________________
ग्रहाण
॥ ८ ॥
सयसाहस्तिया माला । अरांतं गीयवाइए || १ || मनोवाक्कायशुव्याऽत्र पर्वणि पूजास्नात्रादिकं विधेयं, तदवसरे च जगवतः ब्रद्मस्थत्वकेवलित्व सिइत्वरूपमवस्थात्रयं जाक्नीयं, यदुक्तं
ह्रवणचणेहिं नमत्य - वत्थपरिहारगेहिं केवलियं ॥
पलियं कुसगोहिय । जिसस्स नाविज्जसितं ॥ १ ॥
व्यपूजासामय्यावे तु जावपूजैव कर्त्तव्या, सा चेत्थं - प्रातः श्रीजिनगृहं गत्वा शुद्धजावेन जगवद्दर्शनं कार्य, जगवन्मुशं विलोक्य च तद्गुणगणस्मरणं विधेयं, तत्फलं यथादर्शनादुरितध्वंसी | वंदनाांतिप्रदः ॥
पूजनात्पूरकः श्रीणां । जिनः साक्षात्सुरडुमः ॥ १ ॥
पुनः श्री जिनदर्शनादेव बहुनां नव्यानां बोधिबीजावाप्तिर्भवत्याईकुमारवत्, तद्वृत्तांतस्त्वित्थं
Jain Education International
-
श्रस्मिन् भरतक्षेत्रे समुतीरे आईको नाम यवनदेशोऽस्ति तत्राईकपुरं नाम नगरं,
For Personal & Private Use Only
व्या०
॥ ८ ॥
www.jainelibrary.org