SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4%ASSAGA4%A434 भक्षितो वृश्चिकेनेवो,-च्छलन् कोपारुणेक्षणः । भैरवारवमाचष्टे, कृपणो वल्लभां प्रति ।। ७६ ॥ याचके गृहमायाते, ब्रुवेऽहं किमसौ च कः । गृहे सम(मम)समायातो, दुःखान्यादाय याहि मे ॥ ७७॥ चटितुं द्वारि कस्यापि, न ददे स्वगृहे सदा । संतिष्ठे मृर्छित इव, केनचिद्गाढमर्षितः ॥ ७८ ॥ न धर्म काकिणीमात्र,-मपि वित्तं व्ययाम्यहम् । निधाने निदधे किन्तु, बिलेऽन्न कीटिका इव ॥ ७९ ॥ नागस्येव शिरोरत्नं, मृगारेरिव केशरान् । बान्धवा अपि न स्प्रष्टुं शक्नुवन्ति धनं मम ॥ ८॥ दूरदेशाचिरायातो,-ऽतिनि:स्वो विपदं गतः। प्रियोऽपि सोदरो भ्राता, बिभ्रदाशां गृहेऽविशत् ॥८१ ॥ अर्धचन्द्रेण वैरीव, गृहानिष्कासितो न किम् । सीदन्मैनष्कं त्वं, (वेत्सीदं किन मत्कं त्वं) श्व(ह्य)स्तनमपि चेष्टितम् ॥ ८२ ॥ युग्मम् ॥ अक्षतादि निषेध्यान्य-तुलसी देववेश्मनि । न(त)व यान्त्या अनुज्ञाता, तत्कि न बहुमन्यसे । ॥ ८३ ।। शालिदाल्यादि देहीति, ब्रुवन्त्यास्तव तत्क्षणात् । मस्तकादापदान्तं मे, शूलमायाति दुस्सहम् ॥ ८४॥ SAMACROGRESSESASE १. हे मण्डल ! किं समायातः ? । (व्यशीतितमश्लोकस्यायमर्थः ज्ञेयः ) अनुज्ञाता, कर्म-तुलसी, केन ! मया निषेध्य, कर्म-अन्यत् , अन्यत् किं० स्तु अक्षतादि, कस्य !, तव, क ? देवगृहे, इत्यर्थः । २. लोहडियाविंशतितमो भागः काकिणी उच्यते । ३. मनःसम्बन्धिम् ( मम संबन्धि )। For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy