्यो नमो नमः 13. 3% अनुपमजाताय नमो नमः 14. सम्यग्दष्ट सम्यग्दष्ट भूपते भूपते नगर पते नगर पते कालश्रमण कालश्रमण स्वाहा 15. (उपर प्रमाणे 15 आहुति आपीने नीचेनो मंत्र भणी वर कन्या तथा जनता पर पुष्प पण करवा.) सेवाफल षट् परमस्थान भवतु अपमृत्यु विनाशनं भवतु. -: सुरेन्द्र मंत्र 3OM सत्यजाताय स्वाहा. 1.30 अहज्जाताय स्वाहा. 2. दिव्यजाताय नमः 3. 84 दिव्यार्जाइताय स्वाहा 4.3% नेमिनाथाय स्वाहा 5. सौधर्माय स्वाहा 6.30 कल्पाधिपतये स्वाहा 7. 5 अनुचराम स्वाहा 8. 35 परंपरेन्द्राय स्वाहा 9. 35 अहमिन्द्राय स्वाहा 10.3% परमाते स्वाहा 11. 36 अनुपमाय स्वाहा 12.3% सम्यग्दष्ट सम्यग्दष्ट कल्पपते कल्पपते दिव्यमूर्ति दिव्यमूर्ति वजनामनुं पजनामन् स्वाहा. 13. उपर प्रमाणे 13 आहुति आपीने नीचेनो मंत्र भणी वर कन्या पर, जनता पर पुष्प क्षेप करवा. सेवाफल पटु परम स्थान भवतु अपमृत्यु विनाशन भवतु. श्व् ////////////////////////// ////////////////////////// Page #27 -------------------------------------------------------------------------- ________________ - परमराजदि मंत्र - OM सत्यजाताय स्वाहा 1. % अहज्जाताय स्वाहा 2. OM अनुपमेन्द्राय स्वाहा 3. 8 विज्याचिजाताय स्वाहा 4. OM नेमिनाथाय स्वाहा 5. OMparamajAtAya स्वाहा 6. OM परमाताय स्वाहा 7. OM अनुपमाय स्वाहा 8. >> सम्यग्दष्ट सम्यग्दष्ट उग्रतेजः उग्रतेजः दिशाजन दिशाजन नेमिविजय नेमिविजय स्वाहा 9. (उपर प्रमाणे 9 आहुति आपीने नीचेनो मंत्र भणी वर कन्या तथा जनता पर पुष्प पण करवा.) - परमेष्ठी मंत्र :OM सत्यजाताय नमः स्वाहा 1. 3अहजताय नमः 2. % परमजाताय नमः 3. 8 परमाहताय नमः 4. परमरूपाय नमः 5. 5 परम तेजसे नमः 6. 8 परम गुणाय नमः 7. 35 परम स्थानाय नमः 8. परम योगिने नमः 9. OM परमभाग्याय नमः 10. 3परमध्येये नमः 11. u% परम प्रसादाय नमः 12. 30 परमकांक्षिताय नमः 13. 35 परमविजयाय नमः 14. OM परम विज्ञानाय नमः 15.3% परम दर्शनाय नमः 16. 84 परमवीर्याय नमः 17. 8 परम सुखाय नमः 18. 3% परम सर्वशाय नमः 19. अते नमः 20.4 परमेष्ठिने नमः 21. 36 परम नेत्रे नमो नमः 22.3% सम्यग्दष्ट सम्यग्दष्ट रैलोक्यविजय रैलोक्यविजय धर्ममूर्ते धर्मपूर्वे धर्मनेम धर्मनेमे स्वाहा 23. (उपरनी 23 आहुति आपीने नीचेना मंत्र भणी वर कन्या तथा जनता पर पुष्प पण करवा.) सेवाफल पर् परम स्थान भवतु अपमृत्यु विनाशनं भवतु.) - लवंगनी आहुतिओ - 35 अहंदव्य स्वाहा 1. 35 ह सिद्धभ्यः स्वाहा 2. 5 हीं आचार्येभ्यः स्वाहा 3.3% हीं उपाध्यायेभ्यः स्वाहा 4.3% हीं सर्वसाधुभ्यः स्वाहा 5. हीं जिनधर्मेभ्यः स्वाहा 6.8 हीं जिनागमेभ्यः स्वाहा 7. Page #28 -------------------------------------------------------------------------- ________________ जिनचैत्येभ्यः स्वाहा 8.36 लीं जिनचैत्यालयेभ्यः स्वाहा 9.3% हीं सम्यग्दर्शनेभ्यः स्वाहा 10. 8 सम्यज्ञानेभ्यः स्वाहा 11. 3हीं सम्यफचारिभेचः स्वाहा 12. 3% हीं अस्मगरव्यः स्वाहा 13. 5 हीं अस्म विद्यागुरूभ्य स्वाहा 14.3% हीं तपोभ्यः स्वाहा 15. (उपरनी 15 आहुतिओ फरी वखत आहुतिओ पुष्पनी आहुतिओ आपवी.) (नीचेनी पांच आहुतिओ पुष्पनी आपवी.) 5 श्री अर्जाताय नम: स्वाहा 1. OM ह्वी परम जाताय नम: स्वाहा 2. 8 हीं अनुपम जाताय नम: स्वाहा 3. 8 हीं अविवादाय नम: स्वाहा 4. OM ह्रीं अविलीनाय नम: स्वाहा 5. - शांतिमंत्र आहतिओ :8 हओं ही हैं ढौ द्वः असियाउसा सर्व शांति कुरु कुरु स्वाहा. (उपरनो मंत्र 9 वार अथवा 36 वार भणी आहुतिओ आपवी.) (8) ग्रन्थि बंधन - छेडा बंधन (गृहस्थाचार्य यंत्र, जिनवाणीजी, उपस्थित स्त्री-पुरुषो रूबरू पोते अथवा कन्यानी मोटीबेन अथवा फोई सौभाग्यवतीए वर तथा कन्याना वसोना छेडा बंधन करवा. कन्याना छेडामां हळदर आखी, सोपारी तथा नाणुं अने तेथी कंई विशेष नाणुं, हळदर आखी तथा सोपारी वरना छेडामां बांधी बंने छेडा नीचेनो लोक भणीने बांधवा.) असिमन् जन्मनि एष बन्धो दुवयोर्वे कार्यो धमें वा गृहस्थ त्वभाजि, योगो जातः पंच देवाग्नि साक्षी, जायापत्योरंच लगन्थि बधा. अर्थ:- आ बने दंपतीओनी सर्वे धार्मिक तथा लौकिक कार्योमां सर्वदा मजबुत प्रेम गांठ छे, जे कदी छूटती नथी. कारण के ते पंचदेव तथा श्रावकोनी साक्षी पूर्वक बांधी che. p' ////////////////////////// ////////////////////////// Page #29 -------------------------------------------------------------------------- ________________ () मुखावलोकन विधि - कन्याया वदन पश्यत् वर: कन्या वरस्य च, शुभ लग्न सतां मध्ये सुख प्रीति विवर्धये. (शुभ लग्नमां सुख अने प्रीतिनी वृद्धिने माटे सर्वेनी रूबरू वर कन्यानुं मुख जुए अने कन्या वरनुं मुख जाए, अमारी सगाई थई हती तेज अमे बंने छीए.) (10) प्रदान विधि : आ विधि वखते वर कन्याना माता पिता अथवा वडिलोने हाजर राखवा. (वर, कन्या तथा चारे वडिलोए नीचेनो श्री दिगम्बर जैन धर्मनो महामंत्र बोली श्री यंत्र तथा श्री जिनवाणीजीने नमस्कार करवा.) समो लोए सव्य त्रिकाळवती अरहंता, समो लोए सव्य त्रिकाळवार्ता सिद्धाणं, समो लोए सव्व त्रिकाळवर्ती आयरियाणं, समो लोए सव्य त्रिकाळवर्ती विजायाण, मो लोए सव्य त्रिकाळवती साहुण. (उपरनो मंत्र बोली पुष्पांजलि चढाववी.) (कन्याना वडिलो वरना वडिलोने नीचे प्रमाणे कहेवुं) प्रथम चोवीस तीर्थकरोने नमस्कार करी जम्बुद्वीपमां भरतक्षेत्रमां, आर्यखंडमां अमुक ..... प्रान्तमां, अमुक ..... गाममां, अमुक ..... श्रेष्ठिना घरमां, आ विवाह मंडपमां अमुक वीर निर्वाण, अमुक ... संवतमां, अमुक ..... मासमां, अमुक पक्षमां, अमुक तिथिमां, अमुक वारमां सिद्धचक्रनी समक्ष, जिनवाणीजीनी समक्ष विद्वानोनी समक्ष, श्रावकोनी समक्ष, अमुक ...... गोत्रमां उत्पन्न अमुक श्रेष्ठिवर्चना पौत्र, अमुक ..... ना सुपुत्र अमुक नामना कुमार माटे अमारी अमुक - गोत्रमां उत्पन्न, अमुक . श्रेष्ठीवर्यनी पौत्री, अमुकनी सुपुत्री, अमुक ..... नाम वाळी कन्याने प्रदान करवा चाहीए छीए, आप स्वीकार करो. जलि हालमा भरतक्षेत्रमां Page #30 -------------------------------------------------------------------------- ________________ (11) वरण विधि - (हवे वरना वडिलो कन्याना वडिलोने कहे छे.) चोवीस तीर्थकरोने नमस्कार करी जम्बुद्वीपमां, भरतक्षेत्रमां, आयखंडमां, अमुक ....... प्रांतमां, अमुक - गाममां, अमुक .... श्रेष्ठीना घरमां, आ विवाह मंडपमां अमुक -- विर निर्वाण, अमुक संवत मां, अमुक - मासमां, अमुक पक्ष - मां, अमुक " तिथिमां, अमुक . वारमां श्री सिद्धचकनी समक्ष, श्री जिनवाणीजीनी समक्ष, विद्वानोनी समक्ष, श्रावकोनी समक्ष, आपनी अमुक ... गाममां उत्पन, अमुक - पौत्री, अमुक " नां सुपुत्री, अमुक ~ नामवाळी कन्याने अमारा अमुक ... गोत्रमां उत्पन अमुक . ना पौत्र, अमुक " ना सुपुत्र, अमुक नामवाळा कुमारने माटे स्वीकार करीए छीए. कन्याना पिता (वरने) :- अमो आपने आ कन्या प्रदान करवा चाहीए छीए, आप स्वीकार करो. वर कहे - हुं स्वीकार करुं छुं. कन्या कहे - हुं पण आ सम्बन्धनो स्वीकार करुं छुं. पंच लोक :- स्वीकार करो, स्वीकार करो, स्वीकार करो. वर कन्या :- स्वीकार, स्वीकार, स्वीकार करीए छीए. कन्याना वडिलो - (वरने) आप धर्म, अर्थ, कामथी आ कन्यानुं पालन करजो. वर - धर्म, अर्थ अने कामथी हुं पालन करीश. (12) हस्तमेळाप विधि : (कन्याना डाबा हाथमां अने वरना जमणा हाथमां हळदर के मेंदी चोपडी कन्यानो हाथ नीचे अने वरनो हाथ उपर ए रीते हस्तमेळाप शुभ मुहुर्तमां करवो. कन्याना मातापिताए झारीथी नीचेनो मंत्र भणी जोडेला हाथ उपर जलधारा छोडवी.) ////////////////////////// w' ////////////////////////// Page #31 -------------------------------------------------------------------------- ________________ * नमो अहिते भगवते श्रीमद् वर्धमानाय श्री बलायुरारोग्य संतानाभिवर्धनम् भवतु. OM ह्रीं अस्मिन् जंबुद्वीपे भरतक्षेत्रे गुर्जर देशे अमुक * नगरे, अमुक वर्षे, अमुक मासे, अमुक .. पशे, अमुक तिथौ, अमुक वासरे, अमुक - गोत्रोत्पनाये अमुक , नाग्न कुमाराथी वराय भगवते, अमुक ... गोत्रस्य, अमुक नाखी पुत्री ईमां कन्यां ददाव %i वीं स्वीं हं सं स्वाहा. (मंत्र भणी रह्या पछी हस्तमेळाप चालु राखवो नहिं.) (13) सप्तपदी (सात फेरा विधि) - (गृहस्थाचार्ये कन्याने आगळ अने वरने पाछळ राखी वेदी प्रदक्षिणा कराववी. छ फेरा करावी नीचेना छ श्लोक भणी अर्ध आपवा. फेरा वखते वर कन्या पर सर्वे सी-पुरुषोए पुष्पवृष्टि करवी.) सज्जाति परम स्थाने सजजाति सगुणार्चनै , पूज्य संतवर्षाणि स्वर्ग मोक्ष सुखाकरम् 1. OM ह्रीं श्री सज्जातिपरम स्थानाय अर्थे निर्वपामीति स्वाहा. सगृहस्थपरम स्थाने सगृह जिननायकम् पूजयेसप्तवर्षाणि स्वर्गमोक्ष सुखाकरम् 2. 3OM ह्रीं श्री सद्गुहस्थपरम स्थानाय अर्ध निर्वपामीति स्वाहा. पारिव्राज्य परम स्थाने परिव्राजस्थ पूजनम्, पूजयेन्समवर्षाणि स्वर्ग मोक्ष सुखाकरम् 3. 34 लीं श्री पारिव्राज्यपरम स्थानाय अर्ध निर्वपामीति स्वाहा. सुरेन्द्र परमस्थाने सुरेन्द्राधेकपूजितम् पूज्यन्समवर्षाणि स्वर्गमोक्षसुखाकरम् 4. OM ह्रीं श्री सुरेन्द्र परम स्थानाय अर्ध निर्वपामीति स्वाहा. साम्राज्य परम भकते अर्वामि जिन पादुकम्, पूजयेत् सप्तवर्षाणि स्वर्ग मोक्ष सुखाकरम् 5. किंठे लीं श्री साम्राज्य परम स्थानाय अर्ध निर्वपामीति स्वाहा. Page #32 -------------------------------------------------------------------------- ________________ आईनत्यं परम स्थान चतु कर्मविनाशकम्, पूजयेत् सप्तवर्षाणि स्वर्ग मोक्ष सुखाकरम् 6. 35 ही श्री आहत्य परम स्थानाय अर्ध निर्वपामीति स्वाहा. (छ फेरा पछी वर कन्या जेम बेठा तेम बेसाडीने गृहस्थाचार्य उपदेश छे के :-) भावी गृहस्थाश्रमीओ सांभळो, तमारो आ दाम्पत्य (पति पत्नी) संबंध जीवन पर्यंतने माटे थई rahyo che. tamo bannee be शरीर होवा छतां परस्परमां एक मन थईने एक बीजाना सुखदुखमां समवेदना तथा सहायता करवी पडशे. तमारा द्वारा पवित्र जैन कुळनी संतान परंपरा चालवाथी जैन धर्मनी प्रभावना तथा तमारा आत्मानुं हित थवुं ते जरूरनुं छे. आ गृहस्थाश्रम धर्म, अर्थ, काम ए त्रण पुरुषार्थोनुं सेवन करता तमोने मोक्षमार्गनो सहायक थशे. ए कारणथी तमे बंनेनो परस्पर निष्फटक भावथी प्रेम रहेवाथी ज तमने आलोक त्या परलोक संबंधी सुखोनी प्राप्ति थशे. जो तमारा परिणामोमां संकलेशता रही तो तमारुं सर्व सुख नाश पामशे, गृहस्थपणुं बगडी जशे ने लोकमां तमारी हांसी थशे. माटे हजु पण तमे एक बीजाने जे कंई कहेवुं करवुं होय तो कही तथा सांभळी शको छो, अने हजु मन न मळ्यां होय तो बंने एक बीजाथी स्वतंत्र छो. पोतानो संबंध अन्य कन्या के वर साथे करी शको छो. पछी गृहस्थाचार्य वर-कन्याने पूछवुं के तमारे कंई कहेवुं छे? अने वर अने कन्या कंई कहेवानी ईच्छा प्रगट करे त्यारे आचार्य तेमने कहेवानी रजा आपे छे. - वरना सात वचन :1. मारा वडील तथा कटुंबीजनोनी यथायोग्य विनय तथा सेवा चाकरी करवी पडशे. 2. मारी आज्ञा लोपवी नहिं. 3. कडवा तथा कठोर वचन बोलवा नहिं. 4. मारा हितेच्छुओ तथा सतपात्रो घरे आवे त्यारे तेमने आदर सत्कार तथा आदर आपवामां मन कलुषित करवुं नहिं. 5. वडिलोनी आज्ञा विना परघेर जवुं नहिं. 6. घणी भीड होय तेवा मेळा वगेरेमां तथा दुधमी तथा अन्य व्यसनीओने घरे जवुं नहिं. 7. माराथी कोई वात छानी रखाशे नहिं, तथा मारी गुप्त वात बीजाने कहेवी नहिं. -3 ////////////////////////// ////////////////////////// Page #33 -------------------------------------------------------------------------- ________________ जो मारी आ सात शरतोनो स्वीकार करो तो तमे मारा वामांगी थई शको छो. त्यारे कन्या कहे छे जो आप पण मारा नीचेना सात वचनोनो स्वीकार करो तो हुं आपना सात वचन स्वीकारुं छुं. - कन्याना सात वचन :1. पर स्त्री साथे क्रिईडा न करवी. 2. वेश्या सेवन करवुं नहिं. 3. जुगार खेलवो नहिं. 4. न्याय तथा उद्योगथी कमायेला धनथी भरणपोषण वस्त्र तथा आभूषण वडे मारुं रक्षण करवुं पडशे. 5. श्री जिन मंदिर, तीर्थस्थान वगेरे धर्मस्थाने जतां तथा धर्म कार्यो करतां मने रोकशो नहिं. 6. माराथी कोई वात छानी राखवी नहिं तथा मारी गुप्त वात कोईने कहेवी नहिं. 7. अपराध विना मने जीवन पर्यत तजी शकशो नहिं तथा अनुचित कठोर दंड करवो नहिं. वर कहे छे आ सात वचनो हुं कबुल करुं , तुं मारा डाबा (वाम) भागमां आव. (ज्यारे वर कन्या परस्पर प्रतिज्ञाओ करी ले त्यारे कन्या वरना डाबा भागमां जई बेसे ए वखते आचार्य वरवधू पर पुष्प वेरवां. वरवधु एक बीजाने प्रेमोपहार (माळा) पहेरावे पछी वरने आगळ अने वधुने पाछळ राखीने नीचेनो श्लोक भणी सातमो फेरो फेरवी अर्थ आपवो.) निर्वाणं परमस्थान निजभाषितमुत्तमम्, पूज्येत् सप्तवर्षाणि स्वर्ग मोक्ष सुखाकरम् 7. uOM ह्रीं श्री निर्वाण परम स्थानाय अर्ध निर्वपामीति स्वाहा. सजाति, सद्गृहस्थत्व, पारिवाजये सुरेन्द्रता, साम्राज्य paramAInce निवाणुं चेति सप्तकम् 8. 38 लीं श्री निर्वाण परम स्थानाय अर्ध निर्वपामीति स्वाहा. (14) आरती :यह विधि मंगल आरती कीजे, पंच परमपद भजी सुख लीजे, प्रथम आरति श्री जिनराजा, भवोदधि पार उतारे हाजी.. यह 1 Page #34 -------------------------------------------------------------------------- ________________ जिनेन्द्रा वच्चत्कालाभ्याम् (धारा) साम(धारा) दुसरी आरति सिद्धन केरी, सुमरन करत मीटे भव फेरी.. यह 2. तीसरी आरती सुर मुनिंदा, जन्म मरना दुःख दूर करींदा. यह 3. चोथी आरति श्री उवजझाया, दर्शन देखत पाप पलाया. यह 4. पांचमी आरति साधु तुमारी, कुमति विनाशन शिव अधिकारी यह 5. छठ्ठी ग्यारह प्रतिमा धारी, श्रावक वंदो आनंदकारी. यह 6. सातमी आरति श्री जिनवाणी, घानत सुरगमुक्ति सुखदानी. यह 7. जो यह आरति पढने पढावे, सो नरनारी अमरपद पावे. यह 8. (15) पुच्चाहवाचन - % पुणयाह पुयाह लोकोद्योतनकरा अतीतकालसंजाता निर्वाणसागर प्रभुतपऋतु विंशति परम देवा वः प्रयन्तां प्रयन्ताम्. (कुंभ कळशमांथी दरेक वखते जलधारा करवी.) % सस्पतिकाल संभवा वृषभादिवीरान्ताक्षत विसंतिपरम जिनेन्द्रा वः प्रयन्तां प्रीयाम् (धारा). >> भविष्यकालाव्युदयप्रभवा महापघादि चतविंशति भविष्यत्परम देवाः वः प्रयन्तां प्रयत्ताम् (धारा). सिमंधरादि विद्यमान विंशति परम देवाःवःप्रयन्तां प्रयन्ताम् (धारा) 3% वृषभसेनादिगणधर देवा वः प्रीयनां प्रीयज्ञाम्. (धारा). >> समद्धि विशोभिताः कुन्द कुन्दाद्यनेक दिगम्बर साधुचरणा व: प्रीयतां प्रीयताम् (धारा). * वान्यनगर ग्राम देवतामन जाः सर्वे गुरुभकता जिनधर्मपरायणा भवन्तु. दानतपो वीर्यानुष्ठानुं नित्यमेवास्तु. सर्व जिनधर्मत्मक्तानां धनधान्चश्चर्य बलघुति यशः प्रमोदोत्सवाः प्रवर्तत्ताम्. तुष्टिरस्तु, पुष्टिरस्तु, वृद्धिरस्तु, कल्याणमडुं, अविनास्तु, आयुष्यमस्तु, आरोग्यमस्तु, कर्मसिद्धिरस्तु, ईष्ट सम्पत्तिरस्तु, काममांगल्योत्सव:सन्तु, पापानिशाम्यग्, धोराणि शाम्यनु,पुण्यवर्धता, धर्मो वधताम, श्री वधताम्कुलंगोवंचाभिवर्धताम्स्वस्ति भचातु, विहंस स्वाहा.श्रीमजिनेन्द्रचरणारविन्दप्पानन्दभक्ति सदास्तु. 33 ////////////////////////// ////////////////////////// Page #35 -------------------------------------------------------------------------- ________________ शांतिपाठ (शांतिपाठ भणता जलधारा तथा पुष्पवृष्टि करवी.) शांतिपाठ । (चउपाई 16 मात्रा) शांतिनाथ मुख शशि निहारी, शील गुण व्रत संयम धारी, लखन एकसो आठ विराजइ, निरखत नयन कमल दल लाजइ. पंचम चक्रवर्ति पद धारी सोलम तीर्थ कर सुखकारी, ईन्द्र नरेन्द्र पूज्य जिननायक, नमो शांतिहित शांति विधायक. दिव्य विटप पुहुपनकी वरषा, दुदुभि आसन वाणी सरसा, छत्र चमर भामंडल भारी, ये तुव प्रातिहार्य मनहारी. शांति जिनेश शांति सुखदाई, जगत पूज्य पूज शिर नाई, परम शांति दीजै हम सबको, paOM ति पुनि चार संघको. (वसंत तिलका) पूजे जिन्टे मुकुट हार किरीट लाके, ईन्द्रादि देव अरू पूज्य पदाज जाके, सो शांतिनाथ वर वंश जगत्यदीप, मेरे लिये करहिं शांति सदा अनूप. | (ईन्द्रवजा) संपूजकोंको प्रतिपालकोंको, यतीनको औ यतिनाय कोंको, राजा प्रजा राष्ट्र सुदेश को ले, कीजे सुखी हे जिन शांतिको छे. | (स्नग्धरा छंद) होवै सारी प्रजाको सुख बलयुत हो धर्मधारी नरेशा, होवै वर्षा समै पइ तिलभर न रहै व्याधियों का अर्दशा, होवै चोरी न जारी सुसमय वरतै हो न दुष्काल मारी, सारे ही देश धारे जिनवर वृषको जो सदा सौख्यकारी. दोहा- घातकर्म जिन नाशकरी, पायो केवलराज, शांति करो सब जगतमें, वृषभादिक जिनराज. . (मंदाक्रांता) शास्त्रोका हो पठन सुखदा लाभ सत्संगतीका, सवृत्तोंका सुजस कहेके, दोष DhAME सभीको, Page #36 -------------------------------------------------------------------------- ________________ बोलुं प्यारे वचन हितके, आपका रूप ध्याउं, तौलौ सेउं चरण जिनके मोक्ष जउलों न पाउं. (आर्या) तव पद मेरे दियमें, मम हिय तेरे पुनीत चरणो में, तबल लीन रहो प्रभु, जबलौ पाया न मुक्तिपद मैने. अक्षर पद मात्रासे दूषित जो कछु कहा गया मुझसे, क्षमा करो प्रभु सो सब, करूणा करि पुनि छुडाहु भव दुःखसे, हे जगबधु जिनेश्वर, पाउं तव चरण शरण बलिहारी, मरण-समाधि सुदुर्लभ, कर्मोकां क्षय सुबोध सुखकारी. (परिपुष्पांजलि लिपेत) (मोकार मंत्रनो नव वार जाप करवो.) विसर्जन पाठ (दोहा) (विसर्जन पाठ भणीने पुष्पांजलि क्षेपण करीने सिद्धयंत्र, श्री जिनवाणीजी विगेरे यथा स्थाने पधराववुं.) बिन जाने ना जानके रही टूट जो कोय, तुम प्रसाद तै परमगुरु, सो सब पूरन होय. 1. पूजन विधि जानों नहीं, नहि जानो आक्वान, और विसर्जन हू नहीं, क्षमा करो भगवान. 2. मंत्रहीन धनहीन छुं, क्रियाहीन जिनदेव, क्षमा करहु राखहु मुझे, देहु चरणकी सेव. 3. आये जो जो देवगन, पूजे भकित प्रमान, ते सब जावहु कृपाकर, अपने अपने स्थान. 4. मंगल भगवान वीरो, मंगल गौतम गणी, मंगल कुन्दकुजार्यो, जैन धर्मोस्तु मंगलम्. 5. सर्व मंगल मांगल्य, सर्व कल्याणकारक, प्रधान सर्वधर्माणां, जैन जयतु शासनम्. 6. आ पछी वरनी सासु अथवा सौभाग्यवंती सी हर्षपूर्वक वरवधुनी आरती करे. 34 ////////////////////////// ////////////////////////// Page #37 -------------------------------------------------------------------------- ________________ (नीचेनो लोक बोलीने गृहस्थाचार्य आशीर्वाद आपवा, वरवधु पर पुष्पवृष्टि करवी, ते वखते वरवधु गृहस्थाचार्यने नमस्कार करे.) श्री शांतिरस्तु शिवमस्तु ज्योतु, नित्यमारोग्यमस्तु तव पुष्टि समद्विरस्तु, कल्याणमस्तु शुभमस्वभिवृद्धिरस्तु, दीर्धायुरतु कुलगोत्र धन सदास्तु. दहेजनो कुरिवाज बंध करवो. वरवधुने तेमना सगासंबंधीओ तरफथी भेट विगेरे रिवाज होय ते करवा. वरवधु श्री दिगम्बर जिन मंदिरमां नगद भेट मुकी दर्शन करे, चार प्रकारना दान करवा.) कन्याना सिद्धस्थापन पासे सिद्ध भगवाननो अर्थ आपी विदाय आपवी. वरवधु वडिलोने नमन करे. वरने त्यां वरवधु आवे त्यारे वरनी माता पोंखी ले अने वरना सिद्ध स्थापन पासे सिद्ध भगवाननो अर्थ आपवो. णमोकार मंत्रनो नववार जाप करवो. वडिलोने नमन करवा. उत्तर विधि - पहेरामणी विधि यथा समये करवी, णमोकार मंत्रनो नववार जाप करीने वरने त्यां छेडाबंधन तथा कंकण बंधन छोडवा. छेडा बंधनना पैसा विगेरे वधुने आपवा. कुंभना पैसा मंदिरजीमां भंडारमां आपवा. श्री दिगम्बर जैन लग्न विधिमां दहेजनो कुरीवाज अवश्य बंध करवो. श्री लग्न विधि समाप्त. ( ध्वजारोहण वखते मंदिरजीनी त्रण प्रदक्षिणा करती वखते शांतिपाठ पाना नंबर 34 पर छे ते सर्वए बोलवो.) ////////////////////////// $; ////////////////////////// Page #38 -------------------------------------------------------------------------- ________________ श्री दिगम्बर जैन मंदिरजीना शीखर उपर ध्वजारोहण (धजा चढाववा) नी विधि : मंदिरजीना प्रतिष्ठापनना पवित्र दिवसे अथवा आसो सुद 10 दशेराना पवित्र दिवसे धजा सारा चोघडीये चढाववी. ध्वजा चढाववानी विधि माटे उछामणी बोलीने तेनुं आखुं कुटुंब धजा पर स्वस्तिक बनावीने मंदिरजीमां त्रण प्रदक्षिणा करीने धजा चढाववी, धजा चढे त्यारे सर्वए पुष्य क्षेपण करवा. जयकार बोलीने पछी नव णमोकार मंत्र भणी नीचेना भक्ति भजन करवा. : - जेन झंडा गायन - 1 - लहरायेगा लहरायेगा झंडा श्री महावीर का, झंडा श्री भगवान का, झंडा श्री भगवान का, झंडा श्री भगवान का, झंडा श्री भगवान कालहेरायेगा. तीर्थकरने जो फरकाया, रत्नत्रयका मार्ग दिखाया, अने कानाका चित लगाया, झंडा श्री महावीर का.... लहे. 1. सब जैनौका जो है प्यारा, आत्म धर्मका चळकीत तारा, सब साधक का पूर्ण सहारा, झंडा श्री महावीर का... लहे. 2. सारे जगका जो है नायक, मोक्ष मार्गका है जो दायक, भक्तजनों का सदा सहायक, झंडा श्री महावीर का... लहे. 3. शासनका सौभाग्य बढाता, सब जीवोंको आनंददाता, स्वालंबन का पाठ पठाता, झंडा श्री भगवान का.... लहे. 4. वीर कुंदने ईसे लहराया, गुरु महान ने फीर फहराया, भारत भरमें नाद गुंजाया, झंडा श्री महावीर kA lahe. 5. pp ////////////////////////// ////////////////////////// Page #39 -------------------------------------------------------------------------- ________________ - जेना झंडा गायन - 2 - (कवि श्री कल्याणकुमारजी "शशि" कृत) . स्वस्तिक चिह्न विभूषित प्यारा, झंडा उंचे रहे हमारा, स्वस्तिक चिह्न ईसमें दरशाया, यह तीर्थकरने अपनाया. 28षभदेवने यह फहराया अनेकानकी निर्मल धारा, झंडा उंचा रहे हमारा. 1. स्याद्वाद सर्जेश सुनाकर, परम अहिंसा धर्म बताकर, वीर प्रभुने ईसे उंडाकर, दुनियाभरमें यश विस्तारा, झंडा उंचे रहे हमारा. 2. प्रथम जैन सम्राट वीर वर, चंद्रगुप्तए समर धुरंधर, - इस झंडे के नीचे लडकर, सेल्युकसका गर्व निवारा, झंडा उंचे रहे हमारा. 3. जय विजयी अकलंक अखंडित, पूज्य समन्तभद्र से पंडित, करते रहे इसे अभिमंडित, अपने विद्या-बलके द्वारा, झंडा उंचे रहे हमारा. 4. सबमें प्यार बढानेवाला, सबको गले लगानेवाला, विश्व-प्रेम दरसानेवाला, सम्यग्दर्शनका उजियारा, झंडा उंचा रहे हमारा. प. यह झंडा हाथोमें लेकर, कर्मक्षेत्रमें बढो निरंतर, उंचा रखो प्राण भी देकर, जैन धर्मका विजय सितारा, झंडा उंचा रहे हमारा. 6. बतलाता यह फहर फहर कर, जीना तुम शीखो मरमरकर, जिना रहा न कोई डर कर भरो वीरतासे जग सारा, झंडा उंचा रहे हमारा. 7. वीरो इसके नीचे आवो, इसको दुनियामें फहराओ, शशि किरणे जगमें कैलाओ, वीरो यह उत्थान हमारा, झंडा उंचा रहे हमारा. 8. 3 ////////////////////////// ////////////////////////// Page #40 -------------------------------------------------------------------------- ________________ - श्री सीमंधर स्वामी स्तवन - 3 - धन्य धन्य आज घडी कैसी सुखकार है, सीमंधर दरबार लगा सीमंधर दरबार है. खुशिया अपार आज हर दिलपे छाई है, दर्शन के हेतु सब जनता अकुलाई है, जनता अकुलाई है, चारो और देखलो भीड बेसुमार है... सीमंधर. 1. भकित से नृत्य-गान कोई है कर रहे, आतम सुबोध कर पापोसे डर रहे, पापोने डर रहे, पल पल पुका भरे भंडार है.... सीमंधर.. 2. जय जय के नादसे गुंजा आकाश है, छुटएण्गे पाप सब निश्चय के आश है, निश्चय ये आशा है, देखलो सौभाग्य खुला आज मुक्तिकार है... सीमंधर. 3. - श्री आदिनाथ स्तवन - 4 - केशरीयाजी तारो तो तरीए (2) शामलीआजी तारो तो तरीखे, बीजा रे कोनी आगळ करगरीये.....केशरीयाजी. मारे मोहनी माया छे मोटी रे, जीव विषया विषयमां डुब्यो रे, ए तो भारे कादवमां खुंच्यो, हां हां रे ए तो भारे कादवमां खूंच्योकेशरीयाजी. 1. मारे साव सोनानी छे वींटी रे, ए तो रतन चींतामणी बूटी रे, में तो हाथेथी मेली वछुटी, हां हां रे में तो हाथेथी मेली वछुटी...केशरीयाजी. 2. ////////////////////////// 30 ////////////////////////// Page #41 -------------------------------------------------------------------------- ________________ प्रभु! लालजी सेवक तुमारो रे, मने मोका नगर लई चालो रे, हुं तो भव भव दास तुमारो, हां हां रे हुं तो भव भव दास तुमारो....केशरीयाजी. 3. श्री नेमिनाथजी स्तवन - 5 - मारो पीयु बाल ब्रह्मचारी, राजुलनारी नेम चाल्या गीरनारी रे, समुद्र वीजय सुत नेम बीराजे, जादव वंशमां छाजे रे...मारो. धरती धमावे ने गगन गमावे, सारंग धनुष चढावे रे, मास वसन सब गोपीओ आवे, नेमजीनो विवाह मनावे रे.मारो. पंचायन पुरोमन रंगे, हरीयो वात वीचारी रे, धप मप, धप मप, नोबत बाजे, जावेद जान बीराजे रे..मारो. नेमकुंवर राजेमती हरखे, गोख चढीने पीयुं नीरखे रे, नेमकुंवर जब तोरण आवे, राजाल आनंद पावे रे..मारो. नेमजी पधार्या ने प्रीत संभाळी, नव भव केरी हुं नारी रे, नेम कुंवर राजुल बीराजे, संयम लेशुं साथे रे..मारो. छप्पन दिवस प्रभु ध्यान धरीने, गड गीरनार बीराज्यां रे, कर्म अपावीने मुक्ति पधार्या, अरज अमर पद पावे रे.मारो. - चउवीस तीर्थंकर स्वतन - 6 - नेम चाल्या गीरनार झमरखो (2) राणी ते राजुल ल्योने झमरखो (2) राजुलना भरथार झमरखो (2) सरखे सरखी जोडी झमरखो (2) आपोने नामो बोली झमरखो (2) नेम चाल्या गीरनार झमरखो..... टेक. Page #42 -------------------------------------------------------------------------- ________________ पहेला ते वंदु ऋषभनाथ जीणंद रे (2). बीजा अजीतनाथ देव झमरखो..... नेम.....1. त्रीजा ते वंदु संभवनाथ जीणंद रे (2) चोथा अभिनंदन देव झमरखो... नेम...2. पांचमां ते वंदु सुमतिनाथ जीणंद रे (2) छठ्ठा पद्मप्रभु, देव झमरखो..... नेम...3. सातमां ते वंदु सुपार्श्वनाथ जीणंद रे (2) आठमां चंद्रप्रभु देव झमरखो..... नेम......4. नवमा ते वंदु पुष्पदंत जीणंद रे (2) दशमां शीतलनाथ देव झमरखो...... नेम...5. अगीयारमां ते वंदु श्रेयांसनाथ जीणंद रे (2) बारमा वासुपूज्य देव झमरखो..... नेम.....6. तेरमां ते वंदु विमलनाथ जीणंद रे (2) चौदमां अनंतनाथ देव झमरखो...... नेम....7. पंदरमां ते वंदु धर्मनाथ जीणंद रे (2) सोलमां शांतिनाथ देव झमरखो..... नेम...8. सत्तरमां ते वंदु कुंथुनाथ जीणंद रे (2) अढारमां अरनाथ देव झमरखो.... नेम...9. ओगणीसमां ते वंदु मल्लिनाथ जीणंद रे (2) वीसमां मुनिसुव्रत देव झमरखो... नेम....10. एकवीसमां ते वंदु नमिनाथ जीणंद रे (2) बावीसमां ने मनाथ देव झमरखो... नेम....11. त्रेवीसमां ते वंदु पार्श्वनाथ जीणंद रे (2) चोवीसमां महावीर स्वामी देव झमरखो. नेम...12. ////////////////////////// 3, ////////////////////////// Page #43 -------------------------------------------------------------------------- ________________ - श्री पार्श्वनाथजी स्तवन - 7 - रंगाई जाने रंगमां, तुं रंगाई जाने रंगमां, मारा पार्थप्रभुना रंगमां, मारा दादाना सत्संगमां, तु रंगाई जाने रंगमां.. टेक. साचुं सगपण पार्श्वप्रभुनुं, एज खरो मीत रे, बाकी जुठी प्रीत, श्वासो श्वासे निज रसमां, रोम रोम अंगमां...... तु रंगाई जाने रंगमां.... 1. राते रटवुं दिवसे रटवुं, रटवुं सांज सवार, भूलीशमां पळवार, पळ पळ तारी वितावी ले (2) - पार्थ प्रभुनी संगमां... तुं... मूर्ति मनोहर हैये भजीले, जनम जनमनो साथरे, झालीने हाथ (2) निर्मळ निर विकास रहेशे, मनडुं नितडुं मनमां तुं..3. दिवस साचो भव सागरमां, रहेशे सदाये साथ रे, दादा पार्श्वनाथ रे (2) स्मरण करी ले, शरण ग्रहण करी ले, जीत थशे जगमां-तुं.4. - श्री महावीर स्वामीनुं स्तवन - 8 - रंग लाग्यो महावीर तारो रंग लाग्यो, लाग्यो लाग्यो महावीर तारो रंग लाग्यो... टेक. तारा दर्शन करवानो मारो भाव जाग्यो, तारा दर्शनमां सुख अपार..... महावीर..... 1. तारी पूजन करवानो मारो भाव जाग्यो, तारी पूजनमां आनंद अपार..... महावीर..... 2. ////////////////////////// 3, ////////////////////////// Page #44 -------------------------------------------------------------------------- ________________ तारी भक्ति करवानो हारो भाव जाग्यो, तारी भकितनो महिमा अपार.... महावीर. 3. तारी वाणी सुणवानो मारो भाव जाग्यो, तारी वाणीमां अमृत अपार..... महावीर... 4. सम्यक्दर्शन करवानो मारो भाव जाग्यो, सम्यक्दर्शनमां सुख अपार... महावीर. 5. - पूर्ण पूजन हुआ आनंद में स्तवन - 9 :पूर्ण पूजन हुआ आनंद में, (2) कीडी कट कीडी कट कीताल बाजइ. (2) doma doma doma nobata बाजे, (2) सप्त तालमें मृदंग बाजे. (2) कड कडधा कड कड धा धीनि कै धा,(2) ऐसी तरह के वाजींत्र बाजे. (2) दुह भयो मंदिर के मांही, (2) जै जै वाणी आकाश हई (2) जै जै जै जै जै जै (2) पूर्ण पूजन हुआ आनंद में (2) श्री 1008 महावीर स्वामी भगवाननो निर्वाण कल्याणकनो * पवित्र दिवस - दिवाली सरस्वती पूजा(A चोपडाना कागळोनुं पूजन नथी, परंतु निजवाणी माताजीनुं पूजन, भगवान महावीर स्वामी मूखोद्भव दिव्य ध्वनि बार अंग रूप जिनवाणीनुं पूजन, सिद्ध भगवान थवुं छे माटे श्री सिद्ध भगवंतोनुं पूजन che.) ////////////////////////// 3, ////////////////////////// Page #45 -------------------------------------------------------------------------- ________________ OM jaya jaya jaya namostu, namostu, namostu. 8 Namo अरिहंताणं, णमो सिद्धाणं णमो आईरियाणुं, णमो उवजझायाण, णमो लोए सव्वसाहूणं. % अनादि मूलमंत्रेभ्यो नमः (पुष्पांजलि क्षेपण करवी.) चत्तारि मंगल, अरिहंता मंगलं, सिद्धा मंगल, साहु मंगलं, केवलिपण7o धम्मो मंगल, चत्तारि लोगुत्तमा, अरिहंता लागुत्तमा, सिद्धा लोकुरमा, साहु लागुत्तमाकेलविपण7o धमो लागुत्तम. चारि सरणे पवन्जामि, अरिहंता सरणे पवनजामि, सिद्धा, सरणे पध्वजामि, साहु सरणे पवन्जामि, केलिपणां धर्मो सरणे पवन्जामि. OM नमो अहंत स्वाहा (पुष्पांजलि चढाववी.) (श्री सिद्ध परमेष्ठि पूजा अथवा अर्थे चढाववा.) जल, फल, वसु, वृन्दा, अरघ अमदा, ज्जत अनंदा के कन्दा, मेटो भवफन्दा, सब दुःख दन्दी, हीराचंदा तुम बन्दा. त्रिभुवन के स्वामी, त्रिभुवन नामी, अंतरयामि अभिरामी, शिवपुर विश्रामी, निजानिधि पामी, सिद्धजामि सिरनामी. 3OM हीं अनाहत पराक्रमाय सर्व कर्म विनिर्मुक्ताय सिद्ध परमेष्ठिने अर्थ निर्वपामीति स्वाहा. (श्री महावीर स्वामीनी पूजा अथवा अर्ध चढाववा.) जल, फल, वसु, सजी, हिम-थार, तन मन मोह धरो, गुण गाउं भवो दधितार, पूजत पाप हरों. श्री वीर महा अतिवीर, सन्मति नायक हो, जय वर्धमान गुणधीर, सन्मति दायक हो. हीं श्री महावीर जिनेन्द्राय अनआपद प्राप्त अर्थे निर्व. स्वाहा. xx ////////////////////////// //////////////////////// Page #46 -------------------------------------------------------------------------- ________________ सरस्वती - वागेश्वरी पूजा जन्म जरी मृत्यु क्षय करे, हरे कुनय जड रीति, भव सागरसों से तिरे, पूजे जिनवच प्रीति. 3% ही श्री जिनमुखोद्भव सरस्वती वाग्यादिनी, अवतर अवतर संवौषटु आहानने. OM ह्रीं श्री जिनमुखोद्भव सरस्वती वाग्यादिनी, अत्र तिष्ठ तिष्ठ ठ: 6: स्थापनम्. OM लीं श्री जिनमुखोद्दभव सरस्वती वाग्यादिनी, अत्र मम सन्निहितो भव भव वष सन्निधिकरण. (त्रिभंगी छंद) छीरोदधि गंगा, विमल तरंगा, सलिल अभंगा, सुख संगा, भरि कंचन झारी, धार निकारी, तृषा निवारी, हित चंगा. तीर्थकर की दुनि, गणधरने सुनि, अंग रचे चुनि ज्ञान थई, सो जिनवर वानी, शिवसुखदानी, त्रिभुवन मानी पूज्य भई. 3% हीं श्री जिनमुखोद्भव सरस्वती देव्य जल निर्व. स्वाहा. 1. करपुर मंगाया चंदन आया, केशर लाया रंग भरी, शारदपद वंदो मन अभिनंदो, पाप निकंदो दाह हरी. तीर्थकर. uOM ह्रीं श्री जिनमुखोद्भव सरस्वती देवै चंदन निर्व. स्वाहा. 2. सुखदास कमोद, धार कमोद, अति अनुमोद चंदसम, बहु भक्ति बढाई, करति गाई, हो हु सहाई, मात ममं. तीर्थकर. लीं श्री जिनमुखोद्भव सरस्वती देव्ये अक्षतान निर्व. स्वाहा.3. बहुकूल सुवास, विमल प्रकाश, आनंद रास, लाय धरे, मम काम मिटायो, शील बढायो, सुख उपजायो दोष हरे. तीर्थकर. OM ही श्री जिनमुखोद्भव सरस्वती दैव्य पुष्प निर्व. स्वाहा. 4. पकवान बनाया, बहु धृत लाया, सब विधि भाया, मिष्ट महा, पू युति गाउं, प्रीति बढाउं, सुधा नसाउं, हर्ष लहा. तीर्थकर. OM लीं श्री जिनमुखोद्भव सरस्वती देवै नैवेद्य निर्व. स्वाहा. 5. 3, ////////////////////////// ////////////////////////// Page #47 -------------------------------------------------------------------------- ________________ हरि दीपके जोत, तमय होत, ज्योति उद्योद् तुमहि चढे, तुम हो परकाशक, भरम विनाशक, हम घट भासक ज्ञान बढतीर्थकर. OM ह्रीं श्री जिनमुखोद्भव सरस्वती देव्य दीप निर्व. स्वाहा. 6. शुभ गंध दशो कर, पावकमे धर, धूप मनोहर खेवत है, सब पाप जलावै, पुण्य कमावै, दास कहार्वे सेवत है. तीर्थकर. OM ह्रीं श्री जिनमुखोद्भव सरस्वती दे धूप निर्व. स्वाहा. 7. बादाम छुहारी, लोंग सुपारी, श्रीफल भारी व्यावत है, मनवांछित दाता, मेट असाता, तुम गुन माता ध्यावत है. तीर्थंकर. uOM ह्रीं श्री जिनमुखोद्भव सरस्वती देवै फलं निर्व. स्वाहा. 8. नयन सुखकारी, मृदुगुन धारी, उज्जवल भारी, मोल धरे, शुभ गंध सम्हारा, वसन निहारा, तुम तन धारा, ज्ञान करें. तीर्थकर. OM ह्रीं श्री जिनमुखोद्भव सरस्वती दैत्रे वसं निर्व. स्वाहा. 9. (पोथी बंधन वस, नाणुं, अथवा अर्ध चढाववो.) जल चंदन अच्छत, फूल चरू चत, दीप धूप अति फल लावे, पूजाको ठानत, जो तुम जानत, सो नर घानत सुख पावै. तीर्थकर. OM ह्रीं श्री जिनमुखोद्भव सरस्वती देव्य अर्ध निर्व. स्वाहा. 10. जयमाला (सोरठा) OM कार निसार, द्वादशांग वाणी विमल, नमो भकित उरधार, ज्ञान करे, जडता हरे. पहला आचारंग बखानो, पद अष्टादश सहस प्रमानो, दूजा सूत्रकृतं अभिलाष, पद छत्तीस सहस गुरु भाष..1. तीजा ठाना अंग सुजाने, सहस बियालिस पद सरधान, चोथा समवायांग निहार, चोसठ सहस लाख ईक धारे.2. पंचम व्याख्या प्रज्ञप्ति दरशं, दोय लाख अठाइश सहस, छट्टा ज्ञातृकथा विस्तार, पांच लाख छप्पन हजार...3. सप्तम उपासकाध्ययन अंग, सत्तर सहसग्यार लख भंग, अष्टम अंतकृतं दश इस, साहस अठ्ठाइस लाख ते ईस.4. ////////////////////////// :, ////////////////////////// Page #48 -------------------------------------------------------------------------- ________________ नवम अनुत्तर दश सुविशाल, लाख बानवै सहस चवाल, दशम प्रश्रनव्याकरण विचार, लाख तिराना सोल हजार..5. ग्यारह, सुत्र विपाक सुभाष, एक कौड चौरासी लाख, चार कोडि अरू पंद्रह लाख, दो हजार सबपद गुरु शाख6. द्वादश दष्टिवाद पन भेद, ईकसौ आठ कोडि पनवेद, अडसठ लाख सहस छप्पन है, सहित पंचपद मिथ्या हा है...7. इकसो बारह कोडि बखानौ लाख तीरासी उपर जानो, ठावन सहस पंच अधिकाने, द्वादश अंग सर्व पद मानो.8. कोडि एकावन आठथी लाख, सहस चुरासी छहसो भाखं, साढे इकीस लोक बताये, एक एक पदके ये गाये...9. दोहा- जा बानी के ज्ञान से, सुझे लोक अलोक, धानत" जग जयवंत हो, सदा देतहों धोक. 3OM ह्रीं श्री जिनमुखोद्भव सहस्वती देव्य महाध्युं निर्व. स्वाहा. (नीचेनी आरती ललीत ध्वनिथी आरती बोलवी.) - जिनवाणी मातानी आरती. जय अम्बे वाणी, माता जय अबे वाणी, तुमको निशदिन ध्यावत, सुरनर मुनी शानी. श्री जिन गिरते निकसी गुरू गौतम वाणी, जीवन भ्रम तम नाशन, दीपक दरशाणी....... जय..1. कुमत कुलाचल-चूरण, वज सु सरधानी, नय नियोग निक्षेपण, देखन दरशाणी. ... जय..2. पातकपंख पखालण, पुण्य परम पाणी, मोह-महार्णव डूबत, तारण नौकाणी. ... जय..3. लोकालोक निवारण, दिव्य नेत्र स्थानी, निज-पर भेद दिखावन, सूरज किरणानी... जय.4. p// ////////////////////////// ////////////////////////// Page #49 -------------------------------------------------------------------------- ________________ श्रावकृमुनिगण जननी, तुमही गुण खानी, सेवक लख सुखदायक, पावन परमाणी..... जय.5. (पछी दरेक चोपडामां नीचे प्रमाणे मंगल अर्थे प्रथम लखवुं, त्यार पछी शांतिपाठ अने विसर्जन आगळ पाना नं. 34 प्रमाणे भणवुं, अने यथाशक्ति चार प्रकारनुं शासदान, आहारदान, औषधिदान तथा अभयदान दान करवुं.) श्री परमात्माए नमः श्री ऋषभदेवाय नम:, श्री महावीराय नम:, श्री गौतम गणधराय नम:, श्री केवलज्ञान लक्ष्मीदेवै नम:, श्री जिनमुखोद्दभव सरस्वती देवै नम:, श्री वीर निर्वाण संवत , विक्रम संवत ............. कारतक सुद 1, वार I.sa. 19 मंगल भगवान वीरो, मंगल गौतमोगणी, मंगल कुकुन्दा, जैन धर्मोस्तु मंगल. (पछी दरेक चोपडा पर चंदन अथवा कंकुना छांटणा मंगल सुचक करवा. पुष्पांजलि क्षेपण करवी. नीचेनो मंत्र बोलवो.) OM ह्रीं अर्हत् सिद्धार्यो उपाध्याय साधव शांति पुष्टि कुरु कुरु स्वाहा. (पुष्प क्षेपण करवा.) शांतिपाठ तथा विसर्जन पाठ आगळ पाना नंबर 34 प्रमाणे भणवुं. नोंध :- सरस्वती पूजन (चोपडा पूजन) नी सामग्रीनी यादी. शास्त्रीजी (उंचा टेबल पर मूकवा.) अष्टद्रव्य पूजाओ - चोखा, बदाम, टोपरा कटकी, धूप, जल, चंदन, केशर, कंकु, नाडाछडी, खुमचा र, केबी 2, वाटका 2, दिवी वगेरे. OM शांति शांति शांति. //////////////////// Page #50 -------------------------------------------------------------------------- ________________ परस्परोपग्रहो जीवानाम् दिगम्बर जैन धार्मिक ग्रंथो खरीदवानुं एक ज केन्द्र दि तकालय खपाटीया चकला, गांधापाक, सुरत-3. टे.नं. (0261) 427621