SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECASIA वाचोऽस्या उदिते तच्चे, मातभॊक्ष्येऽद्य नान्यथा । एवमाग्रहमाधाया,-वतस्थे तनयोऽन्यदा ॥ १९ ॥ मातोचे मम वाचोऽस्या, स्तचं पृच्छाधुनाऽऽगतम् । उद्याने ज्ञानपाथोधि, श्रुतसागरसाधुपम् ।। २० ॥ तत्पार्श्वे सोऽगमद् याव,-च्छ्रीसूरिः स्वयमेव हि । बभाषे तावदेतं त्वं, सन्देहं प्रष्टुमागमः ॥२१॥ सिद्धचेटकमातङ्ग,-श्रावकः स्थावराभिधः । सौभाग्यपुरवास्तव्यः, सन्देहं तेऽपनेष्यति ॥२२॥ अहो ! आश्चर्यमाश्चर्य, यज्ज्ञानाम्भोधिरप्यसौ । प्रेषयामास मातङ्ग,-पार्श्वे मां संशयच्छिदे ॥ २३ ॥ तद्धतुनेह केनापि, भाव्यं कार्यमदो मम । बुधादेशाः कृता नृणां, शुभ(भो)दर्का भवन्ति यत् ॥ २४ ॥ विचिन्त्यैव(वं स) सौभाग्य,-पुरं प्रस्थितवान् द्रुतम् । तृष्णाः प्राप्य पीयूषं, किमाकण्ठं ने पात्यलम् ? ॥२५॥ ॥त्रिभिर्विशेषकम् ।। सुरेन्द्रपुरसौभाग्य, कमलाकेलिसमनः । श्रीसौभाग्यपुरस्याप, धर्मसारो बहिः क्रमात् ॥ २६ ॥ विरसीकृतपीयूष,-रसान् चारुरसाम्भसः । सरोव्रातान् महल्लो(हालो)ल,-हस्तैराह्वयतः किल ॥ २७ ॥ १. शुभ(भो)दाः, कोऽर्थः ? आदेशकरणकाले शुभफलप्रदा भवन्ति । २. अपितु न रक्षत्येव ("न पिबत्यलम्" इतिपाठः संभवति)। ३. 'विरसीकृत ' इत्यादित्रिभिः श्लोकैः सम्बन्धः । धर्मः की० पश्यन् कर्म सार(सरो)वातान्-सरोवरसमूहान् । की० चारुरसानि अम्भांसि-जलानि येषु तान् । आयतः । कैः ? महाकल्लोलहस्तैः । तथा पश्यन् कर्म आरामसञ्चयान् । की० गृहीतं नन्दनवनस्यामान For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy