SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अठा चंदनानुलिप्तगात्रः, पुरस्ताहाद्यमानवध्यमिमिमः, इत्यं विविधविमंबनानिर्विव्यमानं तं व्या a चौरं दृष्ट्वा राझीनिः पृष्टं, किमकार्यमनेनाकारीति, तदा एकेन राजपुरुषेण तासां पुरः क॥ श्रितं, परव्यापहारेण राजविरुक्ष्मनेन कृतमिति, ततः संजातकृपया एकया राझ्या विज्ञप्तो राजा, स्वामिन् यो नवता मह्यं प्राग्वरः प्रतिपन्नः सोऽधुना दीयतां, येनाहमेकदिनमुपकरोमि चौरं॥ तदा कथंचिशज्ञा प्रतिपन्नं तचः, ततस्तया स्नानादिपुरस्सरं दीनारसहस्त्रव्ययेन विविधवस्त्रालंकारैरलंकृतः स चौरः, ततो हितीयया हितीयदिने राजानं विज्ञप्य दीनारदशसहस्रव्ययन स सत्कृतः, ततस्तृतीयया तृतीयदिने दीनारलकव्ययेन स उपचरितः, ततश्चतुर्थ्या दीनारकोटिव्ययेन चतुर्थो दिवसोऽतिवा-2 हितः, ततः पंचम्या दुर्नगया राझ्या पंचमदिने राज्ञः समीपमागत्य विनयमात्रया दीनवचसा नृपो विज्ञप्तः, स्वामिन् मम दुर्लगाया उपरि नवदीया तादृशी कृपा नास्ति, तेन म-8॥४॥ या कदापि नतो न याचिताः, अधुनाऽस्य चौरस्य जीवितदानं मया त्वां याच्यते, तदा * राज्ञापि जीवितप्रदानपूर्वकं चौरः प्रदत्तोऽनया च तं चौरं स्वगृहे नीत्वा सामान्यनोज्येन Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy