SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ग्रहाण ॥ ८ ॥ सयसाहस्तिया माला । अरांतं गीयवाइए || १ || मनोवाक्कायशुव्याऽत्र पर्वणि पूजास्नात्रादिकं विधेयं, तदवसरे च जगवतः ब्रद्मस्थत्वकेवलित्व सिइत्वरूपमवस्थात्रयं जाक्नीयं, यदुक्तं ह्रवणचणेहिं नमत्य - वत्थपरिहारगेहिं केवलियं ॥ पलियं कुसगोहिय । जिसस्स नाविज्जसितं ॥ १ ॥ व्यपूजासामय्यावे तु जावपूजैव कर्त्तव्या, सा चेत्थं - प्रातः श्रीजिनगृहं गत्वा शुद्धजावेन जगवद्दर्शनं कार्य, जगवन्मुशं विलोक्य च तद्गुणगणस्मरणं विधेयं, तत्फलं यथादर्शनादुरितध्वंसी | वंदनाांतिप्रदः ॥ पूजनात्पूरकः श्रीणां । जिनः साक्षात्सुरडुमः ॥ १ ॥ पुनः श्री जिनदर्शनादेव बहुनां नव्यानां बोधिबीजावाप्तिर्भवत्याईकुमारवत्, तद्वृत्तांतस्त्वित्थं Jain Education International - श्रस्मिन् भरतक्षेत्रे समुतीरे आईको नाम यवनदेशोऽस्ति तत्राईकपुरं नाम नगरं, For Personal & Private Use Only व्या० ॥ ८ ॥ www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy