________________
अठा
व्या
॥ ३ ॥
तत्राश्रवाः पंच, ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो नि- रोधः, अर्थात्तत्त्यागः कर्तव्यः, एतावता प्रथमं हीडियादयो येऽत्र सजीवास्तेषां विराधना श्वावकैर्वाः , सर्वदानेषु अन्नयदानमेव श्रेष्टं, यदुक्तं सूत्रकदंगे-' अन्नयप्पदाणमिति ' अन्यत्राप्युक्तं च
दोयते म्रियमाणस्य । कोटिजीवितमेव च ॥
धनकोटिं न गृह्णीयात् । सर्वो जीवितमिच्छति ॥ १ ॥ अपिच-यो दद्यात्कांचन मेरुं । कृत्स्नां चापि वसुंधरां ॥
एकस्य जीवितं दद्या-त्र हि तुल्यमसिया ॥२॥ अतोऽनयदानख्यापनार्थ कथानकमुच्यते-तथाहि-वसंतपुरेऽरिदमनो राजा, तस्य पंच राइयस्तासु चैका उनगा, चतस्रोऽत्यंतवल्लनाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाहस्थो नानाविधक्रीमाविलासं कुर्वैस्तिष्टति, तस्मिन्नवसरे एकचौरो राजमार्गेण नीयमानो राज्ञा सपत्नीकेन दृष्टः, स च कीदृशः कंन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो, रक्त
।३।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org