________________
अष्ठा
व्या
॥
॥
तत्राईकनामा राजा बनूव, तस्य चाईका नाम्नी पट्टराझी, तयोराकुमारो नाम पुत्रोऽनू-
त्, स च क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान नोगान् नुंजानः सुखेन तिष्टति स्म, त- स्य चाईकराजस्य श्रेणिकराजेन सह परंपरागता परमप्रीतिरन्नूत, एकदा श्रेणिको नृपः प्र
चुरं प्रानृतं प्रगुणीकृत्य आईकराजसमीपे निजामात्यं प्रैषीत्, सोऽमात्योऽपि कियनिर्दि नैस्तत्र गतः, आईकनृपेण बहादरेण संन्नाष्य तेन मंत्रिणा नपनीतानि प्रानृतानि गृहीतानि, पृष्टं च तस्मै महंधोः श्रेणिकस्य कुशलं वर्त्तते ? ततस्तेनापि तत्रत्यसकलकुशलोदंतनिवेदनेन राझो मनसि परमानंदः संपादितः, तस्मिन्नवसरे आईकुमारो नृपं पप्रन, नो तात! कः श्रेणिको येन सह तवेदृशी प्रीतिवर्त्तते, राजा प्रोवाच, मगधदेशस्वामी श्रेणिकनृपो विद्यते, तत्कुले मत्कुले च परंपरागता प्रीतिरस्ति, एतत्पितृवचः श्रुत्वाकुमारोऽपि मंत्रिणमुवाच, नो मंत्रिन त्वत्स्वामिनः कश्चित्संपूर्णगुणोपेतः पुत्रोऽस्ति ? तेन सहाहमपि मैत्र्यं क-
र्नुमिवामि, मंत्र्युवाच श्रेणिकनूपस्य अन्नयकुमारो नाम पुत्रोऽस्ति, स च सकलकलानिधिः * सर्वबुझिसमुशे मंत्रिपंचशत्या अधिपो महादयावान महादाताऽतिदको निर्नयो धर्मशः कृत
॥॥
For Personal & Private Use Only
Jain Education Interational
www.jainelibrary.org