Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600210/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनायनमः ॥ ॥ श्रीपर्युषणाद्यष्टाह्निकव्याख्यानं ॥ (कर्ता श्रीदमाकल्याणकजी) उपावी प्रसिह करनार. पंमित श्रावक हीरालाल वि. हंसराज. ( जामनगरवाला) संवत-१९६४ सने-१ए किंमत-रु. 0-4-0 For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ ___tr जामनगर जैनन्नास्करोदय प्रिन्टींग प्रेसमां गप्युं. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ श्रा व्या. नीचेना पुस्तको पानाने आकारे शुद्ध सारा जैनीटाइपोमा उपाय ठे. श्रीशत्रुजयमाहात्म्य-श्लोकबह-( कर्ता श्रीधनेश्वरमूरिः ) र श्रीदशवैकालिक सटीक-( समयसुंदरजीकृत टीकासहित ) श्रीनत्तराध्ययनटीका-( कर्ता श्रीलक्ष्मीवल्लन्नसूरिः) 7 श्रीलोकप्रकाश-नाग बीजो ( केत्रलोकप्रकाशः ) कर्ना श्रीविनयविजयजी नपाध्याय. ., . ., त्रीजो ( काळलोकप्रकाशः) , . चोश्रो (नावलोकप्रकाशः) , र श्रीपांमवचरित्र-श्लोकवः ( कर्ता श्रीदेवप्रनसूरि मल्लधारी) 2 श्रीसंदेहविपोपधीनामकल्पसूत्रव्याख्या-( कर्ता श्रीजिनप्रनमूरिः) नपर लख्याशिवाय वीजा पण पुस्तको उपाय छे. दरेक पुस्तकनुं पोस्टेज जुई ममजबुं. पुस्तको मलवा- ठेकाj-श्रावक हीरालाल वि. दंग्गराज. जामनगर, ( काठीयावाम ) For Personal & Private Use Only Jain Education international Page #4 -------------------------------------------------------------------------- ________________ अठ्ठाण जाहेरखबर. नीच लखलां पुस्तको पानाने ग्राकारे शुद्ध करीने सारा मोटा जैनी टाइपोमां aurs तैयार येतां बे. मगाववाश्री वी. पी. श्री मोकलवामां आवशे. ( श्रोमीज नकलो बाकी रहेली बे.) श्री कल्पसूत्री सुखबोधिका टीका मूलसहित - ( कर्त्ता विनय विजयजी उपाध्याय ) रु.६-०-० श्री श्राव्याख्यान- - ( कर्त्ता श्रीक्रमाकल्याणकजी )... ...रु.०-५-0 ...रु.०-८-० श्री पाकिकसूत्रावचूरिः -- ( संस्कृत ) ... ...रु.०-४-0 श्री साधुपतिक्रमणसूत्रावचूरि: (संस्कृत) श्रीयुक्तप्रकाश सटीक - ( कर्त्ता पद्मसागरगणी ) स्याद्वादकलिका - अष्टकानि च रु.०-०-० श्री मिलचरित्र श्लोकबद्ध - ( कर्त्ता श्रीजयशेखरसूरिः ) ...रु. ३-०-० ... ... पुस्तको मलवानुं ठेकाणुं - श्रावक हीरालाल वि. हंसराज. ( टपालखर्च जूटुं समजं ) ६ जामनगर - ( काठीयावाम ) For Personal & Private Use Only व्यro Page #5 -------------------------------------------------------------------------- ________________ व्या ॥ श्रीजिनायनमः ॥ . ॥ श्रीपर्युपणाद्यष्टाह्निकव्याख्यानं ॥ .. ( कर्ता श्रीकमाकल्याणकजी) ॥शांती शांतिकर्तारं । नत्वा स्मृत्वा च मानसे ॥ अष्टादिकाया व्याख्यानं । लिख्यते गद्यबंधतः ॥ १॥ इह च सकलदुष्कर्मवारिणि विमलधर्मकर्मकारिणि इह परत्र च कृतप्रनूतशर्मणि श्रीपर्युषणादिपर्वणि समागते सति सकलसुरासुरेशः संजूय श्रीनंदीश्वरनामनि अष्टमहीपे धर्ममहिमानं कर्तुं गचंति; तत्र तावन्नंदीश्वरदीपस्य मध्यन्नागे चतुदिक्षु चत्वारोंजनगिरयः संति, अंजनवर्णाः पर्वता इत्यर्थः, तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः संति, तासां वापीनां मध्यत्नागेषु दधिमुखपर्वताः संति, दधिवर्णाः श्वेता इत्यर्थः, पुन- ध्योऽप्योरंतरेषु ौ ौ रतिकरपर्वतौ वर्तेते, रक्तवर्णा इत्यर्थः, एवं चैकैकांजनगिरिः, समंताञ्चत्वारो दधिमुखा अष्टौ च रतिकराः संति, संमीलने हादश, त्रयोदशमश्च स्वयमंज ॥॥ For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ अठा व्या ॥ नगिरिः, छं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता पिंचाशनिरयः, ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः (४) पोमश दधिमुखाः (१६) धात्रिंशति करपर्वताः ( ३२) तेषामुपर्येकैकं जिनन्नवनमस्तीति ज्ञपंचाशझिनन्नवनानि संति, तेष जा च जिनचैत्येषु प्रत्येक चतुर्विंशत्यधिकशतं जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंश दधिकचतुःषष्टिशतानि जिनबिंबानि नवंति (६५) तानि च सर्वाण्यपि चैत्यानि चतुर्श-N राणि शास्वतानि प्रवरतोरणादिन्निरलंकृतानि अतिसुंदराणि संति, तत्र देवेंश बहुदेवदेवीपरिवृताःप्रवईमानन्नावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपाद्यष्टव्यैर्जिनबिंबानि पूजयंति, जिनगुणान गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य र पुनः स्वस्थानं गळंति. एवं श्रावकैरपि श्रीमतीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्म-4 -णि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह प्राश्रवकषायरोधः । कर्त्तव्यः श्रावकैः शुन्नाचारैः ।। सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः ॥ १ ॥ PON|| For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ अठा व्या ॥ ३ ॥ तत्राश्रवाः पंच, ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो नि- रोधः, अर्थात्तत्त्यागः कर्तव्यः, एतावता प्रथमं हीडियादयो येऽत्र सजीवास्तेषां विराधना श्वावकैर्वाः , सर्वदानेषु अन्नयदानमेव श्रेष्टं, यदुक्तं सूत्रकदंगे-' अन्नयप्पदाणमिति ' अन्यत्राप्युक्तं च दोयते म्रियमाणस्य । कोटिजीवितमेव च ॥ धनकोटिं न गृह्णीयात् । सर्वो जीवितमिच्छति ॥ १ ॥ अपिच-यो दद्यात्कांचन मेरुं । कृत्स्नां चापि वसुंधरां ॥ एकस्य जीवितं दद्या-त्र हि तुल्यमसिया ॥२॥ अतोऽनयदानख्यापनार्थ कथानकमुच्यते-तथाहि-वसंतपुरेऽरिदमनो राजा, तस्य पंच राइयस्तासु चैका उनगा, चतस्रोऽत्यंतवल्लनाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाहस्थो नानाविधक्रीमाविलासं कुर्वैस्तिष्टति, तस्मिन्नवसरे एकचौरो राजमार्गेण नीयमानो राज्ञा सपत्नीकेन दृष्टः, स च कीदृशः कंन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो, रक्त ।३।। For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ अठा चंदनानुलिप्तगात्रः, पुरस्ताहाद्यमानवध्यमिमिमः, इत्यं विविधविमंबनानिर्विव्यमानं तं व्या a चौरं दृष्ट्वा राझीनिः पृष्टं, किमकार्यमनेनाकारीति, तदा एकेन राजपुरुषेण तासां पुरः क॥ श्रितं, परव्यापहारेण राजविरुक्ष्मनेन कृतमिति, ततः संजातकृपया एकया राझ्या विज्ञप्तो राजा, स्वामिन् यो नवता मह्यं प्राग्वरः प्रतिपन्नः सोऽधुना दीयतां, येनाहमेकदिनमुपकरोमि चौरं॥ तदा कथंचिशज्ञा प्रतिपन्नं तचः, ततस्तया स्नानादिपुरस्सरं दीनारसहस्त्रव्ययेन विविधवस्त्रालंकारैरलंकृतः स चौरः, ततो हितीयया हितीयदिने राजानं विज्ञप्य दीनारदशसहस्रव्ययन स सत्कृतः, ततस्तृतीयया तृतीयदिने दीनारलकव्ययेन स उपचरितः, ततश्चतुर्थ्या दीनारकोटिव्ययेन चतुर्थो दिवसोऽतिवा-2 हितः, ततः पंचम्या दुर्नगया राझ्या पंचमदिने राज्ञः समीपमागत्य विनयमात्रया दीनवचसा नृपो विज्ञप्तः, स्वामिन् मम दुर्लगाया उपरि नवदीया तादृशी कृपा नास्ति, तेन म-8॥४॥ या कदापि नतो न याचिताः, अधुनाऽस्य चौरस्य जीवितदानं मया त्वां याच्यते, तदा * राज्ञापि जीवितप्रदानपूर्वकं चौरः प्रदत्तोऽनया च तं चौरं स्वगृहे नीत्वा सामान्यनोज्येन For Personal Private Use Only Page #9 -------------------------------------------------------------------------- ________________ अठा मनोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्य मा कास्तितोऽसौ हृष्टस्तदा सप- व्या नीनिसितं नास्य त्वया किंचित् सुखकारि कृतं, तासां च परस्परं बहुपकारविषये विवा॥५॥ दे संजाते राज्ञा स एव चौरः समाढूय पृष्टोऽहो कया तव बदूपकारः कृत इति, तेनाप्य नाणि नो महाराज चतुरो दिनान यावन्मरणनयनीतेन मया न किंचित्स्नानन्नोजनादिसुखमज्ञायि, अद्य पंचमेऽहनि अस्याः पंचम्या राझ्या मुखादन्नयदानाकर्णनेन परमसुखमनुनूयते, अत एव तस्या नपकारः सर्वतो महान्, एतच्चौरवचः श्रुत्वा सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामनयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंझनपेपणवस्त्रदालनाद्यारंनो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन । चारंन्नो निवारणीयः, स्वशक्त्या बंदिमोक्षश्च कार्यः, प्रामनगरमध्येऽमारीघोषणा कारयित-IN व्या, येन केनापि प्रकारेण जीवरक्षा कार्या ॥ हितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकग्निवाणी न वाच्या, सर्वश्रा वाक्शुदिः कार्या । तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, यस्य .. For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ अठा व्याण ॥६॥ दि जंतूनां बाह्यप्राणरूपत्वात्, तदपहारस्य च मरणरूपकष्टहेतुत्वात् । चतुर्थाश्रवपरित्यागे- त्रि पर्वणि ब्रह्मचर्य पालनीय, स्त्रीसंगो विवर्ण्य इत्यर्थः, परस्त्रीसेवनं तु लोकध्यविरुद्धत्वात सुश्रावकेणावश्यमेव वज्यं । पंचमाश्रवपरित्यागे धनधान्यादिनव विधपरिग्रहे परिमाणं कार्य, परिग्रहतृष्णाऽपरिमिता-न धार्या, श्वापरिमाणं विधेयमित्यर्थः । तथा पुनरस्मिन पर्वणि कषायरोधः कर्त्तव्यः, कषायाश्चत्वारः क्रोधमानमायालोनाख्यास्तेषां परित्यागो विधेयः, क्रोधोदये दि कलदोत्पत्तिश्चिरंतनप्रीतिनाशश्च, मानोदये विनयनाशस्तथा च सध्यानवतामपि मुनीनां केवलावाप्तौ अंतरायः स्यात्, राजर्षिबाहुबलिवत्, एवं मायोदये लोनोदयेऽपि च बहवो दोषा नुत्पद्यते, अतश्चत्वारोऽपि कषायास्त्याज्याः, नक्तंच कोहो पिई पणाले । मायो वियनासणो ॥ माया मित्नाणि नासे । लोहो सबविणासणो ॥१॥ तस्मात् शुन आचारो येषां ते शुलाचारास्तैः श्रावकैराश्रवकषायरोधः कर्त्तव्य इत्युतं, अथ पुनरत्र पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणक्षरेणाह-कीदृशैः श्रावकैः, सामा For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ व्या अठायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रनृतीनि कृत्यानि कार्याणि तेषु । तत्परैरित्यर्थः, एतावतात्र पर्वणि सुश्रावकैः सामायिक कार्य, सामायिकस्वरूपं चेदं समता सर्वनूतेषु । संयमः शुन्नन्नावना ॥ आर्जरीपरित्याग-स्तहि सामायिकं व्रतं ॥१॥ दिवसे दिवसे लकं । देश सुवमस्स खमियं एगो ॥ एगो पुण सामाश्यं । करे न पहुप्पए तस्स ॥ २ ॥ आदिपदास्पौषधं कार्य, पौषधफलमिदंपोसहि य सुहे नावे । असुहाई खवेश नवि संदेहो ।। बिंद निरितिरियगा । पोसहं विहे अप्पमनेणं ॥ १ ॥ तत्करणसामर्थ्यानावेऽस्मिन् पर्वणि सुश्रावकैर्यथाशक्ति जिनानां इव्यपूजा नावपूजा च कर्तव्या, पूजाफलमिदं सयं पमऊणे पुन्न । सहस्सं च विलेवणे ।। ॥७॥ For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ ग्रहाण ॥ ८ ॥ सयसाहस्तिया माला । अरांतं गीयवाइए || १ || मनोवाक्कायशुव्याऽत्र पर्वणि पूजास्नात्रादिकं विधेयं, तदवसरे च जगवतः ब्रद्मस्थत्वकेवलित्व सिइत्वरूपमवस्थात्रयं जाक्नीयं, यदुक्तं ह्रवणचणेहिं नमत्य - वत्थपरिहारगेहिं केवलियं ॥ पलियं कुसगोहिय । जिसस्स नाविज्जसितं ॥ १ ॥ व्यपूजासामय्यावे तु जावपूजैव कर्त्तव्या, सा चेत्थं - प्रातः श्रीजिनगृहं गत्वा शुद्धजावेन जगवद्दर्शनं कार्य, जगवन्मुशं विलोक्य च तद्गुणगणस्मरणं विधेयं, तत्फलं यथादर्शनादुरितध्वंसी | वंदनाांतिप्रदः ॥ पूजनात्पूरकः श्रीणां । जिनः साक्षात्सुरडुमः ॥ १ ॥ पुनः श्री जिनदर्शनादेव बहुनां नव्यानां बोधिबीजावाप्तिर्भवत्याईकुमारवत्, तद्वृत्तांतस्त्वित्थं - श्रस्मिन् भरतक्षेत्रे समुतीरे आईको नाम यवनदेशोऽस्ति तत्राईकपुरं नाम नगरं, For Personal & Private Use Only व्या० ॥ ८ ॥ Page #13 -------------------------------------------------------------------------- ________________ अष्ठा व्या ॥ ॥ तत्राईकनामा राजा बनूव, तस्य चाईका नाम्नी पट्टराझी, तयोराकुमारो नाम पुत्रोऽनू- त्, स च क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान नोगान् नुंजानः सुखेन तिष्टति स्म, त- स्य चाईकराजस्य श्रेणिकराजेन सह परंपरागता परमप्रीतिरन्नूत, एकदा श्रेणिको नृपः प्र चुरं प्रानृतं प्रगुणीकृत्य आईकराजसमीपे निजामात्यं प्रैषीत्, सोऽमात्योऽपि कियनिर्दि नैस्तत्र गतः, आईकनृपेण बहादरेण संन्नाष्य तेन मंत्रिणा नपनीतानि प्रानृतानि गृहीतानि, पृष्टं च तस्मै महंधोः श्रेणिकस्य कुशलं वर्त्तते ? ततस्तेनापि तत्रत्यसकलकुशलोदंतनिवेदनेन राझो मनसि परमानंदः संपादितः, तस्मिन्नवसरे आईकुमारो नृपं पप्रन, नो तात! कः श्रेणिको येन सह तवेदृशी प्रीतिवर्त्तते, राजा प्रोवाच, मगधदेशस्वामी श्रेणिकनृपो विद्यते, तत्कुले मत्कुले च परंपरागता प्रीतिरस्ति, एतत्पितृवचः श्रुत्वाकुमारोऽपि मंत्रिणमुवाच, नो मंत्रिन त्वत्स्वामिनः कश्चित्संपूर्णगुणोपेतः पुत्रोऽस्ति ? तेन सहाहमपि मैत्र्यं क- र्नुमिवामि, मंत्र्युवाच श्रेणिकनूपस्य अन्नयकुमारो नाम पुत्रोऽस्ति, स च सकलकलानिधिः * सर्वबुझिसमुशे मंत्रिपंचशत्या अधिपो महादयावान महादाताऽतिदको निर्नयो धर्मशः कृत ॥॥ For Personal & Private Use Only Jain Education Interational Page #14 -------------------------------------------------------------------------- ________________ अष्ठा अज्ञश्च विद्यते, किं बहुना ते केऽपि जगति गुणा न संति येऽलयकुमारे निवासं न कृतवंतः, व्या इत्थं मंत्रिवचनादन्नयकुमारगुणान् श्रुत्वाकुमारः पितुराज्ञां समादाय मंत्रिणं प्रत्युवाच, ॥?णा मामनापृच्य त्वं स्वदेशं मायासीः, तत्र गवता त्वयाऽनयंप्रति स्नेहडमबीजतुल्यं मचः श्रोतव्यमिति, ततो मंत्र्यपि तचनमंगीकृत्य राझा विसृष्टः सन् वेत्रिणा दर्शितं निवासस्थानं ययौ, अथान्यदाईकनृपः प्रवरमौक्तिकादीनि प्रानृतान्यर्पयित्वा स्वपुरुषं तं मंत्रिणं च श्रेणिकपार्थे प्रैषीत्, तदाईकुमारोऽपि तस्यैव मंत्रियो हस्तेऽनयकुमारनिमिनं विधुममौक्तिकादीन्यनुपमवस्तूनि प्रेषितवान, अथ स पुमान मंत्रिणा साई राजगृहपुरं गत्वा श्रेणिकाय अन्नयाय च प्रानृतान्यर्पयामास, तथा नृपपुत्र आईकुमारस्त्वया सह मैत्र्यं कर्तुमि| बतीत्यत्नयाय मंत्री संदेशमुवाच । तदा जिनशासने कुशलोऽनयः स्वचेतसि इत्यचिंतयत् । निश्चितं स कुमारो विराधितश्रामण्यत्वादनार्येषु जातोऽस्ति, परं स राजपुत्रो महात्मा नि- ॥१०॥ यमादासननव्योऽस्ति, यतोऽनव्यदूरनव्यानां तु कदापि मया सह मैत्र्यनिलाषो न नवेत्, तस्मात्केनाप्युपायेन तं जिनधर्मानुरक्तं विधाय धर्ममार्गे प्रवर्नयामि, तत्र चायमुपायोऽस्ति, For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ व्या अष्ठा प्रानृतबलेन यदि तत्राईत्प्रतिमां प्रेषयामि, तद्दर्शनाच यदि तस्य जातिस्मरणशानमुत्पद्यते तदेष्टसिद्धिः स्यादित्युपायं विचिंत्य उन्नसिंहासनादिप्रातिहार्यविराजितां रत्नमयी प्रश्रमजि॥११॥ नेप्रतिमां पेटीमध्ये धृत्वा तदग्रे सकलानि धूपघटिकादिदेवपूजोपकरणानि मुमोच, ततस्त हारे तालकं दत्वाऽनयो निजमुश्या तां मंजूषां मुश्यामास. - अथ कियनिर्वासरैः श्रेणिको नृपस्तमाईकेशपुरुषं प्रियालापपूर्वकं प्रनूतैः प्रातृतैः सह । विससर्ज, अन्नयोऽपि तां पेटां तस्य हस्ते समर्प्य तं सत्कृत्य अमृततुल्यवाण्या इत्युवाच, एषा पेटा आईकुमारस्य पुरस्ताउपढौक्यतां, तथा तस्य मधोरिदं वक्तव्यं, त्वया एकांतप्रदेशे एकाकिना स्थित्वा श्यं पेटा स्वयमुद्घाट्य तदंतर्गतं वस्तु स्वयं दृष्टव्यं, अन्यस्य कस्यचिन्न दर्शनीय, ततोऽनयोक्तं वचोंगीकृत्य स पुमान स्वपुरं ययौ, तानि च प्रानृतानि स्वस्वामिने स्वामिपुत्राय चार्पयामास, तथाकुमारायानयोक्तसंदेशमाचख्यौ, ततः कुमा- र एकांते स्थित्वा तां पेटामुद्घाव्य तन्मध्यस्थां तमस्युद्योतकारिणी तां श्रीशषन्नस्वामिप्रअतिमां दृष्ट्वा स्वचिने चिंतयामास, किमिदं किंचिदुत्तमं देहानरणमस्ति, तत् किं मूर्ध्नि आ ॥११॥ For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ व्याप अठा रोप्यं, कंठे वा हृदये वान्यत्र कुत्रचिदारोप्यं, क्वापीदं दृष्टपूर्वमिव मा प्रतिनासते, परं स्मृ- तिपथं नायाति, चमत्यर्थं चिंतयत आईकुमारस्य जातिस्मरणजनिकी मूर्ग समजनिष्ट, ॥१शा तत नत्पन्नजातिस्मरणः स कुमारः संप्राप्तचेतनः सन् स्वयमेव एवं निजपूर्वन्नवकयां चिं तयामास, तथादि इतो नवात्तृतीये नवे मगधदेशे वसंतपुरेऽहं सामठिको नाम कुटुंबी अनूवं, मम बंधुमती नार्यानूत, एकदा सुस्थिताचार्यसमीपे तया सह अहमईधर्ममश्रौषं, ततः सन्नार्योऽपि अहं प्रतिबुझो गृहवासविरक्तः सन् तत्पार्श्वे प्रव्रज्यां गृहीतवान्, क्रमेण गुरुणा सह विदरन एकस्मिन् पत्तने गां, बंधुमती साध्यपि अपरसाध्वीसंगता तत्रागात, एकस्मिन्नह्नि तां पश्यन् पूर्वनोगान् स्मरन् अहं तस्यामनुरक्तोऽनूवं, तच्चान्यसाधवे आख्यां, सोऽपि प्रवर्त्तिन्यै आचख्यौ, सा पुनर्बधुमत्यै आचख्यौ, तदा बंधुमती विषमा सती प्रवर्तिनी प्रोवा- च, एष गीतार्थोऽपि यदि मर्यादां लंघेत तदा का गतिः, असौ मां देशांतरं गतामपि याव* ड्रोष्यति तावन्मोदप्रनावान्मयि रागं न त्यहति, तस्मात् दे नगवति! अहं निश्चितं मर ॥१२॥ For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ व्या अठाणं प्रपत्स्ये, येन नास्य नापि मे शीलखंमनं जायते, इत्युक्त्वा सा साध्वी अनशनं कृत्वा शुनावनया प्राणांस्तत्याज, देवत्वं च प्राप, ततस्तां मृतां श्रुत्वा मया विचिंतितं सा म॥१३॥ हानुन्नावा निश्चितं व्रतनंगनयान्मृता, अहं पुनर्नमव्रतस्ततो ममापि जीवितेन अलं, तदा हमप्यनशनं कृत्वा विपद्य देवोऽनूवं, ततश्च्युवाहमत्रानार्यदेशे धर्महीनः समुत्पन्नोऽस्मि, सांप्रतं यो मम प्रतिबोधकः स मे बंधुः स एव च गुरुरस्ति, केनापि नाग्योदयेनानयकुमारमंत्रिणाहं बोधितः, परमद्यापि मंदनाग्योऽस्मि यतस्तं दृष्टुमसमर्थः, तस्मात् पितरमनुज्ञाप्यार्यदेशं गमिष्यामि, यत्र मे गुरुरज्जयकुमारोऽस्ति, इत्थं मनोरथं कुर्वन आदिमाईतः प्रतिमां पूजयाकुमारो दिवसानतिवादयतिस्म, एकदा कुमारो नृपमेवं व्यजिज्ञपत् दे तात! स्वमित्रमन्नयकुमारं दृष्टुमिचामि, आईकनृपोऽवादीत, हे वत्स त्वया तत्र गमनेडा * न कर्त्तव्या, अस्माकमपि स्थानस्थितानामेव श्रेणिकेन सह मैत्र्यमस्ति, तदा पित्र्याज्ञया निबशेऽनयसंसर्ग प्रति नत्कंचितश्चाईकुमारोऽपि न तस्थौ न च जगाम, तथा स आसने शयने याने नोजनेऽन्यक्रियासु च अन्नयकुमारेणाश्रितां दिशं नेत्रयोरग्रे चकार पुनः की BE ॥१३॥ For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ अष्ठा दृशो मगधदेशो, राजगृहपुरं च कीहक्, तत्र गमने कष्को मार्ग इत्थं पार्श्ववर्त्तिनो जनान् व्याण पप्रचतस्मिन्नवसरे आईकनृपो दध्यौ, कदापि कुमारो मामकथयित्वैव निश्चितमन्नयसमीपे । ॥१॥ यास्यत्यतो यत्नः कर्तव्यस्ततो नृपः पंचसामंतशतानि इत्यादिशत्, अहो अयं कुमारो देor शांतरं गबन नवजीरकरणीयस्तदा ते सामंता देहबायेव तत्पार्वं न त्यजतिस्म, कुमारो प्यात्मानं देहधृतमिवामंस्त, ततोऽनयसमीपगमनं मनसि अवधार्य प्रत्यहमश्ववाहनन्नूमौ । अश्ववाहनं कर्तुमारेन्ने, ते सामंताश्च अश्वारूढा अंगरक्षकाः संतः पार्श्वे तस्थुः, कुमारोऽश्वं वाहयन तेन्यः किंचिदने गत्वा न्यवर्जत, एवं चावं वादयन् सोऽधिकाधिकं ययौ, पुनः पुनाघुट्याययौ च, छं तेषां विश्वासमुत्पाद्यान्यदाईकुमारो निजैः प्रतीतिमत्पुरुषैः समुई यानपात्रं प्रगुणं कारयित्वा तच्च रत्नादिनिः प्रपूर्य जिनप्रतिमां च तत्रारोप्य तथैवावं वाह* यन् दूरगमनाददृश्यीनूय तद्यानपात्रमारुह्य आर्यदेशं ययौ, ततो यानपात्रादुत्तीर्य तां प्रति- ॥१४॥ मामनयकुमाराय संप्रेक्ष्य सप्तकेन्यां धनान्युप्त्वा यतिलिंगं गृहीतवान, स च यावत्सामायिकमुच्चारयितुमारेने तावदाकाशस्थितया देवतया उच्चैःवरेणोचे, यद्यपि त्वं महासत्वस्त For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ अठा ॥१॥ थापि साप्रतं दीक्षां मा ग्रहीः, अद्यापि ते नोगफलं कर्मास्ति, तमुक्त्वावसरे व्रतं गृह्णीयाः, . व्या र यतो नोग्यं कर्म तीर्थकृतामप्यवश्यं लोक्तव्यं, तस्मात् हे महात्मन् ! तेन व्रतेनालं यद्गृहीतमपि त्यक्ष्यते, यथा तेन नोजनेन किं यन्त्रुक्तमपि वम्यते, व बहुधा निषिशेऽप्याईकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्षामाददे, स प्रत्येकबुशे मुनिस्तीक्ष्णं व्रतं पालयन् नूमंझले विचरन् अन्यदा वसंतपुरपननं प्राप्य कस्मिंश्चिद्देवकुले कायोत्सर्गेण त च तस्यौ । इतश्च तस्मिन्नगरे देवदत्तो नाम महाश्रेष्ट्यनूत, तस्य धनवती नाम पत्न्यासीत्, अथ स बंधुमतीजीवो देवलोकाच्च्युत्वा श्रीमतीनाम अनुतरूपा तयोः पुत्री समजनि, सा च धा त्रीनिाल्यमाना क्रमेण रजःक्रीमोचिसं वयः प्राप; एकदा तत्र देवकुले पौरकन्यानिर्युक्ता । श्रीमतीकन्या पतिवरणक्रीमया रंतुमाययौ, तदा सर्वाः कन्या नर्तारं वृणुतेत्यूचुस्ततः क- १५॥ यापि कोऽपीत्येवं सर्वानिः स्वरुचिवरा वृताः, श्रीमत्योक्तं हे सख्यो मया तु अयं पूज्यो वृतस्तदा साधु वृतं साधु वृतमिति देवता प्रोवाच, पुनर्गर्जितं तन्वाना सा एव देवी तत्र र For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ व्या अष्ठानान्यवर्षत, श्रीमती गर्जिताजीता तस्य मुनेः पादेऽलगत, स मुनिः कणमात्रं स्थित्वाचिं- तयत, इह तस्थुषो ममानुकुल नपसर्गोऽनूत, अतोऽत्र न स्थेयमिति विचिंत्य सोऽन्यत्रा॥१६॥ गात्. तदा अस्वामिकं धनं राज्ञ एवेति निश्चयं कृत्वा तानि रत्नान्यादातुं राजा तत्राजगाम, जो राजपुरुषास्तव्यस्थानं नागसंकुलं ददृशुः, देवतया चोक्तं एतव्यमस्यै कन्यायै मया 5 वरके प्रदत्तमस्ति, इति श्रुत्वा नृपो विलकः सन् स्वस्थानं ययौ, ततस्तत्सर्वं धनं श्रीमती पिता श्रेष्टी जग्राह, अथ कियताकालेन श्रीमती परिणेतुं बहवो वरा अढौकंत, तत्स्वरूपं. पित्रा पुत्र्यै नक्तं, तदा श्रीमती जगाद हे तात यो महर्षिर्मया वृतः स एव मम वरः, तधरणे देवता यद्य मदात् तद् व्यं गृह्णता त्वयापि तदनुमतमेव, ततस्तस्मै मां कल्पयित्वान्यस्मै दातुं नाईसि, नक्तं च सकृजल्पंति राजानः । सकऊल्पंति साधवः॥ सकृत्कन्याः प्रदीयते । त्रिष्येतानि सकृत् सकृत् ॥१॥ एतत् श्रुत्वा श्रेष्ट्यूचे, स तु भ्रमर श्व एकत्र नावतिष्टतेऽतः कथं प्राप्यते, पुनरत्राया For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ व्या अठा स्यति न वा, आयातोऽपि कथं ज्ञायते ? किं तस्यानिशानं ? तदा श्रीमत्या नक्तं हे तात! मया तदिने गर्जितनीतया तच्चरणे विलग्नयानिज्ञानं दृष्टमस्ति, तस्मादतःपरं तथा कुरु य||१७|| था प्रतिदिनं यात आयातश्च सर्वानपि साधून पश्यामि, श्रेष्टयुवाच इह पत्तने ये केऽपि म हर्षयः समायांति तेन्यस्त्वं प्रत्यहं वयं निहां देहि, येन सर्वेषां दर्शनं स्यात्, ततः सापि प्रत्यहं तथैव चक्रे, तल्लकणं दीक्षमाणा च मुनीनां चरणानवंदत; अथ हादशे वर्षे स महामुनिर्दिग्मूढः सन् तत्रागतस्तलकणदर्शनात्तयोपलक्षितश्च, तदा श्रीमती तमृषिमुवाच हे नाथ ! तत्र देवकुले तदा यो मया वृतः स मम वरस्त्वमेवासि, मन्त्राग्यैरेवाधुनागतोऽसि, अथ मां मुग्धां त्यक्त्वा व यास्यसि, यदा त्वं दृष्टनष्टोऽनूत् तद्दिनादारन्य मम हा दुःखेन कालोऽगमत, तस्मात्प्रसादं विधाय मामंगीकुरु, एवं स्थितेऽपि यदि मामवमन्यसे तर्हि अग्निप्र* वेशं कृत्वा तुभ्यं स्त्रीहत्यापातकं दास्ये, तदान्यैरपि तत्पित्रादिन्निर्मदाजनैर्विवाहाय अन्न्याEि तः स साधुव्रतारंननिषेधकं तद्देवोवचनं सस्मार, ततस्तन्नोग्यकर्मोदयादृणमोक्षमिव कर्तुं तां श्रीमती पर्यणैषीत् । अथ श्रीमत्या सह चिरं नोगान भुंजानस्य तस्य क्रमेण पुत्रः संजा ॥१ ॥ For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ व्या अठातः , स च क्रमेण वईमानो राजशुक श्व वक्तुमुलसीहोऽन्नवत्, तावति पुत्र संजाते स- तिस आईकुमारो दर्षितः सन् श्रीमती प्रोवाच, अतः परं ते पुत्रः सदायोऽस्तु, अहं प्रव॥णा जामि, तदा बुझिनिधिः श्रीमती सुतं प्रत्यवसरं झापयितुं तूलपूणिकासहितं तर्कुमादाय स मुपाविशत्, तदा तूलकर्त्तनक्रियां कुर्वाणां तां विलोक्य स बालकः पप्रन, हे अंब! एतत्पामरलोकोचितं कर्म किं प्रारब्धं ? सा प्रोचे हे पुत्र! तव पिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थ गंतुमनो वर्तते, गते चास्मिन् पतिहीनाया मे तर्कुरेव शरणं, तदा वालको बाल्यान्मन्मनाकरैरुवाच अहं बध्वा धारयिष्यामि कथं मे पिता यास्यति ? आईकुमारोऽपि तन्मधुरं | बालवचोद श्रुत्वा सुतस्नेहादेवमुवाच, हे पुत्र! यावन्निस्तंतुनि पादौ बौ तावंति वर्षा-2 णि पुनर्गुदे स्थास्यामि, गणयित्वा बंधनानि गेटय? ततो गणिता ादशबंधा अन्नवन, तेन स हादश वर्षाणि पुनर्गृहे स्थास्ये इत्युक्त्वाऽवाहयत् ॥ अथ प्रतिज्ञापूर्णीनवनानंतरं स वैराग्यपूर्णमानसो रात्रेः पश्चिमे प्रहरे इत्यचिंतयत्, मया प्राग्नवे मनसैव व्रतं नग्नं तेनाहमनार्यत्वं, प्राप्तोऽस्मि, अत्र नवे पुनव्रतं गृहीत्वा मु ॥१७॥ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ व्या अठ्ठाक्तमतः का गति, नविष्यति ? इदानीमपि प्रव्रज्यां गृहीत्वा तपसा आत्मानं शोधयामि, इति विचिंत्य प्रातःकाले श्रीमती पत्नी स्वसुतं च संनाष्य तदनुमतिं च लात्वा साधुलिंग ॥रणा समादाय निर्ममत्वो गृहानिर्ययो; अथ राजगृहं व्रजन अंतराले चौर्यवृनिं कुर्वाणां स्वसाम तपंचशतीं ददर्श, तैरप्युपलक्ष्य नक्त्या वंदितः, स साधुस्तानवादीत् युष्मानिर्मदापापहेतुरेषाजीविका किमाता? तैरुक्तं हे प्रत्नो! अस्मान् वंचयित्वा यदा त्वं पलायिष्टस्तदादितो। बजया नूपतेर्मुखं न दर्शयामः, तवैवान्वेषणे लग्नाः पृथ्वी भ्रमंतश्चौर्यवृत्त्यैव जीवामः, मुनिरुवाच अयुक्ता वृत्तिवनिराहता, केनापि पुण्ययोगेनेदं मानुष्यकं प्राप्य स्वर्गापवर्गप्रदो धर्म एव सेव्यो हिंसाऽसत्यचौर्याब्रह्मपरिग्रहपरित्यागः कर्त्तव्यः, हे नज्ञ यूयं स्वामिन्नक्ताः स्थ, प्राग्वदहं युष्माकं स्वामी अतो ममैव मार्ग प्रपद्यध्वं, ततस्ते प्रोचुः पूर्वं त्वमस्माकं स्वाम्येवानूः, सांप्रतं तु गुरुरप्यसि यतस्त्वयास्मन्न्यं धर्मो ज्ञापितोऽयास्मान दीक्षयानुगृहा- ण, तत आईकुमारस्तान प्रव्राज्य तैः सहितः श्रीमहावीरं वंदितुं राजगृहानिमुखं ययौ, मार्गे गतस्तस्य गोशालोऽनिमुखो मिलितो विदादं कर्तुं प्रवृतः, नूचराः खेचराश्चापि स || For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ व्या AR अद्याप हस्रश आयाताः कौतुकाधिनस्तस्थुः॥ अथ गोशालोऽवदत् नवतां तपःकष्टं वृत्रैव, यतः शुनाशुनफलानां कारणं नियतिरे॥श्णा वास्ति, ततो मुनिरवादीत् पौरुषमपि कारणं मन्यस्व, यदि सर्वत्र नियतिमेव कारणं मन्य से तर्हि अनिष्टसिद्ध्यर्थं सर्वाः क्रिया वृथा प्रसज्येरन, तथाहि-हे नियतिवादिन! सर्वदा स्वस्थाने एव किं न तिष्टसि? नोजनाद्यवसरे च नोजनाद्यर्थ च कथमुद्यमं करोषि? एवं स्वार्थसिध्ये नियतिवत्पौरुषमपि साध्वस्ति, अर्थसिौ नियतेरपि पौरुषमाधिक्यं नजते, तथाहि-आकाशात्पानीयं पतति, परं नूखननादपि तन्त्रवेत, यतो नियतिबलीयसी, परं नियतेरपि पौरुषं बलीयः, एवं स मुनिर्गोशालं निरुत्तरी चक्रे तदा जयजयशब्दं कुर्वनिः खेचराद्यैश्च तस्य महामुनेर्बह्वी प्रशंसा कृता ॥ __तत आकषिर्हस्तितापसाश्रमसपीपे आययौ, तत्रस्थास्तापसाश्च एक महांत हस्तिनं - हत्वा तन्मांसं भुंजाना बढून दिवसान व्यतीयंति, ते चैवमूचुः एकस्यैव हस्तिनो हननं वरं, यत एकजीवघातेन नूयान कालोऽतिगम्यते, मृगतिनिरमत्स्याद्यैर्धान्यैश्च बहुन्निरपि न IN ॥२॥ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ अठा व्याप ॥१॥ तथा, तस्मात्तत्रदयं न युक्तं बहुपापसनावात, तदा च ते मिथ्याधर्मनिष्टास्तपस्विनो मार- गणार्य एक महामतंगज बबंधुः, यत्र शृंखलाबद्धः स गज आसीत्नेनैव मार्गेण करुणानिधिः स महर्षिर्जगाम, तदा स हस्ती मुनिपंचशतीयुतं बहुन्निर्जनैवैद्यमानं तं महर्षि दृष्ट्वा लघुकर्मत्वादित्यचिंतयत, अहमप्येनं मुनि वंदेयं यदि बक्षे न नवेयं, बस्तु किं करवाणि? एवं चिंतयतस्तस्य महर्षेर्दर्शनात्सद्योऽयःशृंखला व्यशीर्यत, अथ स हस्ती निरर्गलः सन् तं मुनि वंदितुमन्यागात, तदा लोका एष मुनिहतो हत इति ब्रुवाणाः पलायं चक्रिरे, मुनिस्तु तथैव तस्थौ, गजोऽपि नम्रीकृतकुंनस्थलः सन् तं मुनि नमतिस्म, शुंमाद प्रसार्य मुनिपादौ स्पृष्ट्वा स्पृष्ट्वा परमं सुखं प्राप, ततः स गजः समुत्राय नक्त्या मुनि पश्यन अव्याकुलः सन अरण्यानी प्रविवेश, तदात्यनुतं तत्पन्नावं दृष्ट्वाऽतिकोपं प्राप्तास्ते तापसा अपि आईकुमारसाधुना प्रत्यबोध्यंत, ततस्तत्प्रेषिताश्चैते श्रीवीरसमवसरणे गत्वा दीक्षां जगृहुः ॥ अथ श्रेणिकराजापि तथा गजमोक्षणं तापसप्रतिबोधं च श्रुत्वाऽनयकुमारयुक्तस्तत्रा* गात, मुनिर्भक्त्या वंदमानं राजानं धर्मलानाशिषं ददौ, अथ शुजूतले आसीनं मुनि रा ॥१॥ For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ अट्टा ॥श्शा जा पप्रल, दे जगवन ! हस्तिमोक्षणान्मम महदाश्चर्य समजनि । मुनिरूचे हे राजन! ह- व्या स्तिमोक्षणं न दुष्करं, किं तु आमतंतुपाशमोक्षणं मां दुष्करं प्रतिन्नासते । राज्ञा पृष्टं स्वामिन तत्कथं ? तदा स मुनिः सकलामपि स्वां कयां कथयामास । तत प्राईकुमारोऽनयं प्रत्यनाषत त्वं मम निष्कारणोपकारी धर्मबांधवोऽनूत, दे मित्र ! त्वत्प्रेषिताईत्प्रतिमादर्शनाददं जातिस्मरणं प्राप्य जिनधर्मानुरक्तोऽनूवं, ईदृशोपायं विना मम जैनधर्मप्राप्तिः कुतः? अनार्यत्वमहापंके निमनोऽहं त्वयोवृतस्त्वत्प्रसादादेव च मे चारित्रावाप्तिर्जाता, ततः श्रेणिकानयकुमारादयः सर्वेऽपि लोकास्तमृर्षि वंदित्वा तुष्टमनसः स्वस्थानं ययुः, ततो मुनी रा जगृहपुरान्यणे समवसृतं श्रीवीरस्वामिनमन्निवंद्य तच्चरणकमलसेवया स्वकीयं जन्म स। फलीकृत्य क्रमेणायुःकये शिवं प्राप ॥ इति श्रीजिनदर्शनमाहात्म्ये आईकुमारदृष्टांतः ॥ पुनः अत्र पर्वणि यत्कर्नव्यं तदाद-तपोविधानादि, यथाशक्ति तपसि यत्रो विधेयः, च-8॥२॥ तुर्थषष्टाष्टमादितपः कार्यमित्यर्थः, तत्र यदि कश्चित् स्नेहवशाननिषेधं करोति तथापि तल्लोपनि धार्या श्रीनरतपुत्रसूर्ययशोनृपवत्, तत्कथा चेयं For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ अठा व अयोध्यायां नगर्या सूर्ययशा नृप आसीत्, स च त्रिखंझनूमिस्वामी नीतिवित् अखं-- व्या महासनो दुष्टान वैरिणः स्ववशे नीतवान, ३३णोपढौकित मुकुटं शिरसि धृतवान्, तस्य ॥३३॥ मुकुटस्यैव माहात्म्याच स नृपः सुरसेव्योऽप्यनूत, तस्य राज्ञो राधावेधपणात प्राप्ता क नकविद्याधरपुत्री जयश्री मपट्टराज्ञी बनूव, अन्यान्यपि तस्य. बहूनि कलत्राणि आसन्. स राजा चतुःपर्वी विशेषेणाष्टमी चतुर्दशी च प्रत्याख्यानपौषधादितपसा आराधयति स्म जीवितादरवत्पर्वादरोऽस्य चेतसि प्रतिवद्धन्नोऽस्ति, तेनासी जीवितादपि पर्वाणि रक्षति. अप्रैकदा सौधर्मैः सुधर्मासन्नामाश्रितो ज्ञानातन्निश्चयं ज्ञात्वा चमत्कृति प्राप, तदोर्वशी देवी विश्ववशीकरणसामर्थ्य बिभ्राणाऽकस्मात्सुरेशशिरःकंपं दृष्ट्वा प्रोवाच. स्वामिन सांप्रतं शिरकंपनकारणं तु न किमपि दृश्यते ततः किं निमिनं तुष्टेन नाघेन शिरःकंपः कृतस्तदा सुरेश नवाच मयाधुना ज्ञानदृष्टया जरतक्षेत्रे रुपनस्वामिनः पौत्रो नरतचक्रिणः पुत्रोऽयो- ॥३|| ध्याधिपः सूर्ययशा नाम राजा सात्विकानां शिरोमणिदृष्टः, स चाष्टमीचतुर्दशीपर्वणोस्तपसः कृतबदुयत्नैः सुरैरपि चालयितुं न शक्यते, यदि सूर्यः पूर्वदिशमतिक्रम्य पश्चिमायाम For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ अहा न्युदेति तथा मेरुर्वातैः कंपते, समुशे वा मर्यादां त्यजेत्, कल्पवृक्षो वा निःफलो नवेत् व्या। am तथाप्येषः कंठगतैः प्राणैरपि जिनाझावत् स्वकृतं निश्चयं न मुंचति. अयोर्वशीश्वचः श्रुत्वाकर ॥४ा किंचिन्मनसि विचार्य प्रत्युत्तरमुवाच हे स्वामिन युक्तायुक्तस्त्वं मनुष्येषु निश्चयं किं श्ला घसे? यः सप्तधातुनिष्पन्नशरीरोऽत्रजीवकः स देवैरप्यचाल्य इति कःश्रद्दधाति? मज्ञानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यांति? तत्र गत्वा तमप्यहं सद्यो व्रतात्रंशयिष्ये, ति प्रतिज्ञां विधाय रंनया सहिता नर्वशी हस्तेन वीणां दधाना स्वर्गाचूमिमवतरतिस्म अयोध्यानिकटोद्याने च श्रीज्ञषनस्वामिनश्चैत्ये मोहोत्पादकमत्यनुतं रूपं कृत्वा गायतिस्म. तज्ञानमोहिताः पक्षिमृगसर्पाद्या अपि पालेख्यलिखिता इव पाषाणघटिता इव वा निश्चलनेत्रास्तस्थुः। - स्तश्च श्रीसूर्ययशा अश्वं वाहयित्वा पश्चाइलमानः पथि तयोरतिमधुरगानध्वनीन शु- श्या श्राव तदा वाजिगजपनयः पदमपि यानेऽसमर्था अनूवन एतत्स्वरूपं दृष्ट्वा नृपोऽमात्यं प्रति सादरमुवाच नो मंत्रिन ! संसारे नादसमः सुखदः कोऽपि न दृश्यते. यशात्पशवोऽप्यमी Jain Education international For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ अठ्ठा ॥३ ॥ । दृग्मोहिताः संति । नादेन देवदानवनृपकामिन्यादयः सर्वेऽपि प्रायो वशीनवंति. ततो व- व्या यमपि रुपनस्वामिनं नमस्कर्तुं तत्र चैत्ये यामस्तत्र गता एतजेयस्वादमपि लप्स्यामहे ॥ श्वमामंध्य तमानमोहितो नूपालो मंत्रिणा सह जिनचैत्यांतर्जगाम । तत्र हस्तयोर्वीणां बिभ्रत्यौ, गीतध्वनि कुर्वत्यौ कामन्नार्येव दिव्यसौंदर्ये ३ कुमारिके विलोक्य स्नेहचक्षुर्विमुक्तैः कामबाणैर्हदि विझे नृपश्चिंतयामास, एतयोरिदमत्यनुतं रूपं कस्य पुण्यवतो जोगाय नविष्यति ? ततो राजा मुहुर्मुहुस्तयोश्चक्षुषी दिपन युगादीशितुः पादौ प्रणम्य चैत्यानिःसृत्य बहिःप्रदेशे उपविष्टस्तयोः कुलादिकं ज्ञातुं मंत्रिगे आदिष्टवान्, मंत्र्यपि नृपादेशानयोः । समीपं गत्वा सुधामधुरया वाचा संन्नाष्य इत्थमालपत्. दे कन्यके युवां के? युवयोः पतिः का? किमर्थमिदागमनं चेत्येतत्सर्वं वदत, अथ मंत्रिवचः श्रुत्वा तयोरेका नवाच. आवां मगिचूमविद्याधरराजस्य पुख्यौ, आबाल्याल्कलास्वेवादरवत्यौ अनूतां, क्रमेण यौवनं प्राप्ते वी- ॥५॥ क्यास्मत्पिता वरचितां कर्तुं लग्नः. आवां स्वसदृशं पतिमलनमाने स्याने स्थाने अईञ्चैत्या-सी नां नमस्यानिनिजं जन्म सफलं कुर्वहे । पुनर्मानवो नवा व ? श्यमयोध्यापि तीर्थनूता- . For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ अहा ॥२६॥ स्ति, अतोऽत्र जरतकारिते चैत्ये आदिजिनं नमस्कर्तुमावयोरागमनमनूत. एवं कथयंत्यो व्या स्तयोमंत्री नवाच-अमुना सूर्ययशसा नृपेण सह युवयोः संगमः श्रेष्टो यतोऽसौ झपन्नवामिनः पौत्रो नरतचक्रिणः पुत्रः सर्वकलासंपूर्णः सौम्यः सद्गुणवान बलवांश्च अस्ति. तस्मानिश्चितं षन्नस्वामी युवयोस्तुष्टो यदुत अकस्मात्सूर्ययशा वरः प्राप्तः। मंत्रिणि एवं वदति सति ते तमूचतुः, आवां दि स्वाधीनं पति मुक्त्वान्यं पति नैवाश्रयावहे. ततोऽमात्यो । नृपाझया ते इत्यवोचत्, युवयोर्वाचमन्यथा कुर्वन्नृपतिर्मया निषेध्यः, मंत्रिया एवमुक्ते सति तदैव श्रीयुगादीशसमकं तेषां पाणिग्रहोत्सवः संजातस्ततस्तयोः प्रीतिरसाकृष्टो नूपतिः संसारे तनोगमेव सारं मन्यमानोऽहर्निशं तान्यां सह विविधान् नोगान भुंजानो विस्मृतान्यकृत्यः सुखेन कालं निनाय ॥ . एकदा संध्यासमये तान्यां पत्नीच्यां युतः सूर्ययशा नृपो गवाई ययौ, तदा नो लो- ॥६॥ काः श्वोऽष्टमीपर्व नावि, ततस्तदाराधने सादरै व्यमिति पटहोद्घोषणां तान्यां कपटस्त्रीन्यां श्रुत्वा ततोऽवसरं विज्ञाय रंनाऽजानतीव नृपतिप्रति सादरा सती जनावादनकारण For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ अठा ॥श्॥ मपृच्छत् । नृपतिरुवाच हे रंने श्रुणु ? अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वास्ति. यथा- व्या मावास्या पौर्णमासी अष्टाहिकाध्यं चतुर्मासीत्रयं पर्युषणाख्यं वार्षिकं च पर्व, एतानि अन्यान्यपि पर्वाफ्युक्तानि संति; ज्ञानाराधनार्थ पंचमी च प्रोक्तास्ति । एतेषु पर्वदिनेषु विहितं पुण्यं स्वर्गमोक्षसुखप्रदं नवेत, तस्माच्चतुःपामखिलं गृहव्यापारं परित्यज्य शुनं कर्म विधेय; पुनश्चतुःपयाँ मानस्त्रीसंगकलहद्यूतक्रीमापरदास्यमात्सर्यक्रोधादिकायसंगप्रमादादि न किमपि कर्त्तव्यं, प्रियेष्वपि ममता न विधेया परमेष्टिस्मरणादिशुनध्यानवता नाव्यं, सामायिकं पौषधं च षष्टाष्टमप्रमुखं तपश्च कर्त्तव्यं, जिनपूजाश्च विधेयाः, श्वमेतानि पर्वाण्याराधयन् जनः पुण्यान्यर्जयति, ततः क्रमेण कर्माणि कपयित्वा मुक्तिं याति, अतो हे कांते an सप्तम्यां त्रयोदश्यां च लोकप्रबोधाय अयं पटहोघोषो मदादेशात्मजायते, अयोर्वशी एतन्नृपवचः श्रुत्वा तनिश्चयचमत्कृतापि मायावचनप्रपंचेन जगाद, हे नाथ! इदं मनुष्यत्वमिदं रूपमिदं राज्यं सर्व तपाक्लेशादिनिस्त्वया कथं विमव्यते ? यत्रेनं सुखानि लुक्व ? पुनर्मानको जवः क्व ? राजसनोगाश्च क्व ? ॐ For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ अष्टा अथ कर्णयोस्तप्तत्रपुतुल्यं तस्यास्तचनं श्रुत्वा नृप उवाच-रेरे धर्मनिंदामलिनस्वन्ना- व्या al वेऽवमे श्यं तव वाणी मनागपि विद्याधरकुलाचारोचिता न दृश्यते, तव सकलं चातुर्यं धिक्, , ॥णा रूपं वयः कुलं च धिक्, येन त्वं जिनपूजादिकं सर्मकृत्यं निंदसि, पुनर्मनुष्यत्वसपारो ग्यराज्यादीनि तपसा प्राप्यंते, तनपः कः कृतझो नाराधयेत् ? यो नाराधयेत् स कृतघ्न एव. धर्माराधनतो हि देहस्य विमंबनं न स्यात्, धर्म विना केवलं विषयैस्तु विझवनमेव, तस्माद्यग्रेचं धर्मः कर्त्तव्यः, पुनः पुनर्मानवो नवः क ? व्रतधीका मृगसिंहादिबाला अपि अष्टम्यां पाक्षिके चाहारं न गृहं ति, तर्हि अहं कथं गृहामि ? तेषां ज्ञातृत्वं च धिगस्तु, ये सर्वधर्मकारणं पर्वाराधनं न कुर्वति. श्रीयुगादिजिनोपदिष्टमिदमुत्तमं पर्वास्ति, तदहं तपोविना कंउगतप्राणैरपि पर्व वृथा न कुर्वे, हे स्त्रि मम राज्यं प्रयातु, प्राणकयोऽस्तु, परं पर्वतपसोऽहं । भ्रष्टो न नवामि; तत इत्थं क्रोधाकुलं नृपवचः श्रुत्वा नर्वशी मोहमायां प्रकुर्वती पुनरुवाच ॥श्णा स्वामिन नवतः कायक्लेशो मानूदिति प्रेमरसत एव मयैतइचः प्रोक्तं, तस्मात्क्रोधावसरोअत्र नास्ति. पूर्वं तु आवान्यां पितृवाक्यविमुखीच्या स्वबंदचारी नृपतिर्न वृतः, सांप्रतं पूर्व For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ अठा ___ व्या कर्मपरिपाकात् त्वं वरो वृतस्तेनावयोः संसारसौख्य शीलं च सर्वमकस्माजतं, यदि स्वा- धीनस्त्रियोर्योगी वेत् तदा सांसारिक सुखं स्यात्, अन्यथा रात्रिदिवसयोगवलिंबनमेव. हे स्वामिन् ! पुरा नान्नेय जिनाग्रे त्वया तु मशक्यकरणमंगीकृतमेव, अहमेकदा त्वत्परीकार्थ त्वत्तस्तद्याचितवती, त्वं तु दहा स्वल्पेन कार्येण क्रोधवशं गतः, हे नाथ! अहं शीलादपि सुखादपि उन्नयस्मात्रष्टा, तस्मान्मम चित्नाग्निसेवनमेव श्रेयः शरणमस्तु. इति त चः श्रुत्वा तन्मनमानसो नृपः स्ववाक्यं स्मरन जगाद, हे प्रिये! ताततातेन यदुक्तं तातेन च यत्कृतं तत्पर्वणो नाशं तत्पुत्रोऽहं कथं कुर्वे ? हे हरिणादि मम सकलां पृथ्वी को|शं गजाश्वादींश्च सर्वान् त्वं स्वयं गृहाण, परं येन न सौख्यं, न च धर्मस्तदकृत्यं मां मा कारय ? ततः सापि ईषधिहस्य कोमलवाण्या प्रोवाच, हे राजन! नवादृशां सत्यवचनमेव । सवृत्तं, यतो येन पापिना स्वांगीकृतविघातः कृतः सोऽशुचिस्तस्य नारात्पृथिवी अतिषीद- ति. हे नाथ यदि त्वया इदमपि कार्यं न सिध्यति तदा राज्यादिदातृत्वं कथं सेत्स्यति? त्वदर्थ मया पितुर्विद्याधरैश्वर्यं त्यक्तमौतशज्यादिना किं कुर्वे ? ॥२॥ For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ ॥३ ॥ अहा है अथ हे स्वामिन् ! यदि पर्वघ्नंगं न कर्ता, तर्हि मत्पुरतो युगादीशप्रासादं पातय ? - व्या ति तच्चनश्रवणमात्रेणैव नृपो वजाहत श्व मूर्ती प्राप्य गतचैतन्यो भुवि पपात. तदैव मंत्रिण आदेशादाकुलैस्तत्परिकरजनैः शीतलजलादिसंसेकान्नृपो लब्धचैतन्यो विहितः । अश्र सूर्ययशा नृपः स्वपुरःस्थितां तां स्त्रियं दृष्ट्वा कुपितो जगाद, रे अधमे! अयं तवाचारो वाक्या मत्पुरः स्वकुलाधमतां विकिरति, यत नजारवदाहारो नवेत, त्वं विद्याधरपुत्री न, किं तु चांझालपुत्री दृश्यसे, मया मणिभ्रमेणैव काचखंमादरश्चक्रे, यो देवस्त्रैलोक्यनाथस्त्रैलोक्यवंदितस्तत्प्रासादनंगकृत कोऽपि कथं नवेत् ? तस्मात् हे स्त्रि! स्वयं स्ववचसा बई मामनृणं कर्तुं धर्मलोपं विनाऽन्यद्याचस्व ? पर्वलोपं चैत्यध्वंसं चादं सर्वथा न करोमि. तच्छुत्वा सापि पछिहस्य पुनस्तमुवाच, हे नाथ! अन्यदन्यदिति च त्वच्चो दूरतो याति, यदीदं त्वं IN नांगीकर्ता, तर्हि त्वं स्वयं स्वपुत्रस्य शिरश्वित्वा सद्यो मह्यं देहि ? अथ राजा विमृश्य. व- ॥३॥ दतिस्म, हे सुलोचने! मत्सुतो मनोऽनवत, तस्मान्मम शिरस्तव करतलस्थमस्तु, इत्युक्त्वा नृपः करेण खमं गृहीत्वा यावत् स्वशिरश्छेदार्थमुद्यतो नवति, तावदेव सा तस्य खनधारां For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ व्या प्रठा बबंध, न पुनस्तस्य सत्वस्य. ततो राजा खन्धाराबंधनाहिलकः सन् कंगनालविम्बकं नवं नवं खळं गृहीतवान् , यदासौ नूपतिर्मनागपि सत्वान्न चचाल तदा ते स्त्रियौ स्वकीयं रूपं Ta प्रादःकृत्याऽत्यादराजयजयेत्यूचतुः, पुनश्च जय त्वं वृषन्नस्वामि-कुलसागगरचंश्माः ॥ जय सत्ववतां धुर्यः। जय चक्रीशनंदनः ॥१॥ . अहो! तव धैर्य! अहो! ते मनसो निश्चयः! यत्स्वस्य विनाशेऽपि मनाक् स्वव्रतं न त्यक्तवान्. देवेंः स्वःसन्नायां देवानां पुरस्तवातुलं सत्त्वं विशेषतः प्रशशंस, हे राजन! आ वान्यां अश्रक्षनान्यां स्वर्गादागत्य स्वनिश्चयात्त्वं दोन्नयितुमारब्धः, परं त्वां दोन्नयितुं कोHOSपि न समर्थः. हे जगत्प्रभुकुलावतंस! हे वीर! त्वयैव श्यं पृथ्वी रत्नसूरिति सत्यं नाम बिन्नति. इत्थं तयोः स्तुवत्योस्तत्र देवेंश नपागमत्. जयशब्दमुच्चरन् पुष्पवृष्टिं च कृतवान्. तदा प्रतिज्ञाभ्रष्टा नर्वशी इंण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ. इंशेऽपि तस्मै वरमुकुटकुंमलांगदहारान दत्वा च तान्यां सह स्वर्ग ययौ, सूर्ययशा अपि स For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ व्या अष्ठा त्यप्रतिज्ञः प्रमुदितः सन् सन्नीत्या पृथ्वीं पालयतिस्म. अश्रस राजा भरतेशवत् पृथ्वी जि- नगृहमंहितां कुर्वन श्रीसंघयात्रया जन्म पवित्रयन श्रीयुगादिजिनचरणवत् नित्यं चतुर्दशा श्यष्टमीपर्व आराधयामास. तथा व्रतधारिणः श्रावकान स्वगृहे नोजयामास. पूर्व नरतेन काकिणीरत्नरेखानिः श्रावका अंकिताः, सूर्ययशसा तु सौवर्णोपवीतेन तेन तेंचिताश्चक्रिरे. तस्य राज्ञ नदारचरिता बहवः कुमारा आसन. यथा रुपनस्वामिन इक्ष्वाकुवंशो ववृते, तथा सूर्ययशसः सूर्यवंशोऽनवत्; सोऽप्येकदा पितृवत्स्वरत्नदर्पणे पश्यन् संसारासारतां धारयन केवलज्ञानं प्राप्य बढून नव्यान् प्रतिबोध्य मुक्ति प्राप. ॥ इति निजनियमदृढपालने सूर्ययशोनृपकथा ॥ नव्यात्मनिरष्टादिकापर्वणीत्थं धर्मकर्माणि विधाय तत्पर्वाराधनीयं, येनेह परत्र च सर्वेष्टसिदिः॥ . संवयोमरसाष्टरात्रिप्रमिते मासे शुचौ शोन्नने । पके प्रोज्ज्वलतायुते सुविहिते स- a म्यगृहितीयातिथौ ॥ पूज्यश्रीजिनदर्षमूरिगणनृशज्ये मुदाष्टाहिका-व्याख्यानं सुगम हितं सुविहितं श्रीजेसलाशे पुरे ॥ १ ॥ श्रीमंतो गुणशालिनः समन्नवन प्रीत्यादिमाः सागरा शा For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only www.ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ ॥ इति पयुषणाद्यष्टा किव्याख्यानं 2242 For Personal & Private Use Only समाप्तः ॥ Page #39 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only www.ainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ अठा व्या स्तविष्याऽमृतधर्मवाचकवरा आसन स्वधर्मादराः / तविष्यैर्जिनराजराजिचरणांनोजप्रसक्तैः हमा-कल्याणानिधपाठकैः सुमनसां अशावतां प्रीतये // 2 // युग्मं // मुनेरुदयरंगस्याग्रहाच्याख्यानमादरात // इदं व्यधायि प्राचीनं | पद्यबंधं विलोक्य तत् // 3 // // 33 // // इति पर्युषणाद्यष्टाह्निकव्याख्यानं संपूर्ण // For Personal & Private Use Only