SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LOCA4 ROSACREC %ACRORE- वज्रदुर्भेदनिर्बन्ध,-पृष्टयाऽन्येारम्बया । एकान्तहितवाञ्छिन्या, भवान् संप्रेषि मातुल ! ।। २११॥ युग्मम् ।। धनसारस्य दृष्टान्तं, वैराग्याम्वुपयोमुचम् । विना भोगेषु लै(लु)ब्धोऽयं, सदा न प्रतिभोत्स्यते ।। २१२ ॥ इत्यत्यन्ताद्भुतज्ञान, प्रदीपैरपि सूरिभिः । मातङ्गस्यापि मे पायें, प्रहितोऽसि सदाशय ! ॥२१३ ।। युग्मम् ॥ भुञ्जानोऽसि सदा भोगा,-नकुर्वन् धर्ममाहतम् । लौकिकीमपि नो नीति,-मिमां जानासि मातुल ! ॥ २१४ ।। इदमेव हि पाण्डित्य,-मियमेव कुलीनता । अयमेव परो धर्म, आयादल्पतरो व्ययः ।। २१५ ॥ पूर्वपुण्यार्जितत्वेन, भोज्यं पर्युषितं सदा । तात्कालिकमपीहाम्बा, तब वक्ति सुबान्धव ! ॥ २१६ ॥ संसाराम्भोनिधौ धर्म,-चिन्तामाणिक्यलब्धये । जीवानां मानुषं जन्म, परमाङ्गमुदाहृतम् ॥ २१७ ।। यद्देवा विषयासक्ता, नारका नित्यदुःखिनः । तिर्यश्चो निर्विवेकास्त,-द्धर्मयोग्या नराः परम् ।। २१८ ॥ बीजं कल्याणकल्पद्रो,-भवावश्यायभास्करः । विघ्नौघाहिविहङ्गेशः, सिद्धिश्रीसरसीरुहम् ।। २१९ ॥ भवाम्भोधिमहापोतो, जिननाथोदितो वृषः। पितृमातृसुहृत्स्वामि, मुख्येभ्योऽपि विशेष्यते ।। २२० ।। युग्मम् ।। अमी यन चिरायुष्का, न च जन्मान्तरानुगाः । न महोदयकर्त्तारो, नाविसंवादिनः सदा ॥ २२१ ॥ १.धनसारदृष्टान्तं विना । २. वैराग्य एव अम्बुनिजले पयोमुचं जलदम् । ३. अयं लाल)ब्धः प्रतिबोधभावं न गमिष्यति ।। ४. तव अम्बा जननी इह-भोजने हे सुबान्धव ! वक्ति । ५. विशेष्यते, कोऽर्थः ? विशिष्टो भवति, कर्ता-वृष: धर्मः। ६. अमी मातृपुत्रादयः । की० न अविसंवादिनः । कोऽर्थः ? विनश्वराः । O RR56 %AR For Private and Personal use only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy