________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| श्रीस्तंभनपार्श्वनाथाय नमः ॥ वाचनाचार्यविवेकसमुद्रगणिविरचितं ।
॥ अथ श्रीपुण्यसारकथानकम् ॥
दान मुख्य चतुष्पादा, पुण्यदुग्धा दयानना । श्रीपार्श्वनाथगीः काम, - धेनुर्दद्यान्मनोमतम् ॥ १ ॥ श्री साधम्मिक वात्सल्यं, गर्त्तापूरं दृढं सुधीः । विदध्याद् येन सम्यक्त्व, प्रासादोऽत्र स्थिरो भवेत् || २ || वात्सल्यादस्थिरा धर्मे, स्थिरतां यान्ति देहिनः । जायन्तेऽतिस्थिरतराः पूर्वमेव स्थिराः पुनः ॥ ३ ॥ साधुवादोऽपि चेत्थं स्यात्), वर्त्तन्तेऽप्य(त्र) देशजाः । अप्यनाजातयो जैना, अन्योन्यं सोदरा इव ॥४॥ युग्मम् ॥ पूर्वमालाप, मुत्सवादिषु संस्मृतिम् । परिभूतौ परित्राणं, रुजि वैद्यौषधप्रदाम् ॥ ५ ॥ सीदतां वृत्तियोगं च, नोदनं च प्रमादिनाम् । तेन तेषां विनिर्मान्ति, धन्या वात्सल्यबुद्धितः ॥ ६ ॥ वात्सल्यं दानमुख्यानां संसारार्णवमञ्जकम् | जिनधर्मप्रपन्नानां तदेव भवतारकम् ॥ ७ ॥ यः स्तोकमपि निर्माति, वात्सल्यं समधर्म्मसु । स शुद्धवासनः पुण्य, सारवल्लभते शिवम् ॥ तथाहि
९. यथा ' प्रदानं ' शब्द (ब्दः) तथा 'प्रदा' शब्दो द्वितीयान्तः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir