SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अठा व्या ॥ नगिरिः, छं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता पिंचाशनिरयः, ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः (४) पोमश दधिमुखाः (१६) धात्रिंशति करपर्वताः ( ३२) तेषामुपर्येकैकं जिनन्नवनमस्तीति ज्ञपंचाशझिनन्नवनानि संति, तेष जा च जिनचैत्येषु प्रत्येक चतुर्विंशत्यधिकशतं जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंश दधिकचतुःषष्टिशतानि जिनबिंबानि नवंति (६५) तानि च सर्वाण्यपि चैत्यानि चतुर्श-N राणि शास्वतानि प्रवरतोरणादिन्निरलंकृतानि अतिसुंदराणि संति, तत्र देवेंश बहुदेवदेवीपरिवृताःप्रवईमानन्नावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपाद्यष्टव्यैर्जिनबिंबानि पूजयंति, जिनगुणान गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य र पुनः स्वस्थानं गळंति. एवं श्रावकैरपि श्रीमतीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्म-4 -णि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह प्राश्रवकषायरोधः । कर्त्तव्यः श्रावकैः शुन्नाचारैः ।। सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः ॥ १ ॥ PON|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy