Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020586/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जिनदत्तसूरि प्राचीनपुस्तकोद्धार फन्ड (सुरत ) अन्थाकः-50 _ नमो नाणस्स ॥ श्रीखरतरगच्छालंकार श्रीजिनेश्वरसूरिशिष्य वाचनाचार्य विवेकसमुद्रगणिविरचित श्रीपुण्यसारकथानकम् ॥ gyanmandir@kobatirth.org (पद्यबद्ध) 'जगमयुगप्रधान भट्टारक श्रीमजिनकृपाचंद्रसूरीश्वराणां शिष्यरत्न उपाध्याय-पदालंकृत मुनिश्रीसुखसागरोपदेशेन श्रीमहासमुंदवास्तव्य श्रीश्रीमालगोत्रीय श्रेष्ठिमेघराजस्य धर्मपरायणा धर्मपत्नी-सौभाग्यवती-श्रीमती वसंतिबाई नाम्न्या कृतपंचमीतपोद्यापननिमित्तेन विहितेन द्रव्यसाहाय्येन प्रकाशिनं । प्रकाशक :-श्रीजिनदत्तसूरि ज्ञानभंडार कार्यवाहक-mu. surata. saM0 2001 meTa For Private and Personal use only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir madka :zA. गुलाबचंद लल्लुभाई श्रीमहोदय प्रेस, भावनगर. A%AAAAAAA% पुस्तकप्राप्तिस्थानमेघराज बगतावरमल जनरल मरचन्ट एन्ड कमीशन एजन्ट महासुमुन्द (sI. pI.) For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4% पाठकों से प्रस्तुत " पुण्यसारकथानक " नामक अन्ध में सार्मिक वात्सल्य का माहात्म्य उत्तम शैली से वर्णित है, इस प्रन्थ के प्रणेता वाचनाचार्य श्री 1008 विवेकसमुद्रजीगणि है, और आपने प्रकृत प्रन्थ vi0 saM0 1334 में निर्माण किया। आपको बहुमुखी प्रतिभा को हम क्या कहें ! इस लेखिनी में आपको प्रकाण्ड विद्वत्ता बतलाने की शक्ति कहां ? यहां तो मात्र इतना लिखना ही पर्याप्त होगा, कि आप खरतरगच्छालंकार दादा । साहेब श्री जिनकुशलसूरीश्वरजी के विद्यागुरु थे, जैसा कि उनकी चैत्यवंदन कुलकवृत्ति 5134 से ज्ञात होता है, यही उनकी उत्तम विद्वत्ता का प्रमाण है। जैसलमेर के पुरातन ज्ञानभंडार से इतिहास ही श्री अगरचंदजी नाहटा प्रस्तुत ग्रन्थ की प्रतिकृति लाये थे वह एक ही प्रति से प्रस्तुत ग्रन्थ संशोधित कर प्रकाशित हो रहा है। संशोधन परमपूज्य गुरुवर्य उपाध्याय श्री श्री श्री 1008 सुखसागरजी महाराज साहेब एवं जेठालालभाई शास्त्रीने बहूत सावधानीपूर्वक किया है । तथापि स्खलना पाठक सुधारें। अन्य प्रकाशन कार्य महासमुंदनिवासी श्रीयुत मेघराजजी श्रीश्रीमालजी की धर्मपरायण धर्मपत्नी a. सौ. श्रीमती वसतिबाई के तपाराधन के उद्यापन के उपलक्ष में दी हुई आर्थिक सहायता से हो रहा है। हम चाहेंगे कि सजनगण वांचन श्रवण कर ज्ञान वृद्धि कर के आत्मकल्याण करें । महासमुंद विजयादशमी मुनि मंगलसागर saM0 2001 9C-CC%% For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्रीजिनदत्तसूरि-प्राचीन-पुस्तकोद्धार-फण्डद्वारा मुद्रितपुस्तकानि गणधरसार्धशतक संवेगरंगशाला कल्पसूत्र-कल्पलताव्याख्या आंतरगतप्रकरणम् श्रीपालचरितं प्राकृत-भाषांतर प्राकृतव्याकरणं जयतिहुअणवृत्तिः द्वादशपर्वव्याख्यानभाषा विधिमार्गप्रपा दिवालीकल्पः जीवचारादि प्रकरणभाषा सप्तस्मरणटीका प्रश्नोत्तरसार्धशतकम् कल्याणमंदिरस्तोत्रटीका गाथासहस्री विशेषशतकः भक्तामरस्तोत्रटीका अतिमुक्तकमुनिचरित्रम् (मुद्रणावस्थायां) संदेहदोलावलीवृत्तिः द्वादशकुलकविवरणं गणधरसार्धशतकवृत्तिः पंचलिंगिप्रकरणम् षट्स्थानप्रकरणम् कल्पद्रुमकलिकाटीका चैत्यवंदनकुलकवृतिः(त्तिः) धन्यशालिभद्रचरित्रम् पुण्यसारकथानकम् अनुयोगद्वारसूत्रमूलं धन्यचरित्रम् पोषधविधिप्रकरणवृत्तिः कल्पद्रुमकलिकाभाषांतरं सामाचारीशतकम् पुस्तकप्राप्तिस्थानम् श्रीजिनदत्तसूरि ज्ञानभंडार, गोपीपुरा, सीतलवाडी उपासरा, mu0 surata. RRRRC For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || श्रीस्तंभनपार्श्वनाथाय नमः ॥ वाचनाचार्यविवेकसमुद्रगणिविरचितं । ॥ अथ श्रीपुण्यसारकथानकम् ॥ दान मुख्य चतुष्पादा, पुण्यदुग्धा दयानना । श्रीपार्श्वनाथगीः काम, - धेनुर्दद्यान्मनोमतम् ॥ 1 ॥ श्री साधम्मिक वात्सल्यं, गर्त्तापूरं दृढं सुधीः । विदध्याद् येन सम्यक्त्व, प्रासादोऽत्र स्थिरो भवेत् ॥ 2 ॥ वात्सल्यादस्थिरा धर्मे, स्थिरतां यान्ति देहिनः । जायन्तेऽतिस्थिरतराः पूर्वमेव स्थिराः पुनः ॥ 3 ॥ साधुवादोऽपि चेत्थं स्यात्), वर्त्तन्तेऽप्य(त्र) देशजाः । अप्यनाजातयो जैना, अन्योन्यं सोदरा इव ॥ 4 ॥ युग्मम् ॥ पूर्वमालाप, मुत्सवादिषु संस्मृतिम् । परिभूतौ परित्राणं, रुजि वैद्यौषधप्रदाम् ॥ 5 ॥ सीदतां वृत्तियोगं च, नोदनं च प्रमादिनाम् । तेन तेषां विनिर्मान्ति, धन्या वात्सल्यबुद्धितः ॥ 6 ॥ वात्सल्यं दानमुख्यानां संसारार्णवमञ्जकम् । जिनधर्मप्रपन्नानां तदेव भवतारकम् ॥ 7 ॥ यः स्तोकमपि निर्माति, वात्सल्यं समधर्म्मसु । स शुद्धवासनः पुण्य, सारवल्लभते शिवम् ॥ तथाहि 9. यथा ' प्रदानं ' शब्द (ब्दः) तथा 'प्रदा' शब्दो द्वितीयान्तः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punnysaarkthaankm| SCA4A5 // 1 // 4%AEKRECACK दासीयद्देववास्तव्यं, सुधाकुण्डसरोवरम् । कैल्पशाखीयमानदु, बभौ स्वर्णपुरं पुरम् ॥ 9 ॥ प्रासादा यत्र जैनेशा, जनदृष्टिमृगा ब्ले:(मृगाव्ले.)| रेजुरानन्दहेतुत्वा,-दपूर्वा वागुरा इव । / 10 ॥ देयादाक्षिण्यनीत्यादि,-धामानन्दितभूतलः । र्जिनचन्द्रोऽभवञ्चन्द्र, इव श्रेष्ठ्यत्र सद्वसुः ॥ 11 ॥ रूपं निरुपम यस्याः, शीलमाश्चर्यमन्दिरम् । सौभाग्यमस्त्यरो(हो)काम्यं, साऽस्य शीलवती प्रिया ॥ 12 ॥ तयोराहतधम्मक,-तानयोस्तनयोऽभवत् । धर्मसाराभिधो भोग,-भङ्गीषु सततं रतः ॥ 13 ॥ भवकष्टोत्कराराम,-वारिदान् व्यसनान्यलम् । सेवन् जज्ञे धर्मसारः, प्रमत्तो धर्मकर्मणि ॥ 14 ॥ शालिदाल्यादिकं भोज्यं, कृत्वा तात्कालिकं वरम् । निःस्वादूकृतपीयूषं, नानाभङ्गिभिरद्भुतम् ॥ 15 ॥ परिवेष्य सदा वक्ति, बोधाय जननी सुतम् । जेमन् पेयुषितं नित्यं, वत्स दुःखी भविष्यसि ॥ 16 ॥ युग्मम् । ततोऽवादीत्सुतो मात,-भोज्यं तत्कालनिर्मितम् । दत्वा पयुषितं वक्षि, किमेवं पुरतो मम ॥ 17 ॥ तूष्णीभूय तदा माता, भूयोऽपि प्रतिवासरम् । परिवेष्याशनं पूर्व, तदेवावोचतात्मजम् ॥ 18 ॥ 1. दासीयन्तः कोऽर्थः ! दासतुल्याः देववास्तव्या यत्र तत् । 2. सुधाकुण्डवत् आचरन्ति सुधाकुण्डतः सुधाकुण्डन्ति सरोवराणि यत्र । 3. कल्पशाखीयमानाः, कोऽर्थः ! कल्पवृक्षतुल्याः द्रवो वृक्षा यत्र तत् । 4. जिनेशस्य इमे jaineshaaH। 5. दयादाक्षिण्यनीत्यादीनां धाम तेजः तेन आनन्दितभूतलः । 6. जिनचन्द्रनामा श्रेष्ठी । 7. वसूनि किरणानि यस्य वसुः(सु) द्रव्यं यस्य । 8. भवकष्टस्य उत्कराः-समूहाः, त एव आरामाः, तेषु वारिदाः, तान् ॥ 9. पर्युषितं-शीतं अन्नम् । %25ACEk ॥ 1 // For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECASIA वाचोऽस्या उदिते तच्चे, मात्भोक्स्स्येऽद्य् नान्यथा । एवमाग्रहमाधाया,-वतस्थे तनयोऽन्यदा ॥ 19 ॥ मातोचे मम वाचोऽस्या, स्तचं पृच्छाधुनाऽऽगतम् । उद्याने ज्ञानपाथोधि, श्रुतसागरसाधुपम् । / 20 ॥ तत्पार्श्वे सोऽगमद् याव,-च्छ्रीसूरिः स्वयमेव हि । बभाषे तावदेतं त्वं, सन्देहं प्रष्टुमागमः ॥ 21 ॥ सिद्धचेटकमातङ्ग,-श्रावकः स्थावराभिधः । सौभाग्यपुरवास्तव्यः, सन्देहं तेऽपनेष्यति ॥ 22 ॥ अहो ! आश्चर्यमाश्चर्य, यज्ज्ञानाम्भोधिरप्यसौ । प्रेषयामास मातङ्ग,-पार्श्वे मां संशयच्छिदे ॥ 23 ॥ तद्धतुनेह केनापि, भाव्यं कार्यमदो मम । बुधादेशाः कृता नृणां, शुभ(भो)दर्का भवन्ति यत् ॥ 24 ॥ विचिन्त्यैव(वं स) सौभाग्य,-पुरं प्रस्थितवान् द्रुतम् । तृष्णाः प्राप्य पीयूषं, किमाकण्ठं ने पात्यलम् ? ॥ 25 ॥ ॥tribhirvishesskm / / सुरेन्द्रपुरसौभाग्य, कमलाकेलिसमनः । श्रीसौभाग्यपुरस्याप, धर्मसारो बहिः क्रमात् ॥ 26 ॥ विरसीकृतपीयूष,-रसान् चारुरसाम्भसः । सरोव्रातान् महल्लो(हालो)ल,-हस्तैराह्वयतः किल ॥ 27 ॥ 1. शुभ(भो)दाः, कोऽर्थः ? आदेशकरणकाले शुभफलप्रदा भवन्ति । 2. अपितु न रक्षत्येव ("न पिबत्यलम्" इतिपाठः स्ण्भ्व्ति)| 3. 'विरसीकृत ' इत्यादित्रिभिः श्लोकैः सम्बन्धः । धर्मः kI0 पश्यन् कर्म सार(सरो)वातान्-सरोवरसमूहान् । kI0 चारुरसानि अम्भांसि-जलानि येषु तान् । आयतः । कैः ? महाकल्लोलहस्तैः । तथा पश्यन् कर्म आरामसञ्चयान् । kI0 गृहीतं नन्दनवनस्यामान For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punnysaarkthaankm| AKASHANCHAL गृहीतनन्दनामान,-मानानारामसञ्चयान् । प्राकारं स्फाटिकं क्षिप्त,-शीतांशुग्रहतारकम् । / 28 / / पश्यन्नानन्दपीयूष,-इदमग्न इवासको । धून-धून शिरोऽस्तावी,-देवानामनिमेषताम् ॥ 29 ॥ त्रिभिर्विशेषकम् ॥ विमानितविमानानि, सदनानि विलोकयन् । प्रविवेश पुरं चित्रा-श्चर्यविभ्रममन्दिरम् ॥ 30 ॥ रत्नकाञ्चनरूप्यादि,-वस्तूनामाकरानिव । आगतान् विपणीमृर्द्ध,-ग्रीवो यावद्विलोकते ॥ 31 ॥ जराजर्जरसर्वाङ्ग, सितरोमकचोच्चयम् । मांसशोणितनिर्मुक्तं, शुष्कार्कतरुसोदरम् ॥ 32 ॥ नितान्तं लम्बमानाङ्ग, सिकाकचसञ्चयैः । निराबाधप्रदेशस्थै,-हरित्पूरैरिवाचितम् । / 33 ॥ सदा कर्मकृतेर्मूल,-घृष्टहस्तनखोत्करः । असंस्कृततया लम्बै,-भीष्मं पादनखैरलम् ॥ 34 ॥ से त्वतः कम्प्रपाणिभ्यां, तुषमुख्यापनुत्तये । धान्यादिपिटिका गुर्वी,-रुत्क्षिपन्तं महानिले । / 35 ॥ मानं प्रभूतमानं यैस्ते तान् । तथा पश्यन् कर्म प्राकारं क्षिप्ता निराकृताः शीतांशुग्रहतारका यत्र धर्मसाराः । kI0 आनन्दपीयूषधे निमनः असौ अस्तावीत् कर्म देवानां अनिमेषताम् । किं कुर्वन् ! धूनन् धूनन् कर्म शिरः व्याप्तम् । 2. विमानित =अव्ग्न्नित्0|3. हट्टश्रेणि । 4. अवलोकते श्रेष्ठी । kI0 ऊर्द्धग्रीवः कर्म विपणीन् हट्टान् । उत्प्रेक्षते रत्नादीनां आकरान् । kI0 आगतान् इव । 5. स तु श्रेष्ठी अतः । 6. पक्षतः धर्मसारः कर्म श्रेष्ठिना(न) की. उरिक्षपन्तम् उड्डापयन्तं कर्म धान्यादिपिटिकाः । kI0 गु/H । क ? mhaavrtprdeshe| कस्मै ! तुषकीटकमुख्यानां स्फेटनाय । काभ्यां ! कम्प्रपाणिभ्यां । कस्मात् उड्डापयन्तं, अतः कोऽर्थः ? धान्यसञ्चयात् । SABANGALORCAOMOMOM // 2 // For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RASSACROGRAM आत्तक्रयाणकद्रव्यं, याचमानैर्जनैः समम् । कलहायमानं दुर्वाग,-विसरैमर्मवेधिभिः ॥ 36 ॥ नानास्थानकसंस्यूता,-तिशटितमलीमसम् । अओद्धाटपुतं छिद्रा,-कीर्ण बिभ्रतमंशुकम् । / 37 ॥ मा यासीदिति निर्मूल्य,-सुरत्नमिव यत्नतः । अर्द्धघृष्टं घुण्टपूगं, बध्नन्तं, वसनाचले ॥ 38 ॥ विमुक्तं दानभोगाभ्यां, तद्धनत्वेन लोकतः । प्रसद्धिप्राप्तकृपण, पितामहान्यनासकम् । / 39 / / श्रेष्ठिनं धनसाराख्यं, कस्मिंश्चिद् विपणावसौ । दुर्गन्धातिमलक्लिन्न,-शरीरं तावदेक्षत ॥ 40 ॥ दशभिः कुलकम् । पप्रच्छ धर्मसारस्तं, कुत्रास्ति स्थावराभिधः । मातङ्गः श्रावकः सिद्ध,-चेटकः सर्वतत्ववित् ॥ 41 ॥ यद्वारे चिश्चिकावृक्षो, विद्यते निथ्यपाटके । सदनं स्थावरस्यउदो, ज्ञेयमित्यचिवानसौ ॥ 42 ॥ धर्मसारो द्रुतं प्राप्तः, स्थावरस्य निकेतनम् । उक्त्वा स्वमावगीर्मुख्यं, वृत्तान्तं स्र्व्मात्म्न्ः॥43॥ जैगाद स्थावरतं मे, सन्देहं स्फोटयाञ्जसा । उदिते पद्मिनीबन्धौ, तमस्तिष्ठति किं क्वचित् ॥ 44 ॥ युग्मम् । / उद्यत्सर्वाङ्गरोमाश्चो, vikA~mbujalocanaH / सहर्षः स्थावरोऽवादी,-लब्धशेवधिनिःस्ववत् ॥ 45 ॥ SARKAROSAECOM 1. जनैः kI0? याचमानैः कर्म-गृहीतं क्रयाणकस्य द्रव्यम् । 2. कलहं कुर्वन्तम् । 3. स्फटितम् । 4. अदः एतत्सदनम् । 5. जगाद धर्मसारः हे स्थावर ! इदं संदेहं स्फेटय । 6. उद्यन्ते(न्ति)सर्वाङ्गरोमाञ्चानि यस्यासौ u0| 7. विकचः(चे) विकस्वरः(रे) अम्बुजवत्लोचने यस्य सः । 8. निर्द्रव्यवत् लब्धकोशः । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुन्न्य्सार्क्थान्क्म्। ॥ 3 ॥ www.kobatirth.org अद्य मे फलितं भाग्य, मद्योदैव सुदिनं मम । सानुकूलो विधिर्मेऽद्य यत्सधर्मेक्षितो भवान् ॥ 46 ॥ पितृमात्रादिभिः प्राणी, संयुज्येत भवे भवे । अमितैः सुकृतैः किन्तु, सम्बन्धः समधर्मणा । / 47 / / तज्ज्ञानं तद्धनं शक्तिः, सा कलाकौशलं च तत् । तत्र साधम्मिकस्यार्थे ऽधुना व्यापारयेऽस्मि यत् ॥ 48 ॥ अद्य त्वं मेस्तिद्वि (थि)र्भूयाः कार्या न प्रार्थनाऽन्यथा । किं कस्यापि हि कल्पद्रु - विफली कुरुतेऽर्थिनम् ॥ 49 ॥ धर्म्मसारोऽथ तं स्माह, पेशलं भवतोदितम् । विरुद्धं निजजाते, -'दः कर्तुमुचितं कथम् ? ॥ 50 ॥ स्थावरोऽथाभ्यधाद् बन्धो !, जानानः श्रुतमार्हतम् । नास्मि जातिविरुद्धं ते, करिष्यामि कथञ्चन ॥ 51 ॥ यत उक्तं कल्पे लउत्तरंमि विठिया, न लोगनिवाहरुत्तिमिच्छति । लोगजढे परिहरओ, तित्थवि बुड्डी विवनो य ॥ 52 ॥ अतोऽहं कृपणपिता, महाङ्के तव भोजनम् । दापयिष्ये न कार्यों मे, भावभङ्गस्त्वया पुनः । / 53 / / भावभङ्गोस्स्य भून्मेति, श्रेष्ठस्तद्वचोऽखिलम् । अमंस्त सत्तमा यस्मा - दाक्षिण्याम्भोधयो भृशम् ॥ 54 ॥ 1. समधर्मणा, कोऽर्थः ? तुल्यधर्मणा अत्रशब्दः । 2. निजजातेः कोऽर्थः ? वणिग्जातेः अदः भोजनं विरुद्धं कर्तुं कथमुचितम् ? / 3. ' लउत्तरंमि वि ठिया ' कोऽर्थः ? लोकोत्तरमार्गे, कोऽर्थः ? जैनमार्गे स्थिता नराः । न लोकबाह्यां युक्ति इच्छन्ति । लोकविरुद्धपरिहारकस्य नरस्य तीर्थवृद्धिर्भवति । तथा विशिष्टवर्णः । कोऽर्थः 1 यशश्च भवति । 4. सत्पुरुषाः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 3 // Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सहर्ष स्थावरोऽथैत - मभ्यधान्मधुराक्षरम् । भुक्त्वाऽऽगच्छेर्यथा सद्यो', पेनये तव संशयम् । / 55 / / आगत्य थावरेणाथ, भोजनं कृपणापणे । यथेच्छं दापितं चारु, धर्मसाराय सादरम् । / 56 / / कृपणेनापि तदवा, पाकार्थद्रव्यलोभतः । स्वगृहे प्रैष्यसौ लोभा, -भिभूतः किं न कारयेत् ॥ 57 ॥ धर्ममा विशन् गेहे, श्रेष्ठिन्यैक्ष्योपलक्ष्य च । ऊचे त्वं (त्वं मे ) पितृभ्रातृ-पुत्रो भ्राता ततो मम ॥ 58 ॥ वारिधेरिव चन्द्रेण त्वयाऽऽनन्दोऽद्य मेऽजनि । भोक्तव्यं मामकं भ्रात, -भजनं स्नेहतोऽधुना ॥ 59 ॥ अभ्यधाद्धर्म्मसारोऽथ, भग्निः (भगिनि ) ! साधूदितं त्वया । परं स्थावरतो लब्ध, - मद्य भोक्ष्यस्मि ( भोक्ष्यामि ) भोजनम् ॥ 60 ॥ जगाद श्रेष्ठिनी भ्रात, -र्न युक्तं भवता कृतम् । आत्तं चण्डालदत्तं यद्, भोज्यं लज्जेऽस्मि सर्वतः ॥ 61 ॥ धर्मसारोऽभ्यधाद् भग्नि 1, मम साधम्मिकोस्सकौ । अस्य पार्श्वे च कार्येणा - हमागामिति हेतुना ॥ 62 ॥ मयास्सि भोज्यमेतस्य चण्डालस्याप्यतः परम् । यदि त्वं भाषसे किञ्चित्तदा मे शपथोऽस्ति ते ॥33॥ युग्मम् ॥ भ्रातुर्विज्ञाय निर्बन्धं, दुर्भेदं श्रेष्ठिनी ततः । भोज्यं पक्त्वा तदेवैतं, भोजयामास भक्तितः ॥ 64 ॥ भुक्त्वा यावद् व्रजत्येष, स्थावरीयं गृहं प्रति । अमृणोत्तावदाक्रन्दं तत्रातिविरसस्वरम् ॥ 65 ॥ 1. स्फेटयामि । 2. आतं गृहीतम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punnysaarkthaankm| C%ESHOCIEOC सोप्राक्षीनरमायान्तं, किमाक्रन्दोऽतिदुःश्रवः । तेनोचे स्थावरः कीर्ति,-शेषोऽभूच्छलतोऽधुना ॥ 66 / / वज्रेणेव हतोऽत्यन्तं, विच्छायवदनो हृदि । धर्मसारस्तदा दध्या,-वहो! हा ? मे रिपुर्विधिः ॥ 67 ॥ दुष्कर्मदन्तिना वाञ्छा,-लता मे सकला अपि । कथं चूर्णीकृताः सद्यो, यत्नश्च विफलोऽभवत् ॥ 68 ॥ विमना धर्मसारोऽथ, भग्नीमेत्येत्यभाषत । निजे यास्याम्यहं गेहे, विपन्नः स्थावरो यतः ॥ 69 ॥ साश्रुः साऽभाषत भ्रात,-स्तिष्ठ श्वैस्तनवासरम् । तदा(वा)तिथ्यं विधायास्मि, हृष्टं स्वं विदधे यथा ॥ 70 ॥ किश्चात्र जिनचैत्यानि, साक्षाचिन्तामणीनिव । अनाराध्य कथं यासि, भ्रातनिष्पुण्यमौलिवत् । / 71 ॥ दन्तैमाऽत्वाङ्गुली यो,-प्यूचे सा योतदश्रुका । श्वस्तनं दिवसं भ्रात,-रव(त्र)स्थेयं यथा तथा ॥ 72 ॥ कल्पायमानयामोऽपि, विमना अपि नै(नि)ष्प्रभः । गाढभनीवचोरश्मि, बद्धो भ्राताऽवतस्थिवान् ॥ 73 / / ततः प्रातर्द्वितीयेऽहि, श्रेष्ठिनी विपणौ स्वयम् । गत्वोचे श्रेष्ठिनं वाचा,श्योतन्त्येव सुधारसम् ॥ 74 ॥ शालिदालिसुगन्धाज्य, प्रमुखं वस्तु देहि मे । यथा स्वभ्रातुरातिथ्यं, विदधे ते प्रसादतः ॥ 75 ॥ 1. विमनाः=भममनाः । 2. सह अश्रुभिर्वर्तते साश्रुः । 3. प्रभातदिनम् । 4. सहर्षम् । 5. त्र्योतन्ति अश्रूणि यस्याः saa0|6. विंशतिकोटाकोटिसागरैः कृत्वा एकः कल्पः । तथा दशकोटाकोटिपल्योपमैः कृत्वा एकः सागरः । कल्पवत् आचरति कल्पायमानः, कोऽर्थः ! कल्पसंख्याप्रमाणो यामः paharo yasya sH| CALC05%AC%Ara H ORROADS // 4 // CRE For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4%ASSAGA4%A434 भक्षितो वृश्चिकेनेवो,-च्छलन् कोपारुणेक्षणः । भैरवारवमाचष्टे, कृपणो वल्लभां प्रति । / 76 ॥ याचके गृहमायाते, ब्रुवेऽहं किमसौ च कः । गृहे सम(मम)समायातो, दुःखान्यादाय याहि मे ॥ 77 ॥ चटितुं द्वारि कस्यापि, न ददे स्वगृहे सदा । संतिष्ठे मृर्छित इव, केनचिद्गाढमर्षितः ॥ 78 ॥ न धर्म काकिणीमात्र,-मपि वित्तं व्ययाम्यहम् । निधाने निदधे किन्तु, बिलेऽन्न कीटिका इव ॥ 79 ॥ नागस्येव शिरोरत्नं, मृगारेरिव केशरान् । बान्धवा अपि न स्प्रष्टुं शक्नुवन्ति धनं मम ॥ 8 ॥ दूरदेशाचिरायातो,-'तिनि:स्वो विपदं gtH। priyo'pi sodaro भ्राता, बिभ्रदाशां गृहेऽविशत् ॥ 81 ॥ अर्धचन्द्रेण वैरीव, गृहानिष्कासितो न किम् । सीदन्मैनष्कं त्वं, (वेत्सीदं किन मत्कं त्वं) श्व(ह्य)स्तनमपि चेष्टितम् ॥ 82 ॥ युग्मम् ॥ अक्षतादि निषेध्यान्य-तुलसी देववेश्मनि । न(त)व यान्त्या अनुज्ञाता, तत्कि न बहुमन्यसे । ॥ 83 / / शालिदाल्यादि देहीति, ब्रुवन्त्यास्तव तत्क्षणात् । मस्तकादापदान्तं मे, शूलमायाति दुस्सहम् ॥ 84 ॥ SAMACROGRESSESASE 1. हे मण्डल ! किं समायातः ? / (व्यशीतितमश्लोकस्यायमर्थः ज्ञेयः ) अनुज्ञाता, कर्म-तुलसी, केन ! मया निषेध्य, कर्म-अन्यत् , अन्यत् kiM0 स्तु अक्षतादि, कस्य !, तव, क ? देवगृहे, इत्यर्थः । 2. लोहडियाविंशतितमो भागः काकिणी उच्यते । 3. मनःसम्बन्धिम् ( मम संबन्धि ) / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुण्यसार-18 क्थान्क्म्॥ ॥ 5 ॥ SAKAL कुलीना अनुवर्तन्ते,-'भिप्रायं स्वपतेः सदा । सतीनामिह योषानां, पतिरेव हि देवता ॥ 85 ॥ मम प्राणहरः shaali,-दाल्यादिद्र्विन्न्व्य्य्ः। न ते कारयितुं युक्तो, रक्षन्त्याः स्वकुलीनताम् । / 86 ॥ बन्ध(न्धु)स्नेहग्रहग्रस्ता, चेत्कथञ्चिन्न तिष्ठसि । तदा भुङ्क्तां मया सार्द्ध, तैलबल्लानसावपि । / 87 ॥ अथ भाद्रपदाम्भोदा'',-नना गद्गदनिःस्वना । नितान्तप्रक्षरनेत्रा, श्रेष्ठिनी न्यगदत्पुनः । / 88 / / यत्र संपद्यते श्रद्धा, त्रिदशाधिपतेरपि । तादृग्भोज्यं सदा भुते, भ्राता मेऽपि स्वसमनि ॥ 89 ॥ कुभोज्यं ददतीदृक्षं, स्वभ्रात्रेऽस्मि स्वबन्धुषु । कुत्र दर्शयितुं शक्ता, मुखं लज्जामलीमसम् 1 ॥ 90 ॥ कुपितः कृपणोऽवादी,-द्धनं यस्य क्रमागतम् । तस्य चैव यतो न स्या,-दाबाधा काऽपि चेतसः ॥ 11 ॥ घर्ष-घर्ष भृशं पाणि,-पादमात्मीयमन्वहम् । नारकेणेव कष्टेनो,-पाय' तद्रविणं मया । / 92 ॥ अम्भोधिवद्गभीराया, स्तटिन्याः परतीरतः । मया माघनिशीथेऽप्या,-नीय विक्रीतमिन्धनम् ॥ 93 ॥ ललाटन्तपमार्तण्डे, भीष्मे ग्रीष्मेऽप्येर(रु)न्तुदैः । किरणैलकुटैर्बाद, हन्यमानो निरन्तरम् ॥ 94 ॥ धाराधरीभिराराभि,-रिव धाराभिरन्वहम् । तुद्यमानो दूरदेशा,-न्मू नैष कणाद्यहम् ॥ 95 ॥ युग्मम् । / पेषखण्डनपानीया,-नयनाद्यैः कुकर्मभिः । चतुष्कं धनकोटीनां, मयाऽमेल्यतिकष्टतः ॥ 96 ॥ 565CARROADS 1. अर(रु)न्तुदैर्मर्मवेधिभिः । 2. मेघसत्काभिः । 3. पीड्यमानः । 4. आनैषं, कोऽर्थः ? आनीतवान् । ॥ 5 ॥ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 45RALAOMOM kizca कान्ते ! न जानासि, विमुढा स्त्रीस्व्भाव्त्ः। महत्या आपदः सद्य,-छुद्य(व्य)तेऽर्थप्रभावतः ॥ 97 ॥ धनिनां दूरतोऽप्येत्य, बान्धवीस्युषिओऽपि हि । निर्धनानां रिस्युर्य,-प्रीतिमन्तोऽपि बान्धवाः ॥ 98 ॥ ने किश्चिच्चित्रमेतद् य-निर्धनं तृणवन्नरम् । मन्यते जनतेषाऽपि, यत्स्वं पांशूपमं स्वयम् ॥ 99 ॥ प्रवृत्तः पूरणायैवा,-प्रयोज्यत्वं सतां व्रजन् । अर्थशून्योऽपि शब्दोऽपि, निन्द्यते किं पुनः पुमान् ॥ 10 ॥ सैवैषा धीहृषीकाणां, तदेव निखिलं बलम् । तदेव च वचो व्यक्तं, ख्यातं नाम तदेव च । / 101 ॥ हस्तपादशिरोमुख्या,-स्त एवावयवाः समे । पुमान् स एव सर्वाङ्ग, सुन्दरो नीतिकोविदः ॥ 102 ॥ तदेव नगरं स्वीय, त एव च जना अपि । अन्यादृक् तत्क्षणात्प्राणी, दृश्यते ही धनक्षयात् ॥ 103 त्रिमिर्विशेषकम् । / स्वामिभृत्यविभागो यो, दृश्यते भुवनेऽखिले । सोऽपि संपद्यते नून, श्रीप्रसादास्प्रसादतः ॥ 104 ॥ OMRSC5HER:CARECOMOMOM 1. अबान्धवा बान्धवाः स्युर्बान्धवीस्युः, इत्यर्थः । 2. अरिपवः रिपवः स्युः रिपूस्युः । 3. मन्यते, की-जनता लोकः, कर्मनरं, kI0 निर्धनं, kI0 तृणवत् , यत्-यस्मात् एतत् न किञ्चिच्चित्रम् । तथा मन्यते, कर्म-एष नरः, kI0 निर्धनः, कर्म-स्वं=आत्मानं, का-स्वयं आत्मना, kI0 स्वं आत्मानं पांशूपम, कोऽर्थः ? एण तुल्यम् । 4. स नरः संपन्नः पूरणाय । 5. निन्द्यते, कर्म-शब्दः । kI0 अर्थशून्यः, kI0 पूरणाय प्रवृत्तः, kI0 सतां पण्डितानां अप्रयोज्यत्वं स्वजनः । तथा किं पुनः पुमान् । कोऽर्थः । यत् पुमान् अर्थशून्य द्रव्यरहितः पुमान् निन्द्यते ततः kimucyate । 45 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुन्न्य्सार्क्थान्क्म्। ॥ 6 ॥ www.kobatirth.org असन्तोऽपि गुणा यस्यां सत्यां वृष्टाविवाङ्कुराः । स्युर्यान्त्यां यान्ति सन्तोऽपि, त्याज्या सा स्यात्कथं रमा 1 ॥ 105 ॥ शाल्यादिवेचनादेतद्, गुणरत्नैकरोहणम् । धनं न स्फेटये मूढे !, भवत्या वचनादहम् ॥ 106 ॥ भूयो वक्ष्यसि चेत्किश्चि तदा भक्ष्यामि ते मुखम् । इत्युक्त्वा कृपणः क्रुद्धो, मौनमास्थाय तस्थिवान् ॥ 107 ॥ स्थालीर्बुध्नाननाऽजस्रं, श्रवद्भिर्बाष्पसञ्चयैः । पङ्किलां कुर्वती भूमिं चिन्तयामास सा ततः ॥ 108 ॥ अन्यस्मिन् सदने कर्म कुर्वती कर्मकर्यपि । यादृशं लभते भोज्यं, तादृशं नोत्सवेऽपि मे । / 109 ॥ रथ्यादिपतितैः शीर्ण, - जीर्णैरनुपकारिभिः । चीरैः कन्थे विधायाऽस्मि, संवृणोम्यङ्गमात्मनः ॥ 110 ॥ भूषा आददिरेऽनेन, लब्धाः पितृगृहादपि । साधण्यसूचिकाः काच, मणिका अपि नो करे ॥ 111 ॥ अक्षता नैव पश्चापि, दत्ता देवगृहे मया । दग्धापि बट्टिका भिक्षोर्न कस्यापि कदाचन ॥ 112 ॥ चातुर्मासिकमुख्येऽपि, कस्मिंश्चिन्न सुपर्वणि । काणं कपर्दकमपि, धर्मे वेचयितुं लभे । / 113 ॥ धर्मार्थ कामशून्याया, मालत्या इव कानने । निखिलं जीवितं जन्म, बभ्रुव विफलं मम ॥ 114 ॥ कार्यमस्य मयाऽऽतिथ्यं, निजभ्रातुर्यथा तथा । इत्यालोच्याथ साऽन्याट्टे, जगृहे शालिमुख्यकम् ॥ 115 ॥ 1. असन्तोऽपि गुणाः स्युः, यस्यां रमायां सत्यां । तथा रमायां सत्यां (यान्त्यां ) सन्तोऽपि गुणा यान्ति सा रमा= लक्ष्मीः त्याज्या यथा दृष्टौ सत्यां भौसौ (भूमी) अङ्कुराः स्युः । 2 पितृगृहलब्धानि आभरणानि अनेन मम भर्त्रा गृहीतानि । 3. साविधवत्व (सधवात्व) काः । सूचिः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 6 // Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandie www.kobatirth.org CHORSHASTROCESS sana गत्वा पचत्येषा, यावद् भोज्यं सुभङ्गिकम् । विपणेस्तावदायातः, कृपणोऽवोचत पियाम् ॥ 116 ॥ अद्यार्द्धपलिकातैल,-मानीतं मयकाऽऽपणात् । यथा स्याद् बहु सर्वेषां, वल्ला राद्धाः किमु प्रिये ! ॥ 117 ॥ तयोचे प्रिय ! सर्वेषां, निमित्तं शालिमुख्यकम् । अद्य राद्धमतो भाव्यं, भवता(तो)'प्येतदेव हि ॥ 118 ॥ एतत्कान्तावचः श्रुत्वा, श्रुतितप्तत्रपूपमम् । क्रुद्धोऽप्यन्तरदोऽप्याशु, देहीत्यथ स ऊचिवान् ॥ 119 ॥ ततः कान्ताऽवदत्कान्त !, क्षणमेकं प्रतीक्ष्यताम् । घृतपूरयुगं याव-दिदमुत्तारयाम्यहम् ॥ 120 ॥ वाचेति विद्युतेवैष, हतो दष्टोऽहिनेव वा । मृञ्छितस्तत्क्षणादेव, पपात पृथिवीतले । / 121 ॥ कथश्चिल्लब्धसञोऽसौ, वह्निज्वालास्ववस्थितः । सर्वदेहोल्लसद्दाहः, कोपादित्थमभाषत ॥ 122 ॥ डाकिनी भवती नूनं, छलनैकपरायणा । द्रविणं जीवितं मे यत् , सकलं नयति क्षयम् ॥ 123 ॥ चामुण्डे ! दुष्टतुण्डे ! त्व,-मानीता निजपाणिना । स्वसाखननीदोष, ददे कस्य ततोऽधुना । / 124 ॥ त्वदीयं चेष्टितं क्रूर, सदा दुःखनिवन्धनम् । विलोक्य राक्षसीं भद्रां, त्वत्तो मन्येऽहमन्वहम् ॥ 125 ॥ SHRA%AR 1. श्रुति0 (तेः)त्रपू0 त्रपुणा उपमा उपमानं यस्य तत् । 2. परं स कृपणः ऊचिवान् , kI0 कृपणः ? अन्तः हृदि क्रुद्धः, कर्मआशु-शीघ्रं ( अदः इदम् ) शालिदाल्यादिकं देहि मे इत्यूचिवान् , इत्यर्थः । 3. भवती त्वं, kI0 ddaakinii। For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसार कथानकम् । ॥ 6 ॥ ॥ www.kobatirth.org कर्णा पृथुभोगावं, द्विजिह्वा वक्रगामिनी । कैस्य संपद्यते (से) नैव, सर्पिणीव भयङ्करा 1 / / 126 / / अम्भस्यम्भोनिधेर्मातुं, चुलकैश्चिरजीविभिः । शक्यते सुखतो नूनं, न दोषास्तव कैश्चन । / 127 / / इत्यादि दुर्वचः क्षिवा, मृदू शून्यौ करावुभौ । नितान्तं कुट्टयन् वक्षो, दध्य (ध्यि) वानित्यसौ ततः ॥ 128 ॥ यदेवं गृहकुद्दाला, खादिका मम गेहिनी । तन्नूनं दिवसैः स्तोकै, -र्नष्टो मेऽर्थोऽखिलोऽपि हि । / 129 ॥ एषा कान्ताछलात्य, - वर्त्तिनी मम वैरिणी । यन्मां निर्नामकं कर्तुं प्रवृत्तैव महर्निशम् ॥ 130 ॥ चाण्डालादपि निखिंशा, मम नूनं नितम्बिनी । खगघाताधिकां पीडां यन्मेऽचैनार्थखादने ॥ 131 ॥ गतसर्वस्ववच्चित्ते, ध्यात्वैवं कृपणो बहु । विच्छायो मुखमाच्छाद्य गत्वान्तर्गृहमस्वपत् ॥ 132 ॥ दुःश्रवं दुर्वचस्तादृक्, श्रुत्वापि श्रेष्ठिनी पुनः । वात्याभिर्मेरुचूलेव, न किञ्चिद्विकृतिं ययौ ॥ 133 ॥ भर्त्तरि प्रतिकूलेऽपि, सत्यो भक्तिं वितन्वते । शर्करा भक्ष्यमाणाऽपि विरसत्वं समेति किम् 1 / / 134 ॥ तादृगूद्रव्यव्ययात्यन्त, - परिपीडितचेतसः । कृपणस्यास्य संघट्टो, हृदयेऽजनि तत्क्षणात् । / 135 / / 1. न विद्यते कर्णौ यस्या सा । 2. पृथु पृथुलं भोगं शरीरं यस्याः सा पृथुभोगा । 3. कस्य त्वं kI0 भयङ्करा न संपद्यसे । 4. सद्मनि वर्त्तत एवंशीला सद्मवर्त्तिनी । 5. न अवैत् न जानाति स्म एषा मम पीडां अर्थखादने । 6. सत्यो - महासत्यः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 7 // Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदर्येण वयं भीम,-मग्रतोऽपि हि नारकम् । इयन्तं समयं याव,-दुःखमेतेन साहिताः ॥ 136 ॥ अधुनैप स्वकान्तायां, रौद्रचित्तोऽतिवर्तते । तन्न नोत्र-शुभं स्थातु,-मित्यसौ मुमुचेऽसुमिः ॥ 137 ॥ युग्मम् ॥ परिपूर्णा रसवतीं, विधाय श्रेष्ठिनी पुनः । 'विधृत्य विष्टरेऽदासीत् , पुरश्चतुष्किकाद्वयम् ॥ 138 ॥ सैशर्करपयश्चारु,-गिराऽथ श्रेष्ठिनी जगौ । प्रसद्यागच्छ कान्ताशु, सवन्धुर्मुक्ष्व भोजनम् । / 139 ॥ अदत्तप्रतिवाच्यस्मि, रुषितत्वादभाषणम् । ज्ञात्वोचे श्रेष्ठिनी नाथ! रुषो नावसरोऽधुना ॥ 14 ॥ भूयोऽप्यालापितेऽमुष्मि,-नकृतप्रतिभाषिते । श्रेष्ठिनो मुखमुद्धाट्य, यावदेषा विलोकते ॥ 141 ॥ तावद्विलोकयामास, निष्पेन्दवदनेक्षणम् । श्रेष्ठिनं कृपणपिता,-महं कीनाशसागम् ॥ 142 / / युग्मम् । / स्वपतेर्नामशेषत्व, कार्पण्यं चातिदारुणम् । निगद्य श्रेष्ठिनी भ्रात्रे, पुनरित्थमभाषत ॥ 143 ॥ अपुत्रस्य चतस्रोऽस्य, विद्यन्ते धनकोटयः । यथा राजकुले नैता, यान्ति यत्नं तथा दधे ॥ 144 ॥ 1. साहिताः, कर्त्तारो-वयं, प्राणाः, कर्म-भीमं रौद्रं नारकदुःखं । कथं ! इयन्तं समयं यावत् । कथं अग्रतः केन ! एतेन कदयेण । 2. नोऽस्माकं न अत्र शुभं स्थातुम् । 3. प्राणैः । 4. विधृत्य, कर्म-विष्टरे आसनेऽदासीत् ददौ । कम-सा, कर्म-चतुष्किआकाद्वयम् । 5. सशर्करं यत् पयस्तद्वचार्वीगीः तया । 6. भुक्ष्व त्वं, kI0 सबन्धुः बन्धुसहितः, कर्म=भोजनम् । 7. रुषः कोपस्य अदत्तप्रतिवचना । 8. अमुष्मिन श्रेष्ठिनि । kI0 भूयोऽपि भाषिते । kI0 अकृतप्रतिभाषणे । 9. निष्पन्दे=निश्चले वदनेक्षणे यस्य तत् । 10. यमगृहगतम् । 11. नामशेषत्वं, कोऽर्थः ! मृतत्वमिति ज्ञेयम् । For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री पुण्यसारकथानकम् क्षित्वा मध्येगृहममुं, गर्तायां गुप्तमेव हि । गतो देशान्तरं श्रेष्ठी,-ति प्रकटं क्रियते जने ॥ 145 ॥ गीष्पतेरधिका धीस्ते, भ्रात्रेत्थमतिशंसिता । पिधाय श्रेष्ठिनी द्वारं, गर्चायां चिक्षिपेऽथ तम् ॥ 146 / / त्रिभिर्विशेषकम् । / श्रेष्ठिनी भोजयामास, भ्रातरं सादरं ततः । स्वयं चामुक्त वक्ति स्म, भ्रातराकर्णयाधुना । / 147 ॥ स्वप्नेव मयका रात्रि-शेषे पीयूषदीधितिः । पार्वणः प्रविशन्नास्ये, दीप्यमानो निरैक्ष(क्ष्य)त ॥ 148 ॥ तत्प्रभावादहं जाने, भावी पुत्रो ध्रुवं मम । तावद् व्यवहरन् हटे, तिष्ठ यावत्सुतो भवेत् ॥ 149 ॥ प्रसद्य भ्रातरेषा मे, न कार्या निष्फलाऽर्थना । भ्रात्रोचे स्वसरुक्तं ते, विधास्यामि स्वमातृवत् । / 150 / / श्रेष्ठिनी स्वस्थचित्ताऽथ, विकचाम्बुजवत्रिका । शुभाकल्पा सखीगेहे, गत्वाऽगादीत्सखी प्रति ॥ 151 ॥ वैऽप्यसे मया यद्ये, यौष्माकभगिनीपतेः । अपतीर्थगताः पोताः, श्रुता आसन् जनैः समैः ॥ 152 ॥ वेलाकूलेऽधुना श्रेष्ठि,-पुण्यादेते समाययुः । श्रेष्ठी तत्संमुखं तेन, प्रमुदात्स्वयमीयिवान् । / 153 / / युग्मम् । एवमुत्थापयन्ती सा, प्रवादं कालमत्यगात् । तद्धाता श्रेष्ठिवद् हट्टे, व्यवहारं सदादधत् ॥ 154 ॥ 1. पात्रा शंसिता भनी, हे भग्नि ! ते तव धीः बुद्धिः गीष्पतेः बृहस्पतेः सकाशात् । धीः बुद्धिः kI0 अधिका । पश्चात् श्रेष्ठिनी द्वारं पिधाय तं मृतं गर्गयां चिक्षिपे । 2. पार्वणः= पूर्णिमाचन्द्रः । 3. हे भग्नि ! मया वर्धाप्यसे-अपतीर्थगता ये पोताः पूर्व श्रुता-आसन् । कस्य ? यौष्माकभग्नीपतेः । भवद्भिः कथं जनैः समस्तैः समयत यत् यस्मात् ते वेलाकूले समायाता । इत्य्र्थ्ः। 4. एवं उत्थापयन्ती विस्तारयन्ती सा प्रवादं, कोऽर्थः ! वार्ता सा श्रेष्ठिनी कालं अतिचक्राम, इति ज्ञेयम् । ACCARECRAC%% For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARCHESAKARAOCABISA संपूर्ण समयेऽसूत, श्रेष्ठिनी तनयोत्तमम् । पूर्णिमेव सदा भानु (चन्द्र), जननेत्राभिनन्दिनम् । / 155 ॥ तत्कालजातमात्रोऽपि, बाल इत्थमचीकथत् । त्वरितं मातुलागच्छ, (सहर्ष एव) मेऽन्तिकम् ॥ 156 / / उद्यदाश्चर्यकल्लोल,-माल(ला)मानसनीरधिः । समीपस्था सखी गत्वा, न्यगदद्बालमातुलम् ॥ 157 ॥ देहि वर्धापनां मे यत्, स्वसुस्ते तनयोऽजनि । वाग्मीव निगदनेष, त्वामाकारयतेऽञ्जसा । / 158 ॥ ददौ वर्धापनां सोऽस्यै, चारुरोमाञ्चकञ्चुकः । प्रमोदद्विगुणीभूत,--शरीरः स्मेरलोचनः ॥ 159 ॥ विलसद्विस्मयानन्द,-रत्नमानसमन्दिरः । धर्मसारस्ततः शीघ्र,-मागमद्भगिनीगृहम् । / 160 ॥ बाहुं विस्तार्य हस्तेन, वैकिताङ्गुलिधूनिना । आयातं मातुलं वीक्ष्या,-हयन्नूचे शिशुः स्वयम् ॥ 161 / / आगच्छ मातुल ! क्षेम,-कुशलं स्वागतं च ते । दाक्षिण्यं स्वस्वसुभद्र, नवमासान् त्वया कृतम् ॥ 162 ॥ केतकृत्यं द्रुतं कृत्वा, प्रहेता त्वामहं गृहे । हर्ष एव त्वयाधेयो, विधेया नाधृतिः पुनः ॥ 163 ॥ 1. उद्यच्च तदाश्चर्य च, तदेव कल्लोलमाला यस्याम् , ईदृशी चित्तसमुद्ररूपा । 2. विलसत् विस्मय आनन्दे(दः) एव रत्ने(नं) यत्र तद्विलसद्विस्मयानन्दं रत्नं, एवंविधं मानसमन्दिरं यस्य असौ0 / 3. वक्रिताङ्गुलीन् धूनयन्ती(ति) इत्येवंशीला(लः) वक्रिताङ्गुलिधूनी (निः) तेन व्क्रितान्ग्गुलिधूनिना। 4. हे मातुल ! आगच्छ ते तव कुशलं वर्तते । 5. अहं प्रहेताप्रेषयिष्यामि त्वां, किं कृत्वा ! कृत्वा, कर्म-स्वां, kI0 कृतकृत्यम् । For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । पुन्न्य्सार्क्थान्क्म्। AAAAAA ॥ 9 ॥ 44302tBAKROACHAR पीयूषसारिणीपूर्ण,-कर्णयुग्मोदरः किल । नवशेवधिलाभाति,-रिक्तमुद्विकचेक्षणः ॥ 164 ॥ अगाधाश्चर्यपाथोधि,-निर्मग्न इह तस्थिवान् । यावत्तावद्वभाषेऽसौ, या(जा) मेयेन स्वमातुलः । / 165 ॥ युग्मम् ॥ भो मातुलास्ति मातङ्गा, पाटके sthaavrauksH। विभागे दक्षिणे चेत्स्म (वेश्म), तत्रास्ति निष्ठथ(निःस्व)गेहिनी ॥ 166 ॥ शूकरैर्बहुभिर्भुण्ड-शूकरीव स्तनन्धयैः । भोजनार्थिभिरुद्वर्ण्य,-माना साऽस्त्यतिर्दुविधा ॥ 167 ॥ अतिरुक्षमतिस्वल्प,-मप्यश्नन्त्यास्तनन्धयाः । एतस्या अग्रतो भुक्त्वा, यान्ति किश्चि(किं विदधात्वसौ ॥ 168 ॥ भूयोऽपि जातगर्भाया,-मस्यमाआद्यसौ पुनः (1) / गवेषयिष्यतीत्यास्य,-मादायैतत्पतिर्ययौ ॥ 169 / / अभैरतनैर्दुःखं, सहमानातिनारकम् । प्रसूते स्माधुना पुत्र,-मियं निष्ठयकुटुम्बिनी ॥ 17 ॥ चण्डालीयं मुखं भक्तवा,-'श्मनाभ मारयिष्यति । उप्यते यादृशं धान्य, लूयते ताहगेव हि ॥ 171 ॥ तद्गच्छ शीघ्रमेतस्यै, माऽमुं मारय बालकम् । पालयेवमभिधाय, देहि त्वं द्रमपश्चकम् । / 172 ॥ धर्मसारोऽथ तद्नेहं, गतोऽपश्यत्तमर्भकम् । हन्तुमुत्क्षिप्तपाषाणां, चण्डाली चण्डकोपिकाम् ॥ 173 ॥ मोचयित्वाऽथ पाषाणं, कराचे स तां प्रति । दुष्टे ! मारयसे डिम्भ, किमेतमतिनिघृणे ! ॥ 174 ॥ 1. पीयूषसारिण्या पूर्णकर्णयुग्मस्य उदरो यस्यासौ, इत्यर्थः । 2. या(जा)मेयेन स्वसृतनयेन । 3. स्तनन्धयैः पुत्रैः । 4. दुर्विधा । अर्थ्द्ःखिता। 5. अतिरूक्षमतिस्वल्पं एतस्या अनन्त्याः । तथा एतस्या अग्रतः स्तनन्धयाः भोजनं भुक्त्वा यान्ति किं विदधातु असौ वराकी चण्डाली । 6. अभैः बालकैः । 7. एवं उक्त्वा । 8. एतस्यै देहि द्रम्मपञ्चकम् । 9. डिम्भबालकम् । AACROTECH ॥ 9 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tayoce मांसरक्ते मे, भुक्ते अग्रेतनाकः । भोक्ताऽस्थीनि ममार्य त,-न्मारयेऽहं छलादपि ॥ 175 ॥ भाविन्यपि जन्मन्यस्य, मुखं लात्वा प्तिर्य्यौ। कर्नु न सूतिकर्मापि, मम किश्चन विद्यते ॥ 176 ॥ धर्मसारेण सावादि, गृहाण द्रम्मपञ्चकम् । आजगाम निज धाम, vismysmermaansH|| 177 // समुद्यद्दशनज्योतिः,-पीयूपं पायव(य)निव । भूयोऽभाषत या(जा मेयो, मातुलं प्रति साञ्जसम् ॥ 178 ॥ वत्स ! पर्युषितं जेमन् , सदा दुःखी भविष्यसि । इति मातृवचस्तत्चं, ज्ञात(तु)मुत्कोऽभवद्भवान् ॥ 179 ॥ भूयो भूयोऽपि पृष्टापि, माताऽवोचन किश्चन । श्रुतसागरसूर्यन्ते, किन्तु त्वां पाहिणोदियम् । / 180 ॥ चतुर्जानीप्रियाकान्ते,-रपि त्वं मुनिपुङ्गवैः । यदन्ते प्रेष्यथास्तं मां, विजानीया जनङ्गमम् ॥ 181 ॥ मद्वेश्मनि यदाऽऽगच्छद् , भवान् साधर्मिकोत्तमः । तदा सद्भावकल्पद्रु,-रुदैन्मम मनोगृहे ॥ 182 ॥ 1. भोक्ता कर्ता अयं बालः, कर्म--अस्थीनि, कस्य ! मम । 2. सूतिकर्म कर्तुं मम किञ्चन, कोऽर्थः ! किञ्चिदपि न विद्यते । 3. विस्मयस्मेरमानसः, कोऽर्थः ! आश्चर्यमनाः । 4. अभवत् , कर्ता-भवान् त्वं, kI0 उत्कः, कोऽर्थः उत्कण्ठितः । किं कर्त ! ज्ञातुं कर्म-मातृवचस्तत्त्वम् । 5. प्राहिणोत्प्रेषयामास, की-इयं माता । 6. चतुर्ज्ञानी, इत्यादि, कोऽर्थः ! विजानीयाः जानीहि, कर्ता त्वं, कर्म-तं मां kiM0 जनङ्गमं स्थावरं-चण्डालं यदन्ते प्रेष्यथाः, कोऽर्थः ? प्रेषिता, कर्म-त्वं कर्तृभिः-मुनिपुङ्गवैः, की. चतुशान्येव प्रिया भार्या तया कान्ताः, कोऽर्थः ! मनोहराः, तैः, क ! यदन्ते-यस्य चाण्डालस्य अन्ते पार्श्वे yadante । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punnysaarkthaankm| यदेवं जैनधर्मेऽपि, प्राप्ते पश्चापि नाक्षतान् । अर्होऽर्हत्सदने दातुं, संविभागं न साधुषु । / 183 ॥ चिन्तितार्पणशक्तेऽपि, चिन्तारत्ने करस्थिते । निष्पुण्यस्येव तन्मे न, स्वोदरस्यापि पूरणम् ॥ 184 ॥ युग्मम् ॥ ज्ञाततत्त्वोऽपि यन्नाहं, जिनं पूजयितुं लमे । तदाद्ये कवले मन्ये, मक्षिका पतिता मम ॥ 185 ॥ चैत्ये साधौ च सत्क्षेत्रे, यधूनं बीजमुप्यते । तसिक्तं भावपीयूषै,-रनन्तं भवति ध्रुवम् ॥ 186 ॥ ईच्छतोऽनिच्छतो वाऽपि, शुद्धवंशगृहेशितुः । भ्रातृपुत्रकलत्रादि, मध्याद्यः कोऽपि यच्छति । / 187 ॥ तेनापि मुनिचैत्यादौ, दत्तं स्यात्सफलं धनम् । न्यस्ता यथा तथाऽऽस्ये हि, मिष्टं निर्माति शर्करा ॥ 188 / / युग्मम् । / कदलीफलखर्जूर, द्राक्षापक्वान्नमुख्यकैः । प्रचुरैर्वस्तुभिः पूर्णे, वर्तमानोऽपि मेन्दिरे ॥ 189 ॥ भोगान्तरायतो भोक्तुं, यथा न लभते नरः । तथाऽहं जैनधर्मेऽपि, स्थितो दातुं लभेन हि ॥ 190 / / युग्मम् । / 4315-ACCESC5%9CLECTECH4 1. यदा एवं विघे जैनधर्म प्राप्तेऽपि अर्हत्-सदने पञ्चापि अक्षतान् नाहन योग्यः साधुषु संविभागं दातुं नाहः न योग्यः । 2. उप्यते-रोप्यते । 3. गृहिणी, kI0 शुद्धवंशगृहस्वामिनः । kI0 इच्छतः, kI0 अनिच्छतः ? तस्य सत्कभ्रातृपुत्रादिमध्यात् यः कोऽपि यच्छति पात्रे दानं तेनापि, कोऽर्थः ? प्रातृपुत्रादिना दत्तं दानं सफलं स्यात् , इत्यर्थः । 4. आस्ये-वदने इत्यर्थः । 5. मन्दिरे पूणे वर्तमाने naro na labhate // (zlo. 189-190 yugmam ) // 10 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taddhigdhim me कुलं पूर्व-कर्मदुवैरिणोऽङ्गजम् । येनार्हत्साधुदानादे,-र्वये चिन्तामणेरिव ॥ 191 ॥ यद्वा पादं गले दास्ये, दुष्कर्मप्रतिपन्थिनः । मम पुण्योदयो मित्र,-मधुना समुदैत्तमाम् । / 192 ॥ मम गेहाङ्गणं कल्प-दुमः स्वयमवाच(त)रत् । स्वर्गवी रम्भ(स्म)माणा च, प्रविवेशातिहर्पतः ॥ 193 ॥ नवाप्युदघटन्ताशु, निधानानि ममौकसि । समधर्मेडगागाद्यत् , प्रेषितो मुनिपुङ्गवः ॥ 194 / / युग्मम् । / एतच्चित्ताम्बुजे हंसा,-विव सर्वज्ञसद्गुरू । खेलतो निर्मलौ नित्यं, सद्गती (सङ्गतौ) चारुदर्शनौ ॥ 195 ॥ अङ्गीकुर्वश्च सम्यक्त्वं, श्राद्धो वक्ति गुरुं प्रति । धनधान्यादिभिर्युक्तो, मयाऽऽत्मा युस्स्म्द्र्पित्ः॥ 196 ॥ या काचित्क्रियते भक्ति,-स्तव साधर्मिक प्रति । आराध्येते तया देव,-गुरू एव ध्रुवं बुधैः । / 197 ॥ गालीकलहपैशून्य, मत्सराचं विधीयते । समधर्मणि यत्तेना,-शातना देवसाधुषु ॥ 198 / / तत्साधर्मिकवात्सल्यं, शल्यमान्तरविद्विषाम् । धर्मसारस्य निर्माय, कृतार्थ विदधे स्वकम् ॥ 199 ॥ इदं दर्शनजीवातु,-रिदं दर्शनजीवितम् । इदं दर्शनकल्पद्रु(ट्ठः), यद्दानं समधर्मणे ॥ 20 ॥ 1. तत् मे कुलं, kI0 धिग् धिग् , kI0 अङ्गजं-पुत्रं, कस्य ? पूर्वदुष्कर्मवैरिणः, येन वञ्च्ये अहं कस्मात् ! अर्हत्साधुदानादेः, kI0 चिन्तामणेरिव इति ज्ञेयम् । 2. मम पुण्योदयः kI0 मित्रं समुदैत्तमां, कोऽर्थः ! उदयं प्राप्तः । 3. स्वर्गवी-कामधेनुः । 4. उदघटन्त, कोऽर्थः ? प्रकटानि बभूवुः नव निधानानि । 5. समधर्मा ईदृक्त्वं यत् आगतः इत्यर्थः । 6. खेलतः, कर्तारौ-सर्वज्ञगुरू, kI0 हंसौ, kI0 चारुदर्शनौ, kI0 सद्भती, क ! एतच्चित्ताम्बुजे । 7. जीवातुः-कोऽर्थः ! जीवनौषधम् । For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir इत्यादिभावनाचिन्ता-मणिं हृदि दधत्तमः । भोज्यं तेऽदापर्य चारु, कृपणाद्दे प्रमोदतः ॥ 201 ॥ पुण्यसार. तब मातुलवात्सल्यं, तथाऽहं विदधे तदा । यथा निष्ठ्योऽपि शुद्धेव, चतुष्कोट्यधिपोऽभवम् ॥ 202 ॥ क्थान्क्म्। द्रम्मपञ्चकदानेन, चण्डालीतनयोऽधुना । त्वया यो रक्षितो भग्न्या,-धनसारो वरोऽसकौ । / 203 ॥ राजचौराग्निपानीय,-देवदैत्यादिकैरपि । कथञ्चिदपि यच्छक्य, नापकर्तुं मनागपि ॥ 204 ॥ अपूर्वराक्षसी लक्ष्मीः , पुण्यं तदपि हेलया । पश्यतोहरवत्सर्व, हरते पश्यतामपि ॥ 205 ॥ युग्मम् ॥ भारमेव बलीवर्दो, बालीव्र्दिक्स्ण्ग्त्ः। परीभावं पराप्नोति, निष्पुण्यश्च पदे पदे ॥ 206 ॥ सरोऽपि मानसं शुष्य,-त्यवकेशी सुरद्रुमः । बष्का कामदुधाऽपि स्या, दपुण्यस्यान्तिके यतः ॥ 207 ॥ नवभोज्यादिभोगेन, निनन् पुण्यं परार्जितम् । नवं चानर्जयन् धर्मे, प्रेमाद्यस्त्वं च मातुल ! ॥ 208 ॥ जनन्या भाष्यसे धर्मे, बोधाय प्रतिवासरम् । जेमन् पर्युषितं नित्यं, वत्स ! दुःखी भविष्यसि ॥ 209 ॥ युग्मम् ॥ भवदुर्वासभा(भो)गीन्द्र,-विषं स्फेटयितुं ततः । श्रुतसागरसूरीशा,-न्तिके सन्मन्त्रशेवधेः । / 210 ॥ 1. ते तव (तुभ्यं)भोज्यं चारु-प्रधानं अदापयं, क ! कृपणहट्टे । 2. न शक्यं कर्म-यत् पुण्यं, किं कर्तु-हत्तुं कैः ! राजचौरादिभिः, तत्पुण्यं लक्ष्मी राक्षसी, की चौरवत् हरते, इति ज्ञेयम् । 3. परामोति कर्ता-नरः, kI0 निष्पुण्यः, कर्म-पराभवं, यथा प्रामोति, दा कर्ता-बलीवर्दः, kI0 बालदीयुक्तः, कर्म-भारम् । 4. स्यात् , कर्ता-सुरद्रुः, kI0 अवकेशी-विफलः । तथा कामधेनुः, kI0 बष्का । विशूका दुग्धरहिता । 5. प्रमाद्यन् , कोऽर्थः ! प्रमादं कुर्वन् हे मातुल ! / 6. हे मातुल ! जनन्या सूरेः पार्थे संप्रेषितः । tvam । / s For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LOCA4 ROSACREC %ACRORE- vajradurbhedanirbandha,-पृष्टयाऽन्येआरम्बया । एकान्तहितवाञ्छिन्या, भवान् संप्रेषि मातुल ! / / 211 ॥ युग्मम् । / धनसारस्य दृष्टान्तं, वैराग्याम्वुपयोमुचम् । विना भोगेषु लै(लु)ब्धोऽयं, सदा न प्रतिभोत्स्यते । / 212 ॥ इत्यत्यन्ताद्भुतज्ञान, प्रदीपैरपि सूरिभिः । मातङ्गस्यापि मे पायें, प्रहितोऽसि सदाशय ! ॥ 213 / / युग्मम् ॥ भुञ्जानोऽसि सदा भोगा,-नकुर्वन् धर्ममाहतम् । लौकिकीमपि नो नीति,-मिमां जानासि मातुल ! ॥ 214 / / इदमेव हि पाण्डित्य,-मियमेव कुलीनता । अयमेव परो धर्म, आयादल्पतरो व्ययः । / 215 ॥ पूर्वपुण्यार्जितत्वेन, भोज्यं पर्युषितं सदा । तात्कालिकमपीहाम्बा, तब वक्ति सुबान्धव ! ॥ 216 ॥ संसाराम्भोनिधौ धर्म,-चिन्तामाणिक्यलब्धये । जीवानां मानुषं जन्म, परमाङ्गमुदाहृतम् ॥ 217 / / यद्देवा विषयासक्ता, नारका नित्यदुःखिनः । तिर्यश्चो निर्विवेकास्त,-द्धर्मयोग्या नराः परम् । / 218 ॥ बीजं कल्याणकल्पद्रो,-भवावश्यायभास्करः । विघ्नौघाहिविहङ्गेशः, सिद्धिश्रीसरसीरुहम् । / 219 ॥ भवाम्भोधिमहापोतो, जिननाथोदितो वृस्स्ः। पितृमातृसुहृत्स्वामि, मुख्येभ्योऽपि विशेष्यते । / 220 / / युग्मम् । / अमी यन चिरायुष्का, न च जन्मान्तरानुगाः । न महोदयकर्त्तारो, नाविसंवादिनः सदा ॥ 221 ॥ 1.धनसारदृष्टान्तं विना । 2. वैराग्य एव अम्बुनिजले पयोमुचं जलदम् । 3. अयं लाल)ब्धः प्रतिबोधभावं न गमिष्यति । / 4. तव अम्बा जननी इह-भोजने हे सुबान्धव ! वक्ति । 5. विशेष्यते, कोऽर्थः ? विशिष्टो भवति, कर्ता-वृष: ध्र्म्ः। 6. अमी मातृपुत्रादयः । kI0 न अविसंवादिनः । कोऽर्थः ? विनश्वराः । O RR56 %AR For Private and Personal use only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसार कथानकम् । ॥ 12 ॥ www.kobatirth.org अविसंवादिनं नित्यं, जन्मान्तरसहायन (क) m । महोदयनि (वि) धातारं तत्सेवध्वममुं बुधाः ! ॥ 222 ॥ वाटिका चम्पकेनेव, सरोवरमिवाम्बुना । पद्मया विश्रुता यद्व, - त्सेना सुस्वामिना यथा ॥ 223 ॥ प्रासादो देवबिम्बेन यथा वृष्ट्येव वारिदः । जीवेनेव तनुर्भाति, धर्मेण मनुजस्तथा ॥ 224 ॥ युग्मम् ॥ प्राप्तराज्यरमो नूनं, भिक्षायै स यियांसति । हस्तिमल्लं समारूढो, - प्यारुरुक्षति रासभम् । / 225 / / स्वाधीनामृतकुम्भोऽपि, क्षारवारि पिपासति । संप्राप्तजैनधर्मोऽपि भोगेच्छा विदधाति यः ॥ 226 ॥ युग्मम् ॥ निष्ठिताशेषगेहार्थो, योऽत्र धम्मं चिकीर्षति । नखशुच्याम्बु सोऽम्भोधे, - र्मिंत्वा निर्मातुं वाञ्छितम् ॥ 227 ॥ धर्मव द्विविधः साधु-श्राद्धभेदेन भाषितः । क्षान्त्याद्यो दशधा तत्रा, दिमः संमत उत्तमः ॥ 228 ॥ संपूर्णः संयमः प्रौढ - वित्कैरविणीहिमम् । सद्य आकर्षणोपायो, - 'पवर्गस्वर्गसंपदाम् ॥ 229 ॥ प्रभूतान्यपि पापानि, द्रुतं नश्यन्ति संयमात् । गरुडस्येव वातेन, भुजङ्गा भीषणा अपि ॥ 230 ॥ इत्थं संयममत्तवारणशिरो-'ध्यारुह्य योऽष्टादश, - श्रीशीलाङ्गसहस्र वीरतिलकान्वीतोऽष्टकर्मद्विषः । 1. पद्मया=लक्ष्या । 2. गन्तुमिच्छति भिक्षार्थम् । 3. निर्मातु करोतु, कर्त्ता स नरः, कर्म = वाञ्छितं = मनोवाञ्छितं, किं कृत्वा ! मित्वा, कर्म-अम्बु=जलं, कस्य ? अम्भोधेः, कया ? नखशुक्तया इत्यर्थः । 4. विपदेव कुमुदिनी, तत्र महाहिमम् । 5 तस्य शिवे उत्सवः स्यात् । पराभवियनरः, कर्म - अष्टकर्मद्विषः । kI0 निर्वाणमार्गविरोधिनः, अध्यारुद्य कर्म-संयमगजशिरः इत्यर्थः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 12 // Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्वाणाध्वनि रोधिनो विजयते तस्याशु निस्संशयं । संपद्येत सदा मुखे, शिवपुरे राज्याभिषेकोत्सवः । / 231 ॥ तेदहर्जस्य बालस्या,-श्रुतपूर्वी वचोभरम् । यथामयस्य तथा श्रुत्वा, धर्मसारो ऽविसिष्मिये । / 232 ॥ वीक्षितेवेन्द्रजालस्य, धर्मसारस्तदाऽद्भुतम् । वच एतद्वृथा सत्यं, वेति संशयमासदत् । / 233 ॥ चेत्कोऽप्यतीन्द्रियज्ञानी, भास्वानिह(निव) त्मोह्र्ः। आगच्छेत्तर्हि मे सद्यः, समुदेति सुवासरः ॥ 234 ॥ एवं दध्यावसौ याव,-त्तावत्सरिः स एव हि । आययात्रिह सौभाग्य,-पुरे विश्वकभाग्यवत् । / 235 ॥ त्रिभिर्विशेषकम् ॥ श्रुतसागरसूरीन्द्रं, स्वभाग्याम्भोजभास्करम् । श्रुत्वायातं मुदासारो, धर्मसारोऽन्तिकेऽगमत् । / 236 ॥ सैन्महामूरिराजांघ्रि,-देवयोनखकान्तिभिः । कुमस्तिलकं भाले, कृत्वा सोऽथ व्यजिज्ञपत् ॥ 237 ॥ तत्कालजातमात्रेण, भागिनेयेन मेऽधुना । उक्तो वृत्तान्त ईदृक्ष, एष सत्यो वृथाऽथवा ॥ 238 ॥ मुनिराजो जगादाथ, धर्मसार घियांवर! | चलेन्मेरुरपि स्थाना, त्तदुक्तं न पुनः क्वचित् । / 239 ॥ व्याहरद्धर्मसारोऽथ, भूयो भूयिष्टविस्मयः । तदहर्जशिशोरेवं, वचःशक्तिरभृत्कथम् । / 240 ॥ 5% RA 1. प्रारम्भे । 2. तस्मिन् अहि जातस्य । 3. विस्मयपरो बभूव । 4. वीक्षितः(ता)-अवलोकितः(अवलोकयिता), कः ! कर्ताधर्मसारः, कर्म-अद्भुतं आश्चर्य, कस्य इव-इन्द्रजालस्य इव । तदनन्तरं आसदत् धर्मसारः कर्म-संशयं, कथं ? एतद्वचः वृथा सत्यं वा । 5. अतीन्द्रियज्ञानी केवलज्ञानी । 6. सन्महश्च(हसश्च) ते सूरिराजानश्च तेषां अंही ते एव देवौ तयोः । 7. अद्यतनजातबालस्य । For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी पुन्न्य्सार्क्थान्क्म्। ॥ 13 ॥ www.kobatirth.org अधः कुर्वन् सुधां सूरि, राजो भूयोऽप्यभाषत । भोज्यं भग्नीपतेरट्टे, स्थावरोऽदापयद्यदा । / 241 ॥ दुर्वारवैरिविक्षिप्त, - क्षुरिकाग्रप्रहारवत् । तदैव सदनं प्राप्तो, निष्ट्यः शूलेन बाधितः ॥ 242 ॥ युग्मम् ॥ संक्षुब्धः स्थावरः शूला, - दायुर्वृक्षकुठारतः । सस्मार चेटकं सिद्धं बन्धुवत्प्रीतिसाधनम् ॥ 243 ॥ स्मृतमात्रस्ततः प्राप्त, वेटको वोचतास्मि किम् । भवता संस्मृतो भद्र ! प्रसद्य प्रतिपादय ॥ 244 ॥ स्थावरो व्याहरच्छूल, -मिदं प्राणहरं किमु । भाविनो वाऽवधेर्ब्रूहि, सोऽवग् भाव्येव सत्वरम् ॥ 245 ॥ ऊचे निष्ठ्यैः पुनः कुत्रो-त्पत्सो (नोऽयं मुनिपुङ्गवैः । पर्युषिताशनाद्यर्थं प्रष्टुं किं प्रैषि मेऽन्तिके ॥ 246 ॥ चेटकोस्वग् भवान् भावी, धनसारप्रियाङ्गजः । सधर्मभक्तिसंसिद्ध, - धर्मकाञ्चनपूरुषः ॥ 247 ॥ एवमेव प्रबोधोऽस्य, भवितेति मुनीश्वरैः । प्रेषितोऽसौ तवाभ्यर्णे, तुष्टत्या (तुष्ट आ ) गाच्च सत्वरम् ॥ 248 ॥ नियोस्वादीदहं पुण्य, दुर्विधैकशिरोमणिः । प्रतिकूलोऽधुना दैवः, सरलो वासरो na me ॥ 249 ॥ Acharya Shri Kailassagarsuri Gyanmandir 1. सस्मार, कर्त्ता-स्थावरः, कर्म - चेटकं, kI0 स्थावरः ? संक्षुब्धः, कस्मात् ? आयुर्वृक्षकुठारतः । 2. किमु भावि भविष्यति कर्तृ - इदं शूलं, kI0 प्राणहरं, वा-अथवा नो भावि, इदं शूलं, kI0 प्राणहरं इति संबन्धो ब्रूहि । कस्मात् ? अवधेः, स व्यन्तरः प्राह- भावि इदं शूलं, kI0 प्राणहरं कथं ? शीघ्रम् । 3. पुनः निष्ठ्यः = चाण्डाल ऊचे कुत्र उत्पत्स्ये तथा अयं साधर्मिकः सूरिभिः प्रैषि मम पार्श्वे प्रष्टुं पर्युषिताशनाद्यर्थं किं ? इति प्रच्छाद्वयम् । 4. भविता = भविष्यति प्रतिबोधः अस्य धर्मसारस्य । 5. तव पार्श्वे । 6. पुण्यदारिद्रेषु मध्ये अद्वितीयशिरोमणिः । For Private and Personal Use Only // 13 // Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyarmandie ACE%94%AHAR +CCCC समधर्मेदृशः सूरि-प्रेषितो यन्ममाङ्गणम् । प्राप्तोऽपि व्यर्थिताशः सन् , पश्चाद् यास्यति मन्दिरम् ॥ 250 ॥ बुभुक्षार्तस्य मे नून, तन्मुखात्कवलो गतः । पिपासतश्च पीयूष,-कच्चोलः करतो हृतः ॥ 251 / / युग्मम् । / एवं निन्ध (निष्ठ्यं) विषीदन्त(न्तं), गतशेवधिवद् भृशम् । चेटकोऽवग् विषीदेः किं, मयि कल्पतरौ सति । / 252 ॥ जातमात्रस्य ते वक्त्रे,-'वतीर्यापि भवान्तरे । प्रबोधं धर्मसारस्य, विधास्येऽहमसंशयम् ॥ 253 / / पित्रेव चेटकेनैव,-माश्वस्तीकृतमानसः । स्थावरः कीर्तिशेषोऽभू,-द्धर्मध्यानपरायणः । / 254 ॥ अधुनाऽवसरं ज्ञात्वा, चेटकः समवातरत् । उत्तमाः सं प्रतिज्ञातं, मन्यन्ते जीवितं यतः । / 255 ॥ ऐवमाकर्ण्य संवेग,-सुधाम्मोनिधिमागतः । पुण्यचिन्तामणिप्राप्ति-नितान्तोत्पन्नकामनः ॥ 256 / / श्रुतसागरसूरीन्द्र,-सेवितं प्रतिवासरम् । धर्मसारो धर्मसार,-चारित्रं समुपाददे ॥ 257 / / युग्मम् ॥ श्रुतसागरसूरीन्द्रा-कळूतरत्नैकनीरधेः । श्रुतरत्नानि संगृह्णन् , विजहे स पुरान्तरम् ॥ 258 ॥ लब्धराज्यवदानन्द,-पूर्णे जातेऽङ्गजन्मनि । उत्सवं कारयामास, धनसारस्य गेहिनी ॥ 259 ॥ 1. ईदृशः धर्मसारः समधर्मा । 2. किं विषादं कुर्याः । 3. A=समन्तात् श्वस्तीकृतमानस इत्यर्थः । 4. अङ्गीकृतम् । 5. एवं आकर्ण्य चाण्डालः, kI0 आगतः कर्म-संवेगसुधाम्भोनिधि kI0 चाण्डालः ! पुण्यमेव चिन्तामणिः तस्य प्राप्तिः, तया नितान्तं उत्पन्नकामनः, कोऽर्थः ! संपूर्णमनोरथः । A SA% CAMECCA5% For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुन्न्य्सार्क्थान्क्म्। ॥ 14 ॥ www.kobatirth.org पुण्यसारं (र) तयैषोऽत्र, चतुष्कोटिधने गृहे । आयात इति नामाम्बा, पुण्यसार इति व्यधात् ॥ 260 ॥ हरत्म्याङ्गरोचिस्को, विश्वकैरवबोधतः । कंकं नानन्दयत्येष, पार्वणामृतधामवत् ॥ 261 ॥ यदङ्गाप (x) दलेनैव, पीयूषं विदधे विधिः । चुम्बन्त्या अमुमम्बाया, ह्यस्मात्स्यादधिको रसः ॥ 262 / / सर्वलक्षणसंपूर्ण, -- मेतदङ्गनिकेतनम् । रम्यं वीक्ष्येव विश्वस्थ, --मपि सौभाग्यमार्गमत् ( मागता ) ॥ 263 / / अन्यथा कथमेतस्मि,--नीश्वरा अप्यसंस्तुताः । अधिकं स्वप्रियापत्या --दपि स्निह्यन्ति साञ्जसम् ॥ युग्मम् ॥ अपकेनैष कर्पूर, - पूरेणैव विनिर्मितः । अन्यथा कथमाश्लिष्टः, शीतलीकुरुते दृशः । / 265 / / तुः स्तन्यैरसौ सौध, द्रव्यवत्कल्पपादपः । रम्यीभवद्वपुः शाखः पुण्यसारोऽवृधत्क्रमात् ॥ 266 ॥ कलाचार्यात्स जग्राह सकलाः स्वोचिताः कलाः । वारांनिधि यान्ती, वार्षिकी वार्द्धिवल्लभाः ॥ 267 ॥ कामिनीदृष्टसारङ्ग, वागुराकान्तिभास्करः । कामदन्तावलालानं, यौवनं प्राप स क्रमात् । / 268 ॥ तरुणीभिः कटाक्षौधैः शितैर्बाणैः समन्ततः । सर्वाङ्गं हन्यमानोऽपि, स सदा मोदतेतमाम् ॥ 269 ॥ अपहस्तिकामाङ्ग, - मिमं संवीक्ष्य संस्पृहे । रतिप्रीती विरक्ते नु, निजं तित्यक्षतः पतिम् ॥ 270 ॥ 1. कामं = अतिशयेन काम्या मनोहरा अङ्गरोचिर्यस्य असौ0 / 2. कैरवं = कमलम् । 3. कं जनम् । 4. पूर्णिमाचन्द्रवत् । 5. पीयूषात् । 6. सा माता । 7. अन्यथा = सौभाग्यं विना । 8. बालके । 9. स्नेहं कुर्वन्ति (शीताः करोति ) / 10. यथाऽसौ द्रव्यैः कृत्वा कल्पपादपः वृद्धिं गच्छति तथाऽसौ अवृधत् । 11. तिरस्कृतरमणाङ्गम् । 12. साभिलाषे । 13. त्यक्तुं वाञ्छतः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 14 // Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA त्याक्षुरिमका नोऽमुं, विलोक्येति भयादिव । vidheya'dhApayavyomA-न्तरेन्द्रो रक्षितुं प्रियाः॥271 ॥ गौरी गोपयितुं शम्भु,-रगात्कैलासमूर्धनि । नागी गपतिः पातुं, ययौ लात्वा रसातले । / 272 / / युग्मम् । / दासीभूतशचीशोभां, निगौरि(निर्गौर)वितगौरिकाम् । लावण्यापास्तनिःशेष-नागिकां काश्चनांशुकाम् ॥ 273 ॥ दाक्षिण्यशीलशालीन्या(शालिस्वा)-भरणामिभ्यपुत्रिकाम् । हृष्यन्ती(न्ती) पुण्यसारेण, जननी prynniinyt|274aayugmm / भुञ्जानश्चारु भोज्यानि, भोगभङ्गीव(भङ्गी च) नूतनाम् । पुण्यसारो विवेदास्तो,-दयौ न हि दिनेशितुः ॥ 275 ॥ इतश्च धर्मसारेणै,-कादशाङ्गीनितम्बिनी । निन्ये ववश्यतां पाठा,-द्यभ्यासात्कार्मणादिव ॥ 276 / / शरीरे खलवत्सृष्ट, उपकारोऽफलोऽखिलः । इति तच्छोचयंस्तीव्र, तपो निर्मात्यसौ सदा । / 277 ॥ तपोऽग्निना तप्यमानात् , सुवर्णादात्मनस्ततः । निर्ययावधिज्ञान,-दीधितितिघातिनी ॥ 278 ॥ या(जा)मेयचरितं ज्ञातु,-मवधिवन्ध(बन्धुवित्ततः । प्रहितो धर्मसारेण, ययौ शीघ्रं तदन्तिके । / 279 / / आगत्य धर्मसाराय, तेनोचे तव यामिजः । कितवो द्यूतवत्काम,-मेव शिश्राय सर्वदा ॥ 28 ॥ ममेहगवतकल्पद्रु,-लाभहेतुरसाविति । इदानीमुपकृत्यास्मै, भवामि निणोऽस्म्यपि ॥ 281 ॥ एवं ध्यात्वा धर्मसारो, धर्मरत्नैकरोहणः । हृतस्वःपुरसौभाग्य, सौभाग्यपुरमाययौ । / 282 ॥ युग्मम् ॥ 1. भूमिव्योमान्तरं व्यधापयत् । 2. दुर्जनवनिर्मितः । 3. अवधिज्ञानदीप्तिरुत्पन्ना । 4. tmonirnaashinii| 5. यामेय, भान्नेजा। 6. निरृणो ऋणवर्जितः asmyapi ahamapi / ORGENERASACRECORECA5% For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punnysaarkthaankm| // 15 // गत्वा नत्वा मुनि पौरा, योजिताञ्जलिकुड्मलाः । उपाविक्षन् पुरः पातु,-मिव धर्मसुधारसम् ॥ 283 ॥ सुरद्वद्धर्मसारं, श्रुत्वाऽऽयातमुपेत्य च । नत्वाम्बा पुण्यसारेण, सार्द्धमेवं व्यजिज्ञपत् । / 284 ॥ प्रमादद्विषतो गेहे, वर्तमानः सदाऽपि हि । बान्धवस्यैष धर्मास्य, न संमुखमपीक्षते ॥ 285 ॥ यथा धर्मरतोऽसौ स्यात् , सदा स्वामिस्तथा कुरु । भीष्मा अप्यहयो मन्त्रः, क्रियन्ते निर्विषा न किम् ॥ 286 ॥ युग्मम् ॥ धर्मसारोऽवदद् भद्र, पुण्यसारात्र संस्मृ(स)तौ । वाडौ~ रत्नमिव भ्रष्टुं(ष्टं), दुर्लभं मानुषं जनुः ॥ 287 ॥ जैनः सुदुर्लभो धर्मों, विभवो गतपुण्यवत् । सामग्री दुर्लभा सिद्धि-रिव साधुसधर्मणोः ॥ 288 / / प्रयाणामेष संयोग, त्रिवेणीसङ्गमाधिकः । संप्राप्तः सफलीकार्यः, क्षेत्रबद्वारिदैर्वृषः ॥ 289 ॥ कामिनी विभवः काम्या, विषया यौवनोदयः । पूर्वजन्मकृतस्यैते, सुकृतस्यैव किङ्कराः ॥ 290 ॥ मुहूर्तघटिकायाम,-दिनपक्षादिका धनाः । उद्दण्डयमदण्डस्य, प्रहारा अतिनिदेयाः । / 291 ॥ देहिनां यत्र देहेषु, निपतन्ति समन्ततः । तत्राशा कीदृशी वस्तुं, क्रियते भववेश्मनि । / 292 ॥ युग्मम् । / यत्र शक्तः कृतान्तोऽपि, न प्रहर्नु कदाचन । तन्महोदयसबाप्तुं, भजाहद्धर्म(4) बान्धव ! ॥ 293 ॥ किश्च त्वं धनसारस्या,--पुण्यस्य स्वपितुर्गतिम् । शृणु दुर्विधचण्डाली,-तनयोऽभूत्पिता तव ॥ 294 ॥ चेटकाधिष्ठितेनेष, द्रम्मपञ्चकदापनात् । भञ्जन्त्या वदनं मातु,-रश्मना रक्षितस्त्वया । / 295 ॥ 1. स्ण्सारे। ॥ 15 ॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % जाते तत्र क्षयं निष्ठ्य,-कुटुम्ब क्रमतो ययौ । यत्रागच्छति निष्पुण्य,-स्तत्र किं कुशलं भवेत् 1 ॥ 296 / / कुलक्षयकरं पापं, धिक् त्वामेवं जनैः समैः । आराभिरिव तीक्ष्णाभि,र्वाणीभिस्तुदितोऽसकौ ॥ 297 ॥ चटितुं स्वगृहद्वारे, नास्यादात्कोऽपि जातुचित् । दृशोरग्रादपसरे,-त्येवमेवाखिलोऽवदत् । / 298 ॥ चामुण्डावत्क्षुधात्र्तोऽयं, रौद्रो नो भक्षयिष्यति । लज्जातुङ्गत्वधीतोजा(धीनोजो),-माना नेशुरतो भिया । / 299 ॥ यस्याग्रेऽसाववम् देव !, देह्यादेश प्रसद्य मे । किं नः श्रुती दहस्येदं, सोऽप्यवादीत्पुरोऽस्य तु ॥ 300 / / लात्वा दुःखं मम याही,-त्युक्तेऽप्येषोऽब्रवीदिदम् । जीव देवेति दुष्पूरं, नोदरं किं विगोपयेत् । / 301 ॥ गूथमूत्रादिकोत्सर्ग,--प्रमुखान्यनुचितान्यपि । विदधानोऽपि कर्माणि, नाघ्राणोऽशेष्ट जात्वसौ ॥ 302 ॥ श्रेष्ठिनो धनदत्तस्या,-'त्र(त्रैव)संसदि तस्थुषः । अग्रे लात्वाऽङ्गुलीर्दम्भ,-रूचे कर्मकरी कुरु ॥ 303 ॥ धनदत्तेन दाक्षिण्या,-दङ्गीकृत्यास्य याचनाम् । प्रियाम्चेऽसको भोज्यो,-'मुष्मात्कार्य स्वकर्म च । / 304 ॥ स्वकर्म कारयित्वा सा,-'होरात्रं द्रवरूपिकाम् । यवघृष्टिं ददात्यस्मै, नान्यथा पूर्वनिर्मितम् ॥ 305 ॥ इन्धनान्यदा(नान्यन्यदा'')नेतुं, श्रेष्ठिन्या प्रहितोऽसको । मध्येऽरण्यं परिभ्रम्य, मध्याह्ने तान्युपानयत् । / 306 ॥ कालरात्रिरिव क्रुद्धा, भृकुटीभीषणानना । श्रेष्ठिनी निष्कृपाऽवादी,-तं निष्पुण्यशिरोमणिम् ॥ 307 ॥ तावानपि त्वयाऽऽनीतो, न हि काष्ठभरोऽसकौ । यावता खादितुं तेऽन, पच्यतेऽलसशेखर ! ॥ 308 ॥ धामिक(साधर्मिकः) त्वमस्माकं, कुलवृद्धोऽथवा किमु ? | उत्तमोऽथवाऽऽसीनो, यच्छयानश्च पोष्यसे ॥ 309 ॥ ADESCEOC0540 For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit M CAL punnysaarkthaankm| // 16 // OCREA5%85% भूयो दारूणि भूयासि, त्वमानेतुं वने ब्रज । अन्यथा तब भक्ष्यामि, पादौ दास्ये न भोजनम् ॥ 31 ॥ पादनखंपचे पांशी(सौ), ललाटन्तपभास्करे । श्रेष्ठिन्या तर्जितः सोऽथा,-'नुपानको बनेऽगमत् ॥ 311 / / क्षुत्तृषार्तः श्रवद्वाष्पो, duHkhsNgrstmaansH| sa dadhyau हृदि हा ! भृत्य,-भवोऽयं नरकोपमः ॥ 312 ॥ उपर्युपरि दुःखानि, निपतन्ति ममोपरि । देव ! मे जीवितं हृत्वा, शीघ्रं मां सुखिनी(न) कुरु ॥ 313 ॥ इत्येवं चिन्तयन्नेव(व), छित्त्वा काष्ठभरं गुरुम् । धृत्वा मूर्ध्नि नमबीब,-स्तुर्ययामेऽविशत्पुरम् ॥ 314 ॥ पीडोपक्रमितायुष्क,-स्तत्क्षणं नरकं ययौ । अत्रामुत्रापि निष्पुण्या, न लभन्ते सुखं कचित् । / 315 ॥ युग्मम् ॥ त्वत्पिता धनसारोऽत्र, चतुष्कोष्ट्यधिपोऽप्ययम् । ईदृग्विडम्बनापात्रं, प्रमादद्विषता दधे । / 316 ॥ पुण्यसार ! निजमपि, चरितं शृणु किश्चन । आसीस्त्वं स्थावरो निष्ष्ठ्यो,-दुर्विधः सिद्धचेटकः ॥ 317 ॥ द्वारचिश्चमि जं जीर्ण-शीर्णतणकुटीरकम् । मषीवा~ प्रियां च स्वां, पश्यातिस्फटितांशुक(का)m ॥ 318 / / सधर्मवत्सलत्वेन, त्वयैकं मम भोजनम् । दापितं तेन केनापि, भावमन्त्रेण संस्कृतम् ॥ 319 ॥ चतुर्द्रविणकोटित्व,-रूपतामभजद् यथा । कियद्वा(द्वाऽपि) ह्यदो विश्व,-रमाणामपि कार्मणम् ॥ 320 ॥ युग्मम् ॥ काम कामाधिकं रूपं, प्रार्थ्यमप्यमृताशिभिः । सुमनःकामिनीकाम्य,-लावण्या च नितम्बिनी । / 321 ॥ विभवो विगतस्पर्द्ध,धनदवामूनि जज्ञिरे । श्रीसाधर्मिकवात्सल्य, कल्पद्रुमफलानि ते । / 322 ॥ युग्मम् । / पुण्यसारो धर्मसारा,-द्धर्मसारमहामुनेः । संशृण्वन् स्वं भवं पूर्व,-मेवं मूर्छामुपागमत् ॥ 323 ॥ C CA4%9%CEC5 // 10 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हृदि सकिता माता, सद्यः श्यामीकृतानना । अकस्मात्किमभूद्वत्स !, यन्मूर्च्छा भवतोऽभवत् ॥ 324 ॥ ऊचे पुत्रोऽधुना मात, -रभूजातिस्मृतिर्मम । निजं साधूदितं पूर्व, साक्षाद्वीक्षे तथा भवम् ॥ 325 ॥ धर्मसारं ततोस्वादीत्, पुण्यसारः प्रभो ! मम । भर्व (व) सर्पविषं दीक्षा, - सुधादानात्तिरस्कुरु ॥ 326 ॥ मुनिरूचेऽथ भो भद्रे, दृशस्तेऽपि मनोरथः । विश्वविश्वत्रयीरामा, -कृष्टिकार्मणसंनिभः ॥ 327 ॥ श्री साधम्मिक वात्सल्या, -र्जितं द्वादशवार्षिकम् । कर्म भोगफलं तेऽस्ति, तेन नाद्यापि योग्यता ॥ 328 ॥ दानशीलतपोभावान्, हितानोजस्विनो भवान् । भज येन प्रमादारि, -र्न प्रहर्त्तु प्रभुर्भवेत् ॥ 329 ॥ खेल द्वैराग्यकल्लोल, - मालामानससागराः । ॥ 330 ॥ धर्मसारोऽपि सद्धर्म्म, - देशनाज्योत्स्नया नरान् । एवमाह्लाद्य शीतांशु, - वद्विजज्ञेऽन्यतस्ततः ॥ 331 ॥ पुण्यसारो दशाक्षेत्र्यां, धनबीज महर्निशम् । भावे वर्षति पर्जन्ये, -'नन्तं कर्तुं निचिक्षिपे ॥ 332 ॥ अयन्तसोदरं पुत्र - त्रयमस्य क्रमादभूत् । पुण्यानुबन्ध (न्धि ) पुण्यं हि चिन्तामणिसहोदरम् ॥ 333 ॥ पुनर्द्वादशवा (वर्षा) न्ते, केवलज्ञानभासुरः । धर्मसारमुनीशानः, सौभाग्यपुरमागमत् ॥ 334 ॥ चतुर्द्धा सङ्घवात्सल्यं, विधाय विधिना मुनेः । सिद्ध्याकर्षणमन्त्रं तु, पुण्यसारो व्रतं ललौ ॥ 335 ॥ अष्टावप्येष कर्माणि, दुष्टानि चरटानि च (निव) / तपसा चन्द्रहासेन, शितेनाहत्य हेलया ॥ 336 ॥ पञ्चानन्तकमाणिक्य, - पूर्ण द्वीपं शिवाभिधम् । जगाम व्रतपोतेन, पुण्यसारो विशारदः ॥ 337 ॥ yugmam // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसारकथानकम् । ॥ 17 ॥ www.kobatirth.org श्रीसाघमिकवत्सलत्वविवुध - क्षोणीरुहोऽप्यङ्करा, - देकस्मादपि भोजनादिति रमां रूपं च कामान् मतान् । आरोग्यं कुलमुत्तमं सुभगतां संप्राप पुण्यैर्धनै, -मरिं भारमिहात्मलक्ष्मिसदनं श्रीपुण्यसारोऽसकौ ॥ 338 ॥ ये तु श्रीभरतेशवत्प्रतिदिनं नानाऽन्नवस्त्रादिभिः, श्रीवज्रायुधभूपतेश्च विपदुद्धारेण रामेन्दुवत् । श्री साधम्मिक वत्सलत्वदिविषद्वृक्षं सुधौषैरसैः, सिक्त्वा पुण्यफलोत्तमं विदधते किं किं न तेषां भवेत् 1 / / 339 / / दौर्गत्यच्छिदुरं महोदयकरं विश्वत्रयी श्रीभरा, - धारं प्रीतिनिबन्धनाऽधिगमनं निष्पुण्यकैर्दुर्लभम् । विश्वाद्यं (लं) करणं सदाऽऽदरपरा भव्या अदः प्रत्यहं वात्सल्यं समधर्मणां नयत भोः ! स्वाधीनताशेवधिम् ॥ 340 ॥ वर्षे त्रयोदशशते चतुरुत्तरे च, त्रिंशत्तमे (1334 ) प्रथमकार्त्तिकपूर्णिमायाम् । श्राग् वाचना गणिविवेकसमुद्र एतां, चित्रां कथां व्यधित जेसलमेरुदुर्गे । / 341 ॥ षट्तर्कसिद्धान्तप योधिकुम्भजइ, -र्वादीभसिंहैः शु (शुचि) लब्धिवार्द्धिभिः । कथास्सकौ श्रीमुनिराजनाय कै - जिनप्रबोधप्रभुभिः प्रशोधिता ॥ 342 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 17 // Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HEARSASARA SFESES95955555555555555555 SEENESSESYSESS // iti श्रीजिनेश्वरसरिशिष्यवाचनाचार्यविवेकसमुद्रगणिविरचितं श्रीसाधम्मिकवात्सल्यफललेशाविर्भावकं श्रेष्ठिपुत्र-पुण्यसारकथानकं समाप्तम् ॥ एवं ग्रन्थानम् 348 ॥ इति संपूर्णम् ॥ SHRSHNESHRESSESERSE S SISTRYANAYANESS SERIESSETTE FEEEEEEEEEEE 4% AAAAAA For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir E 4 + +++ + + + + FOOKiuiuiuiuiuiuK5 www.kobatirth.org For Private and Personal Use Only + + +++ + +++ + + + + Shri Mahavir Jain Aradhana Kendra