________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
जाते तत्र क्षयं निष्ठ्य,-कुटुम्ब क्रमतो ययौ । यत्रागच्छति निष्पुण्य,-स्तत्र किं कुशलं भवेत् १ ॥ २९६ ।। कुलक्षयकरं पापं, धिक् त्वामेवं जनैः समैः । आराभिरिव तीक्ष्णाभि,र्वाणीभिस्तुदितोऽसकौ ॥ २९७॥ चटितुं स्वगृहद्वारे, नास्यादात्कोऽपि जातुचित् । दृशोरग्रादपसरे,-त्येवमेवाखिलोऽवदत् ।। २९८ ॥ चामुण्डावत्क्षुधात्र्तोऽयं, रौद्रो नो भक्षयिष्यति । लज्जातुङ्गत्वधीतोजा(धीनोजो),-माना नेशुरतो भिया ।। २९९ ॥ यस्याग्रेऽसाववम् देव !, देह्यादेश प्रसद्य मे । किं नः श्रुती दहस्येदं, सोऽप्यवादीत्पुरोऽस्य तु ॥ ३०० ।। लात्वा दुःखं मम याही,-त्युक्तेऽप्येषोऽब्रवीदिदम् । जीव देवेति दुष्पूरं, नोदरं किं विगोपयेत् ।। ३०१॥ गूथमूत्रादिकोत्सर्ग,--प्रमुखान्यनुचितान्यपि । विदधानोऽपि कर्माणि, नाघ्राणोऽशेष्ट जात्वसौ ॥ ३०२॥ श्रेष्ठिनो धनदत्तस्या,-ऽत्र(त्रैव)संसदि तस्थुषः । अग्रे लात्वाऽङ्गुलीर्दम्भ,-रूचे कर्मकरी कुरु ॥ ३०३ ॥ धनदत्तेन दाक्षिण्या,-दङ्गीकृत्यास्य याचनाम् । प्रियाम्चेऽसको भोज्यो,-ऽमुष्मात्कार्य स्वकर्म च ।। ३०४ ॥ स्वकर्म कारयित्वा सा,-ऽहोरात्रं द्रवरूपिकाम् । यवघृष्टिं ददात्यस्मै, नान्यथा पूर्वनिर्मितम् ॥ ३०५ ॥ इन्धनान्यदा(नान्यन्यदाऽऽ)नेतुं, श्रेष्ठिन्या प्रहितोऽसको । मध्येऽरण्यं परिभ्रम्य, मध्याह्ने तान्युपानयत् ।। ३०६॥ कालरात्रिरिव क्रुद्धा, भृकुटीभीषणानना । श्रेष्ठिनी निष्कृपाऽवादी,-तं निष्पुण्यशिरोमणिम् ॥ ३०७॥ तावानपि त्वयाऽऽनीतो, न हि काष्ठभरोऽसकौ । यावता खादितुं तेऽन, पच्यतेऽलसशेखर ! ॥ ३०८ ॥ धामिक(साधर्मिकः) त्वमस्माकं, कुलवृद्धोऽथवा किमु ? | उत्तमोऽथवाऽऽसीनो, यच्छयानश्च पोष्यसे ॥३०९॥
ADESCEOC0540
For Private and Personal Use Only