________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यसारकथानकम्।
AKASHANCHAL
गृहीतनन्दनामान,-मानानारामसञ्चयान् । प्राकारं स्फाटिकं क्षिप्त,-शीतांशुग्रहतारकम् ।। २८ ।। पश्यन्नानन्दपीयूष,-इदमग्न इवासको । धून-धून शिरोऽस्तावी,-देवानामनिमेषताम् ॥ २९ ॥ त्रिभिर्विशेषकम् ॥ विमानितविमानानि, सदनानि विलोकयन् । प्रविवेश पुरं चित्रा-श्चर्यविभ्रममन्दिरम् ॥३०॥ रत्नकाञ्चनरूप्यादि,-वस्तूनामाकरानिव । आगतान् विपणीमृर्द्ध,-ग्रीवो यावद्विलोकते ॥ ३१ ॥ जराजर्जरसर्वाङ्ग, सितरोमकचोच्चयम् । मांसशोणितनिर्मुक्तं, शुष्कार्कतरुसोदरम् ॥ ३२ ॥ नितान्तं लम्बमानाङ्ग, सिकाकचसञ्चयैः । निराबाधप्रदेशस्थै,-हरित्पूरैरिवाचितम् ।। ३३ ॥ सदा कर्मकृतेर्मूल,-घृष्टहस्तनखोत्करः । असंस्कृततया लम्बै,-भीष्मं पादनखैरलम् ॥ ३४ ॥
से त्वतः कम्प्रपाणिभ्यां, तुषमुख्यापनुत्तये । धान्यादिपिटिका गुर्वी,-रुत्क्षिपन्तं महानिले ।। ३५ ॥ मानं प्रभूतमानं यैस्ते तान् । तथा पश्यन् कर्म प्राकारं क्षिप्ता निराकृताः शीतांशुग्रहतारका यत्र धर्मसाराः । की० आनन्दपीयूषद्हे निमनः असौ अस्तावीत् कर्म देवानां अनिमेषताम् । किं कुर्वन् ! धूनन् धूनन् कर्म शिरः व्याप्तम् । २. विमानित =अवगणित०।३. हट्टश्रेणि । ४. अवलोकते श्रेष्ठी । की० ऊर्द्धग्रीवः कर्म विपणीन् हट्टान् । उत्प्रेक्षते रत्नादीनां आकरान् । की० आगतान् इव । ५. स तु श्रेष्ठी अतः । ६. पक्षतः धर्मसारः कर्म श्रेष्ठिना(न) की. उरिक्षपन्तम् उड्डापयन्तं कर्म धान्यादिपिटिकाः । की० गु/ः । क ? महाव्रतप्रदेशे। कस्मै ! तुषकीटकमुख्यानां स्फेटनाय । काभ्यां ! कम्प्रपाणिभ्यां । कस्मात् उड्डापयन्तं, अतः कोऽर्थः ? धान्यसञ्चयात् ।
SABANGALORCAॐॐॐ
॥२॥
For Private and Personal Use Only