________________
अठा
व्या
॥
नगिरिः, छं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता पिंचाशनिरयः, ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः (४) पोमश दधिमुखाः (१६) धात्रिंशति
करपर्वताः ( ३२) तेषामुपर्येकैकं जिनन्नवनमस्तीति ज्ञपंचाशझिनन्नवनानि संति, तेष जा च जिनचैत्येषु प्रत्येक चतुर्विंशत्यधिकशतं जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंश
दधिकचतुःषष्टिशतानि जिनबिंबानि नवंति (६५) तानि च सर्वाण्यपि चैत्यानि चतुर्श-N राणि शास्वतानि प्रवरतोरणादिन्निरलंकृतानि अतिसुंदराणि संति, तत्र देवेंश बहुदेवदेवीपरिवृताःप्रवईमानन्नावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपाद्यष्टव्यैर्जिनबिंबानि पूजयंति, जिनगुणान गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य र
पुनः स्वस्थानं गळंति. एवं श्रावकैरपि श्रीमतीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्म-4 -णि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह
प्राश्रवकषायरोधः । कर्त्तव्यः श्रावकैः शुन्नाचारैः ।।
सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः ॥ १ ॥
PON||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org