________________
अठा मनोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्य मा कास्तितोऽसौ हृष्टस्तदा सप- व्या
नीनिसितं नास्य त्वया किंचित् सुखकारि कृतं, तासां च परस्परं बहुपकारविषये विवा॥५॥ दे संजाते राज्ञा स एव चौरः समाढूय पृष्टोऽहो कया तव बदूपकारः कृत इति, तेनाप्य
नाणि नो महाराज चतुरो दिनान यावन्मरणनयनीतेन मया न किंचित्स्नानन्नोजनादिसुखमज्ञायि, अद्य पंचमेऽहनि अस्याः पंचम्या राझ्या मुखादन्नयदानाकर्णनेन परमसुखमनुनूयते, अत एव तस्या नपकारः सर्वतो महान्, एतच्चौरवचः श्रुत्वा सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामनयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंझनपेपणवस्त्रदालनाद्यारंनो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन । चारंन्नो निवारणीयः, स्वशक्त्या बंदिमोक्षश्च कार्यः, प्रामनगरमध्येऽमारीघोषणा कारयित-IN व्या, येन केनापि प्रकारेण जीवरक्षा कार्या ॥
हितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकग्निवाणी न वाच्या, सर्वश्रा वाक्शुदिः कार्या । तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, यस्य ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org